2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकम् : उच्च-तापमान-उत्पादन-रेखायाः पार्श्वे जालसाजकः
चीन निंगबो नेट संवाददाता जू तियानचांग संवाददाता ये जिंगजिंग
अगस्तमासस्य १६ दिनाङ्के सूर्यः प्रज्वलितः आसीत् ।
एषा उष्ण-जाल-उत्पादानाम् उत्पादन-रेखा अस्ति, यत्र "ज्वाला-युद्धक्षेत्रम्" इव प्रज्वलित-अग्निः, लुठन्त-ताप-तरङ्गाः च परस्परं संलग्नाः सन्ति । जालसाधकः झाङ्ग योङ्गः सरौताः धारयति, उच्चतापमानं यावत् तापितं धातुकच्चामालं कुशलतया क्लैम्पं करोति, ततः शीघ्रमेव तत् साचे स्थापयति, प्रत्येकं कार्ये स्फुलिङ्गाः उड्डीयन्ते
जालीकृतानि उत्पादनानि ४०० डिग्री सेल्सियसपर्यन्तं तापमानेन भट्ट्याः शीघ्रमेव मुक्ताः भवन्ति । एतादृशे वातावरणे कार्यशालायां औसतं तापमानं ६०°C समीपे भवति । अत्यन्तं उच्चतापमानेन श्रमिकाणां कार्यवस्त्राणि सम्पूर्णतया सिक्तानि, स्वेदः वर्षा इव प्रवहति स्म, तेषां त्वचा रक्ता पक्त्वा च आसीत् ।
उत्पादानाम् गुणवत्तां सुनिश्चित्य, उत्पादनस्य प्रगतेः प्रवर्धनार्थं, कार्यस्य उत्तरदायित्वं, उत्तरदायित्वं च स्वहृदयेषु साक्षात्कर्तुं, झाङ्ग योङ्गः तस्य सहकारिणश्च श्रमिकाणां दृढतायाः, दृढतायाः च व्याख्यां कर्तुं स्वकर्मणां उपयोगं कृतवन्तः अस्मिन् असह्य-उष्ण-ग्रीष्म-काले ते उच्च-तापमान-अन्तर्गतं स्वपदेषु लप्यमानानाम् असंख्य-श्रमिकाणां प्रतिरूपाः सन्ति ।
ते साधारणाः भवेयुः, परन्तु ते स्वस्य स्वेदस्य, धैर्यस्य च उपयोगेन असाधारणवस्तूनि सृजन्ति । ते उच्चतापमात्रे मौनेन कार्यं कुर्वन्ति, नगरस्य विकासे अर्थव्यवस्थायाः समृद्धौ च योगदानं ददति । उच्चतापमानस्य एतेषां श्रमिकाणां कृते श्रद्धांजलिम् अर्पयामः तेषां परिश्रमः अस्माकं प्रत्येकस्य सम्मानं कृतज्ञतां च अर्हति।