2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(चित्रस्य स्रोतः: unsplash)
टाइटेनियम मीडिया एप् समाचारः अगस्तमासस्य १६ दिनाङ्केघरेलु एआइ स्टार्टअप "Shanghai MiTa Network Technology Co., Ltd." ("MiTa Technology" इति उच्यते) इत्यनेन एकं वक्तव्यं जारीकृतं यत् CNKI इत्यनेन हालमेव AI अन्वेषण स्टार्टअप MiTa Technology इत्यस्य चेतावनीरूपेण पत्रं जारीकृतं यत् सः AI अन्वेषणपरिणामेषु शैक्षणिकसूचनाः प्रस्तुतवान् अनुमतिं विना दस्तावेजस्य शीर्षकं, सामग्रीसारणी, सारः च गम्भीरं उल्लङ्घनं भवति, उल्लङ्घनसूचनापत्रं च २८ पृष्ठानि भवति ।
गुप्त गोपुर प्रौद्योगिकी बोधयति,यदि एतत् व्यवहारं न अवगच्छति चेदपि कम्पनी CNKI इत्यस्य विकल्पस्य आदरं करोति । इतः परं सीक्रेट् टॉवर एआइ अन्वेषणं CNKI दस्तावेजानां ग्रन्थसूचीं अमूर्तं च आँकडानां समावेशं न करिष्यति, अपितु तस्य स्थाने अन्येषां प्रामाणिकचीनी-आङ्ग्ल-ज्ञान-आधाराणां ग्रन्थसूचीं अमूर्त-दत्तांशं च समाविष्टं करिष्यति अन्येषां दत्तांशकोशानां सहकार्यं कर्तुं चर्चां च कर्तुं स्वागतम् अस्ति
कथ्यते यत् MiTa Technology इत्यस्य स्थापना २०१८ तमे वर्षे अभवत् ।कम्पनीयाः मुख्यकार्यकारी मिन केरुई पूर्वं चीता मोबाईलस्य मुख्यवैज्ञानिकः आसीत्, सम्प्रति पेकिङ्ग् विश्वविद्यालयस्य कानूनी कृत्रिमबुद्धिप्रयोगशालायाः मुख्यबुद्धिमान् वैज्ञानिकः अस्ति
२०१८ तमे वर्षे MiTa इत्यनेन क्रमशः कानूनी AI अनुवाद-उत्पादः "MiTa Translation" तथा च त्रुटि-सुधार-प्रूफरीडिंग्-उत्पादः "MiTa Writing Cat" इति प्रक्षेपणं कृतम्, तया लेख-जनन-उत्पादः "Quantum Sketch" इति प्रक्षेपणं कृतम्, यत्र दैनिक-उपयोक्तारः एकसप्ताहस्य अन्तः १०,००० तः अधिकाः आसन् ऑनलाइन गमनस्य।
अस्मिन् वर्षे मार्चमासात् आरभ्य मिता टेक्नोलॉजी इत्यनेन निर्मितं “मिता एआइ सर्च” अचानकं लोकप्रियं जातम्, तस्मिन् मासे 70 लक्षाधिकवारं जालपुटस्य भ्रमणं कृतम्। वेबसाइट्-प्रवेश-दत्तांश-निरीक्षण-मञ्चस्य Similar Web इत्यस्य अनुसारं मार्च-मासे MiTa Search-इत्यत्र आगमनस्य संख्या चीनदेशे AI-उत्पादानाम् एकस्मिन् समूहे तृतीयस्थानं प्राप्तवती, Baidu Wenxin Yiyanhe-इत्यस्य पश्चात् द्वितीयस्थानेचन्द्रस्य कृष्णपक्षःकिमि;मासस्य वृद्धिः ५५०% यावत् अभवत् ।
अस्मिन् वर्षे अगस्तमासे MiTa Technology इत्यनेन एण्ट् समूहस्य नेतृत्वे १० कोटि आरएमबी-अधिकस्य श्रृङ्खला ए-वित्तपोषणस्य समाप्तेः घोषणा कृता, यस्य धनोत्तरमूल्यांकनं १५ कोटि अमेरिकी-डॉलर् (लगभगम् १.०७७ अरब आरएमबी) अभवत् सीक्रेट् टॉवरस्य पूर्वपुराणभागधारकाणां मध्ये मिङ्ग्शी कैपिटल, चीता मोबाईल्, फेङ्गयुआन् कैपिटल च सन्ति ।
उत्पाददृष्ट्या पारम्परिकसन्धानयन्त्राणां तुलने एआइ अन्वेषणं प्रत्यक्षतया उपयोक्तृभ्यः प्रश्नानाम् उत्तराणि ददाति, स्रोतलिङ्कानि च संलग्नं करोति । MiTa AI अन्वेषण-आधिकारिक-जालस्थले त्रीणि उत्तर-विधानानि प्रदाति: "संक्षिप्तम्", "गहनतया" तथा "अनुसन्धानम्", अन्वेषणव्याप्तिः च "समग्रजालम्", "पुस्तकालयः", "शैक्षणिकम्", "पॉडकास्ट्" तथा च सेट् कर्तुं शक्यते अन्यस्रोताः ।
अधिसूचनापत्रस्य अनुवर्तनस्य विषये दक्षिणमहानगरदैनिकस्य अनुसारं मिटा प्रौद्योगिक्याः मुख्यसञ्चालनपदाधिकारी वाङ्ग यिवेइ इत्यनेन उक्तं यत् सीएनकेआई इत्यनेन अधिसूचनापत्रे केषां अधिकारानां उल्लङ्घनं कृतम् इति निर्दिष्टं नास्ति। CNKI इत्यस्य "शैक्षणिक" विभागस्य कृते MiTa AI अन्वेषणं CNKI इत्यत्र अपि यातायातम् आनेतुं शक्नोति केचन उपयोक्तारः MiTA AI अन्वेषणस्य माध्यमेन स्वस्य CNKI खातेः सक्रियीकरणं कुर्वन्ति तथा च CNKI इत्यस्य भुक्तिं कुर्वन्ति, यत् स्वयमेव CNKI कृते लाभः अस्ति। CNKI इत्यस्य विच्छेदस्य आवश्यकतां दृष्ट्वा “वयं किमपि खण्डं बाध्यं न करिष्यामः” इति ।
वाङ्ग यिवेइ इत्यस्य मते पूर्ववर्ती एआइ अन्वेषणपरिणामाः न केवलं सीएनकेआई इत्यनेन सह सम्बद्धाः सन्ति, अपितु अन्येषु प्रामाणिकचीनी-आङ्ग्ल-दत्तांशकोषेषु अद्यापि विच्छेदनस्य अनुरोधः न कृतः ।परन्तु CNKI लिङ्कस्य विच्छेदनं MiTa उत्पादानाम् अनुभवं न प्रभावितं करिष्यति।
टाइटेनियम मीडिया एप् इत्यनेन ज्ञातं यत्,CNKI इत्यस्य मूलकम्पनी Tongfang CNKI (Beijing) Technology Co., Ltd., अद्यैव Huawei इत्यनेन सह चीनीयज्ञान बिग मॉडल (Huazhi Big Model) इति नामकं मॉडलं निर्मातुं कार्यं कृतवती, यत् ज्ञानसेवानां, वैज्ञानिकसंशोधनस्य, अन्वेषणशिक्षणस्य, उत्पादनं संचालनं च, सहायकनिदानं चिकित्सा च, स्मार्टन्यायादिक्षेत्रेषु परिदृश्यानि।
टोङ्गफाङ्ग सीएनकेआई इत्यस्य महाप्रबन्धकः झाङ्ग होङ्ग्वेई इत्यनेन अस्मिन् वर्षे जुलैमासे प्रकटितं यत् सीएनकेआई उद्योगस्य अग्रणी डिजिटलप्रकाशनज्ञानसेवाकम्पनी अस्ति यस्य उपयोक्तारः विश्वस्य ९० तः अधिकेषु देशेषु सन्ति, यत्र शिक्षा, वैज्ञानिकसंशोधनं, चिन्तनसमूहाः, सर्वकाराः, उद्यमाः च सन्ति , तथा वैज्ञानिकसंशोधनसंस्थानां, विशेषतः घरेलुशिक्षायाः शोधसंस्थानां च मूलतः शतप्रतिशतम् विपण्यभागः अस्ति । वर्तमान समये टोङ्गफाङ्ग सीएनकेआई चीनराष्ट्रीयपरमाणुनिगमेन सह सम्बद्धः अस्ति तथा च एकः राज्यस्वामित्वयुक्तः उद्यमः अस्ति प्रणालीं च विश्वस्य बृहत्तमं चीनीयज्ञानसंसाधनपुस्तकालयं संचालयति ।
झाङ्ग होङ्ग्वेइ इत्यनेन दर्शितं यत् हुआझी-बृहत्-माडलस्य आधारेण कम्पनी-संस्थायाः सीएनकेआई-उत्पादानाम् सम्पूर्ण-पङ्क्तौ गहनं परिवर्तनं कृतम् अस्ति, प्रसंस्करण-टिप्पणी-करणात् आरभ्य विभिन्न-उद्योगानाम् सेवा-मञ्चे एतत् साधनं योजयितुं यावत् अस्मिन् वर्षे मे-मासस्य मध्यभागे यदा आधिकारिकतया जनसामान्यं कृते उद्घाटितम् अभवत् तदा आरभ्य हुआझी-उपयोक्तृणां संख्या तीव्रगत्या वर्धिता, वर्तमानकाले च व्यक्तिगत-उपयोक्तृणां संख्या एककोटि-अधिका अभवत्
परन्तु सीएनकेआई-संस्थायाः बहुवारं दण्डः कृतः अस्ति, तस्य विकासस्य प्रतिरूपस्य विषये उद्योगस्य किञ्चित् संशयः अस्ति । २०२२ तमस्य वर्षस्य डिसेम्बर् मासस्य २६ दिनाङ्के मार्केट् रेगुलेशनस्य राज्यप्रशासनेन कानूनानुसारं प्रशासनिकदण्डनिर्णयः कृतः, सीएनकेआई इत्यस्मै अवैधकार्याणि स्थगयितुं आदेशः दत्तः, २०२१, २०२१ तमे वर्षे चीनदेशे तस्य घरेलुविक्रयस्य ५% १.७५२ अरब युआन् दण्डः अपि कृतः । कुलम् ८७.६ मिलियन युआन्, सितम्बर २०२३ तमे वर्षे चीनस्य साइबरस्पेस् प्रशासनेन सीएनकेआई इत्यत्र संजालसुरक्षासमीक्षासम्बद्धानां प्रशासनिकदण्डानां विषये कानूनानुसारं निर्णयः कृतः, व्यक्तिगतसूचनायाः अवैधप्रक्रियाकरणं स्थगयितुं आदेशः दत्तः, ५० आरएमबी-दण्डः च कृतः मिलियनं, तस्य संचालितस्य मोबाईल CNKI तथा CNKI परिचालनस्य उद्धृत्य सर्वेषु 14 एप्स् मध्ये आवश्यकतायाः सिद्धान्तस्य उल्लङ्घनेन व्यक्तिगतसूचनाः संग्रहणं, सहमतिः विना व्यक्तिगतसूचनाः संग्रहणं, संग्रहणस्य उपयोगस्य च नियमानाम् प्रकटीकरणं वा स्पष्टतया वा न करणम् इत्यादीनां आरोपः कृतः , खाता रद्दीकरणकार्यं न प्रदातुं, तथा च उपयोक्तुः खातेः सूचनां रद्दं कृत्वा समये उपयोक्तुः व्यक्तिगतसूचनाः न विलोपयितुं।
चीनराजनीतिविज्ञानविश्वविद्यालयस्य तुलनात्मकविधिसंस्थायाः प्राध्यापकः लियू वेन्जी इत्यस्य मतं यत् सारः पत्रस्य विषयवस्तुनः एकाग्रः सारांशः भवति, विशेषतः विचाराः विचाराः च यदि अन्तर्जालप्रयोक्तृणां कृते अन्वेषणसेवाः प्रदत्ताः सन्ति तथा कागदानां सारं प्रदातुं अन्तर्जालस्य सार्वजनिकदत्तांशं क्रॉल करणं, प्रतिलिपिधर्मकायदानानुसारं तस्य न्याय्यप्रयोगः इति गणनीयः , सामान्यतया प्रतिलिपिधर्मस्य उल्लङ्घनं न भवति।
अद्यैव अन्तर्राष्ट्रीयप्रसिद्धायाः नेचर पत्रिकायाः सम्पादिका एलिजाबेथ गिब्नी इत्यनेन एकः लेखः प्रकाशितः यत् अधिकाधिकाः शैक्षणिकप्रकाशकाः एआइ मॉडल् इत्यस्य प्रशिक्षणार्थं प्रौद्योगिकीकम्पनीभ्यः शोधपत्राणां अनुज्ञापत्रं ददति। अस्मात् एकः शैक्षणिकप्रकाशकः २३ मिलियन डॉलरं अर्जितवान्, लेखकः तु शून्यं अर्जितवान् । एतेषां व्यवहारेषु लेखकानां परामर्शं विना बहुषु प्रकरणेषु केषुचित् शोधकर्तृषु प्रबलं असन्तुष्टिः उत्पन्ना अस्ति ।
"यदि भवतः पत्रस्य उपयोगः ए.आइ.प्रशिक्षणदत्तांशरूपेण न कृतः तर्हि शीघ्रमेव प्रशिक्षणस्य भागः भवितुम् अर्हति इति संभावना वर्तते यत् सम्प्रति शैक्षणिकपत्रलेखकानां कृते स्वस्य प्रतिलिपिधर्मयुक्तानां कृतीनां विक्रयणं कुर्वन्तः प्रकाशकानां सामना कर्तुं प्रायः कोऽपि विकल्पः नास्ति। व्यवधानम् । सार्वजनिकरूपेण प्रकाशितलेखानां कृते एताः सामग्रीः एआइ प्रशिक्षणदत्तांशरूपेण उपयुज्यन्ते वा इति पुष्टिं कर्तुं विद्यमानं तन्त्रं नास्ति । बृहत्भाषाप्रतिमानानाम् उपयोगे निर्मातृणां अधिकारानां हितानाञ्च रक्षणार्थं न्यायपूर्णं तन्त्रं कथं स्थापयितव्यम् इति शैक्षणिकप्रतिलिपिधर्ममण्डलेषु व्यापकविमर्शः अर्हति
बृहत् भाषा प्रतिरूप ( .एल.एल.एम) प्रायः प्रशिक्षणार्थं अन्तर्जालतः स्क्रेप् कृतानां बृहत्प्रमाणानां दत्तांशस्य उपरि अवलम्बन्ते । अस्मिन् दत्तांशे अरबौ भाषाईसूचनाः ("टोकन" इति उच्यन्ते) समाविष्टाः सन्ति, एतेषां टोकनयोः मध्ये प्रतिमानस्य विश्लेषणं कृत्वा, आदर्शः प्रवाहपूर्णपाठं जनयितुं समर्थः भवति समृद्धसामग्रीणां उच्चसूचनाघनत्वस्य च कारणात् शैक्षणिकपत्राणि साधारणदत्तांशस्य बृहत् परिमाणात् अधिकं मूल्यवान् भवन्ति तथा च एआइ प्रशिक्षणे आँकडानां महत्त्वपूर्णः स्रोतः भवन्ति मोजिल्ला फाउण्डेशनस्य आँकडाविश्लेषकः स्टीफन् बैक् इत्यनेन विश्लेषितं यत् वैज्ञानिकपत्राणि बृहत्भाषाप्रतिमानानाम् प्रशिक्षणार्थं बहु सहायकानि सन्ति, विशेषतः वैज्ञानिकविषयेषु तर्कक्षमतायाः दृष्ट्या। दत्तांशस्य उच्चमूल्येन एव प्रमुखाः प्रौद्योगिकीकम्पनयः दत्तांशसमूहानां क्रयणार्थं महतीं धनं व्ययितवन्तः ।
शङ्घाई दबङ्ग लॉ फर्म इत्यस्य वरिष्ठः भागीदारः वकीलः च यू युन्टिङ्ग् इत्यनेन उक्तं यत् MiTa AI अन्वेषणस्य "शैक्षणिक" विभागस्य सर्वाधिकं समस्या अस्ति यत् एतत् लेखस्य सामग्रीं पूर्णतया प्रदर्शयितुं शक्नोति "पत्रस्य PDF इत्यस्मिन् समाविष्टम् अस्ति the research results. यद्यपि तत् डाउनलोड् कर्तुं न शक्यते तथापि उपयोक्ता परिणामपृष्ठे तत् प्राप्नुयात्।" PDF लिङ्क् क्लिक् कृत्वा अस्य लेखस्य पूर्णपाठं द्रष्टुं शक्नुवन्ति, यत् लेखस्य सूचनां ऑनलाइन प्रसारयितुं अधिकारस्य उल्लङ्घनं करोति। "किन्तु यदि एआइ लेखस्य सारं अवशोषयति तथा च स्वकीयेन प्रकारेण उपयोक्त्रे प्रसारयति तर्हि प्रतिलिपिधर्मनियमानुसारं तत्र निर्धारितं यत् कस्यचित् विषयस्य व्याख्यानार्थं कार्यस्य भागस्य उचितं उद्धरणं न्याय्यप्रयोगः इति मन्यते
बृहत् आदर्शानां प्रशिक्षणार्थं कागजदत्तांशस्य उपयोगस्य विषये यू युन्टिङ्ग् इत्यनेन उक्तं यत् एषः व्यवहारः चीनराष्ट्रीयज्ञानमूलसंरचनायाः उल्लङ्घनं न करोति। प्रतिलिपिधर्मकानूनानुसारं प्रशिक्षणप्रक्रिया प्रतिलिपिः भवति तथा च शिक्षणं प्रतिलिपिकरणं प्रशिक्षणार्थं सर्वरे लेखानाम् प्रतिलिपिः भवति सम्प्रति शिक्षणं उल्लङ्घनम् इति निर्धारयितुं कोऽपि स्पष्टः कानूनी निर्णयः नास्ति। परन्तु प्रजननस्य अधिकारः, अध्ययनस्य, प्रतिलिपिधर्मसम्बद्धः अन्यः अधिकारः वा भवतु, CNKI पत्रस्य अधिकारधारकः नास्ति ।
झाङ्ग होङ्ग्वेइ इत्यनेन स्पष्टतया उक्तं यत् बृहत् एआइ मॉडल् युगे सीएनकेआई इत्यस्य पारिस्थितिकीतन्त्रं, सहकार्यं च स्थापयितुं आवश्यकता वर्तते।
"यदि अपस्ट्रीम-उद्योगः नास्ति, प्रकाशन-उद्योगः नास्ति, आँकडा-उद्योगात् उच्चगुणवत्तायुक्तानां आँकडानां निरन्तर-आपूर्तिः च नास्ति तर्हि अस्माकं कृत्रिम-बुद्धि-उद्योगाय उच्चगुणवत्ता-विकासं स्थापयितुं वस्तुतः कठिनं भविष्यति। एतादृशी समस्यायाः समाधानार्थं वयं वस्तुतः बुद्धिपरीक्षणार्थं अस्माकं सम्पूर्णस्य उद्योगस्य आवश्यकता अस्ति अस्माभिः मिलित्वा कएआइजीसीतत्कालीनः उत्तमः पारिस्थितिकी संयुक्तरूपेण अस्य उद्योगस्य उच्चगुणवत्तायुक्तं विकासं प्रवर्धयिष्यति। वयं सीएनकेआई उद्योगस्य स्थायि-उच्चगुणवत्ता-विकासस्य प्रवर्धनार्थं अस्मिन् पक्षे सर्वैः सह सहकार्यं कर्तुं इच्छन्तः स्मः | "झाङ्ग होङ्ग्वेइ अवदत्।"