आसियान-युवाप्रतिनिधिः गुआङ्गक्सी जलक्षेत्रस्य पर्यावरणसंरक्षणस्य निरीक्षणं करोति, पर्वतानाम्, नद्यः च पूरकत्वेन सुन्दरं दृश्यं दृष्ट्वा आश्चर्यचकितः भवति
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, लिउझौ, १६ अगस्त (चेन् मेई) यदा थाईलैण्ड्देशस्य सामाजिकविकासमानवसुरक्षामन्त्रालयस्य बालयुवाविभागस्य निदेशिका अबिया कोङ्गपुमा १५ दिनाङ्के गुआङ्गक्सीनगरस्य लिउझौनगरं गता तदा सा स्वस्य मोबाईलफोनम् उत्थापितवती समये समये लिउजियाङ्ग-नद्याः दृश्यानां चित्राणि गृह्णन्ति सः अवदत् यत् लिउझौ-नगरस्य पर्वताः नद्यः च परस्परं पूरकाः सन्ति, थाईलैण्ड-देशस्य दृश्यानां च भिन्नाः लक्षणाः सन्ति, येषु भिन्नाः प्राकृतिकाः रीतिरिवाजाः दृश्यन्ते
तस्मिन् एव दिने १५ तमे चीन-आसियान-युवाशिबिर-प्रतिनिधिमण्डलस्य ७० तः अधिकाः जनाः लिउझौ-नगरस्य भ्रमणं कृत्वा लिउझौ-नद्याः क्षियाओकिङ्ग्-स्वयंसेवीसेवास्थानकस्य नदीगस्त्यस्य पर्यावरणसंरक्षणस्य च कार्यस्य निरीक्षणं कृतवन्तः
१५ अगस्तदिनाङ्के आसियान-युवानां प्रतिनिधिभिः गुआङ्गक्सी-नगरस्य लिउझौ-नगरस्य लिउजियाङ्ग-नद्याः समीपे समूह-चित्रं गृहीतम् । चेन मेई द्वारा चित्रितम्
Liuzhou Hexiaoqing स्वयंसेवी सेवा स्टेशन Baili Liujiang नदी के कोर दर्शनीय स्थल पर स्थित है यह कचरा हटाने, सभ्य अनुनय, जल गुणवत्ता निगरानी, कचरा वर्गीकरण प्रचार, तथा च स्वयंसेवी सेवा गतिविधियों को लंबे समय तक "Hexiaoqing" स्वयंसेवकों को भर्ती करता है अपशिष्टस्य उपयोगः ।
वियतनामस्य हो ची मिन्ह साम्यवादी युवा लीगस्य अपि एतादृशी पर्यावरणसंरक्षणस्वयंसेवी परियोजना अस्ति, वियतनाम वित्त अर्थशास्त्र संस्थानस्य युवा लीग समितिः सचिवः वियतनाम साम्यवादी युवा लीगः नियमितरूपेण "ग्रीन रविवासरः" इति परिचयं दत्तवान्। क्रियाकलापाः, तथा च युवानः स्वैच्छिकपर्यावरणसफाईकार्यं कर्तुं बहिः गच्छन्ति
एकं पार्श्वे हरितशैलैः आवृतं परं पार्श्वे हरितजलेन परिवृतम् । चीनस्य पारिस्थितिकीपर्यावरणमन्त्रालयेन प्रतिवेदितेषु राष्ट्रियपृष्ठजलमूल्यांकनखण्डेषु जलपर्यावरणगुणवत्तायाः क्रमाङ्कने लिउझौ-नगरं चतुर्वर्षेभ्यः क्रमशः प्रथमस्थानं प्राप्तवान् अस्ति गुआङ्ग्क्सी-नगरस्य महत्त्वपूर्णं औद्योगिकनगरं इति नाम्ना लिउझोउ-नगरं "सुन्दरपर्वतनद्यैः सह औद्योगिकनगरं, दृढउद्योगयुक्तं पर्वतनद्यं च युक्तं नगरं" इति प्रतिष्ठां प्राप्नोति
कम्बोडियादेशस्य पर्यावरणमन्त्रालयस्य सामान्यकार्यालयस्य मानवसंसाधनविभागस्य उपनिदेशकः चाङ्ग सुओहुः लिउजियाङ्गनद्याः पार्श्वे स्थित्वा दूरतः हरितपर्वतान् हरितजलं च पश्यति स्म of the Liujiang River was clear and smellless and had outstanding achievements in environmental protection सः आशास्ति यत् कम्बोडिया-चीन-देशः च पर्यावरण-संरक्षण-क्षेत्रे एकत्र कार्यं कर्तुं शक्नुवन्ति |. (उपरि)