2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रेड नेट मोमेंट न्यूज 16 अगस्त(रिपोर्टर चेन् ज़ुएहुआ) हुनान् प्रान्तीयसांख्यिकीयब्यूरोद्वारा अधुना एव प्रकाशिता सूचना दर्शयति यत् अस्मिन् वर्षे जनवरीतः जुलाईपर्यन्तं आर्थिकप्रदर्शने पुनः उछालः अभवत् प्रान्तस्य बृहत्परिमाणस्य उद्योगानां अतिरिक्तमूल्ये वर्षे वर्षे ७.०% वृद्धिः अभवत् वृद्धि दरः वर्धिता स्थिरसम्पत्तिनिवेशः वर्षे वर्षे ३.२% वर्धितः प्रान्तस्य सामाजिकः उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः १.१८०९२ अरब युआन् आसीत्, यत् वर्षे वर्षे ५.६% वृद्धिः अभवत्।
अस्मिन् वर्षे आरम्भात् एव हुनान् "दशसमन्वये" उत्तमं कार्यं कर्तुं सर्वप्रयत्नाः कृतवान् तथा च "अष्ट प्रमुखकार्याणां" प्रचारं निरन्तरं कृतवान् आर्थिकसञ्चालनं निरन्तरं उत्थापितवान्, विकासस्य गुणवत्ता च कार्यक्षमता च निरन्तरं सुधारः अभवत् । जनवरीतः जुलैमासपर्यन्तं औद्योगिकं उत्पादनं त्वरितम् अभवत्, तथा च प्रान्तस्य बृहत्-परिमाणस्य औद्योगिक-वर्धित-मूल्ये वर्षे वर्षे ७.०% वृद्धिः अभवत्, यस्मिन् जुलै-मासस्य ७.५% वृद्धिः अभवत्, जून-मासस्य अपेक्षया १.९ प्रतिशताङ्क-वेगेन
उपकरणनिर्माण-उद्योगस्य दृढं समर्थनं वर्तते । उपकरणनिर्माण-उद्योगस्य अतिरिक्तमूल्यं ८.४% वर्धितम्, वर्षस्य प्रथमार्धात् ०.१ प्रतिशताङ्कं द्रुततरं, येन बृहत्-परिमाणस्य उद्योगानां वृद्धिः २.६ प्रतिशताङ्केन अभवत्, येषु इलेक्ट्रॉनिक-सूचना, सामान्य-उपकरण-निर्माणं, धातुः च उत्पादोद्योगेषु क्रमशः २६.९%, ९.८%, ११% च वृद्धिः अभवत् । कच्चामाल-उद्योगः तीव्रगत्या वर्धमानः अस्ति । कच्चामाल-उद्योगे ९.८% वृद्धिः अभवत्, यस्मिन् अ-लौहधातु-प्रगलन-रोलिंग-प्रसंस्करण-उद्योगः, रासायनिक-कच्चामालः, रासायनिक-उत्पाद-निर्माण-उद्योगः च क्रमशः १९.१%, १७.५% च वर्धितः व्यावसायिकलाभाः श्रेष्ठाः सन्ति। वर्षस्य प्रथमार्धे बृहत्-स्तरीय-उद्योगानाम् सर्वेषां ३९ प्रमुखवर्गाणां लाभप्रदता प्राप्ता, यत्र कुललाभः ७.३% वर्धितः, परिचालन-आय-लाभ-मार्जिनः ५.३% च अभवत्, यत् वर्षे वर्षे ०.२ प्रतिशताङ्कस्य वृद्धिः अभवत्
जनवरीतः जुलैमासपर्यन्तं प्रान्तस्य स्थिरसम्पत्तिनिवेशे वर्षे वर्षे ३.२% वृद्धिः अभवत्, यत् वर्षस्य प्रथमार्धात् २.८ प्रतिशताङ्कं द्रुततरम् अस्ति औद्योगिकनिवेशवृद्धिः निरन्तरं वर्तते। औद्योगिकनिवेशे ११% वृद्धिः अभवत्, यत् वर्षस्य प्रथमार्धात् ५.४ प्रतिशताङ्कं शीघ्रं जातम्, यस्मिन् विद्युत्, ताप, गैस, जलस्य उत्पादनं, आपूर्तिः च निवेशः १६.७% वर्धितः आधारभूतसंरचनानिवेशेन तस्य पुनर्प्राप्तिः त्वरिता अभवत् । आधारभूतसंरचनानिवेशे ५.५% वृद्धिः अभवत्, यत् वर्षस्य प्रथमार्धात् २.३ प्रतिशताङ्कं द्रुततरम् अस्ति । निजीनिवेशः नकारात्मकतः सकारात्मकः अभवत् । निजीनिवेशे १.९% वृद्धिः अभवत्, यत् वर्षस्य प्रथमार्धात् ३.४ प्रतिशताङ्कस्य वृद्धिः अभवत् ।