2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१६ अगस्तदिनाङ्के शीआन्-नगरे १९ तमे चीन-नवीकरणीय-ऊर्जा-सम्मेलने LONGi Green Energy-संस्थायाः संस्थापकः अध्यक्षश्च ली झेङ्गुओ-इत्यनेन मुख्यभाषणं कृतम्, नूतन-ऊर्जा-इत्यनेन राष्ट्रिय-ऊर्जा-सुरक्षायाः कृते कथं नूतना स्थितिः सृज्यते इति गभीररूपेण चर्चा कृता सम्मेलनस्य समये चीनस्य नवीकरणीय ऊर्जा सोसायटी (CPVS) इत्यस्य प्रकाशविद्युत्व्यावसायिकसमित्या "२०२४ तमे वर्षे चीनस्य सर्वोच्चदक्षतायुक्तः सौरकोशः" इति विमोचितम् -contact crystalline silicon heterojunction solar cells" and " "अति-कुशल सिलिकॉन-आधारित-स्टैक्ड् सेल" इति परियोजनाद्वयं "2023 तमे वर्षे प्रकाश-विद्युत्-क्षेत्रे प्रमुख-वैज्ञानिक-प्रौद्योगिकी-प्रगतिः" इति चयनं कृतम्
"अङ्गाररूपेण परिणता चेत् प्रतिवर्षं पृथिव्याः पृष्ठभागे या सौर ऊर्जा भवति, सा प्रायः १३० खरब टन मानक अङ्गारस्य, ३,००,००० खरब किलोवाट् घण्टायाः च बराबरा भवति, यत् अन्येषां ऊर्जास्रोतानां योगात् अधिकं भवति as the resource attribute of energy gradually changes to the manufacturing attribute , विश्वं व्यापादयन्तः ऊर्जासुरक्षाविषयाणां मौलिकरूपेण समाधानं अपेक्षितम् अस्ति।
अन्तर्राष्ट्रीय नवीकरणीय ऊर्जा एजेन्सी इत्यस्य आँकडानुसारं २०१० तः २०२२ पर्यन्तं वैश्विकसरासरी प्रकाशविद्युत्व्ययः ०.४४५ अमेरिकीडॉलर्/किलोवाटघण्टातः ०.०४९ अमेरिकीडॉलर्/किलोवाटघण्टापर्यन्तं न्यूनीभूता विगतदशवर्षेषु प्रकाशविद्युत्प्रतिकिलोवाट्-घण्टां विद्युत्व्ययः महतीं न्यूनतां गच्छति, प्रकाशविद्युत्प्रयोगेन ऊर्जापरिवर्तनस्य अधिकाः सम्भावनाः आगताः इति द्रष्टुं न कठिनम्
ली झेन्गुओ इत्यनेन उक्तं यत् जीवाश्म ऊर्जायाः विषमवितरणस्य तुलने प्रकाशविद्युत्विद्युत्निर्माणस्य शुद्धतरनिर्माणगुणाः सन्ति, येन न केवलं राष्ट्रिय ऊर्जासुरक्षां सुनिश्चितं कर्तुं शक्यते, अपितु स्केलप्रभावद्वारा व्ययस्य न्यूनीकरणं अपि प्राप्तुं शक्यते। अद्यत्वे प्रकाशविद्युत्निर्माणस्य न्यूनतमं विद्युत्मूल्यं प्रायः ०.१ युआन्/किलोवाटघण्टापर्यन्तं न्यूनीकृतम् अस्ति शिक्षणवक्रस्य निरन्तरसुधारेन प्रकाशविद्युत्प्रवाहस्य प्रतिस्पर्धा अधिकतया अभवत् २०५० तमे वर्षे प्रकाशविद्युत्विद्युत्स्य व्ययः अङ्गारस्य अपेक्षया ७६% न्यूनः, स्थलीयवायुशक्तितः १५% न्यूनः, प्राकृतिकवायुतः ७३% न्यूनः, परमाणु ऊर्जायाः अपेक्षया ७१% न्यूनः च भविष्यति