2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकं: झिन्जियांग: मरुभूमिपारिस्थितिकीबाधां निर्मातुं एकीकृतं प्रकाशविद्युत् + मरुस्थलीकरणनियन्त्रणम्
Title: प्रकाशविद्युत् + मरुस्थलीकरणनियन्त्रण एकीकरणं संयुक्तरूपेण मरुभूमिपारिस्थितिकीबाधां निर्माति
सिन्हुआ न्यूज एजेन्सी संवाददाता डु गैङ्ग
कोरला-नगरात्, झिन्जियांग-नगरात् प्रस्थाय, वुरुओ-द्रुत-मार्गेण दक्षिणपूर्वदिशि "मृत्यु-सागरः" - तक्लिमाकान्-मरुभूमिस्य अन्तःभूमिं प्रति गच्छन्, "शागेहुआङ्ग-प्रकाश-पारिस्थितिकी-मरुस्थलीकरण-नियन्त्रण-प्रदर्शन-परियोजना" इति शब्दैः सह प्रकाश-विद्युत्-विद्युत्-स्थानकं दृष्टिगोचरं भवति प्रकाशविद्युत्पटलानां अधः प्रकाशविद्युत्विद्युत्स्थानकस्य बहिः च हरितपीतवर्णीयं ईखदण्डं वालुकायां प्रविष्टं भवति, येन पीतवालुकाम् कठिनतया परितः "गो बोर्ड"-शैल्याः तृणजालं निर्मीयते
Shagehuang प्रकाशविद्युत् पारिस्थितिक मरुस्थलीकरण नियन्त्रण प्रदर्शन परियोजना क्षेत्र। (फोटो वाङ्ग कियान्)
इदं प्रकाशविद्युत्केन्द्रं तकलीमाकान् मरुभूमिस्य ईशानदिशि स्थितम् अस्ति, यस्य स्थापिता क्षमता ३०० मेगावाट् अस्ति
परियोजनायाः कर्मचारी झाङ्ग डुओरोङ्ग् इत्यनेन उक्तं यत् २०२३ तमस्य वर्षस्य फरवरीमासे अस्य विद्युत्स्थानकस्य निर्माणं आरब्धम्, तस्मिन् वर्षे अक्टोबर् मासे विद्युत् उत्पादनार्थं जालपुटेन सह सम्बद्धम् अस्ति एतावता एकवर्षात् न्यूनेन समये अस्मिन् विद्युत्केन्द्रे २२० मिलियन किलोवाट्-घण्टाभ्यः अधिकं विद्युत् उत्पादनं जातम्, यत् प्रायः ६६,५०० टन मानक अङ्गारस्य न्यूनीकरणस्य, कार्बनडाय-आक्साइड् उत्सर्जनस्य प्रायः १७९,००० टनस्य न्यूनीकरणस्य च बराबरम् अस्ति
१५ दिनाङ्के झू ज़ुवेई इत्यनेन सह रेतनियन्त्रणकम्पनीयाः सहकारिभिः तृणजालेषु वालुकानिर्धारणस्य अन्तिमकार्यं सम्पन्नम् । सः परिचयं दत्तवान् यत् १०० मेगावाट् प्रकाशविद्युत्केन्द्रस्य कृते प्रकाशविद्युत्पटलानां अधः प्रकाशविद्युत्विद्युत्स्थानकस्य बहिः च प्रायः ७५,००० वर्गमीटर् व्यासस्य तृणजालक्षेत्रस्य निर्माणार्थं प्रायः सार्धमासः यावत् समयः स्यात् "झिन्जियाङ्गस्य मरुभूमिमार्गेभ्यः, मरुभूमिस्थेभ्यः विद्युत्गोपुरेभ्यः अन्येभ्यः प्रकाशविद्युत्परियोजनेभ्यः आरभ्य वयं १० वर्षेभ्यः तृणजालवालुकानिर्धारणपरियोजनानि कुर्मः।
झाङ्ग डुओरोङ्ग इत्यनेन उक्तं यत् तृणजालस्य निर्माणात् पूर्वं यदा कदापि वायुः प्रवहति तदा विद्युत्स्थानकस्य अन्तः मार्गः "वाशबोर्डमार्गः" भवति स्म, प्रकाशविद्युत्पटलानां अधः भूमिगतसमर्थनमूलं च १५ सेन्टिमीटर्पर्यन्तं उजागरं कर्तुं शक्यते स्म तृणजालस्य वालुकानिर्धारणे महत्त्वपूर्णः प्रभावः भवति तस्मिन् एव काले प्रकाशविद्युत्पटलाः पृष्ठीयवायुवेगं वायुक्षरणं च प्रभावीरूपेण न्यूनीकर्तुं शक्नुवन्ति, येन वालुका स्थिरं भवति, वालुकाटीलानां गतिः न भवति
Shagehuang प्रकाशविद्युत् पारिस्थितिक मरुस्थलीकरण नियन्त्रण प्रदर्शन परियोजना क्षेत्र। सिन्हुआ न्यूज एजेन्सी रिपोर्टर डु गैङ्ग इत्यस्य चित्रम्
झिन्जियाङ्ग-नगरस्य मरुभूमिः, गोबी-मरुभूमिः, मरुभूमिः च वायु-सौर-ऊर्जा-सम्पदां समृद्धाः सन्ति, विकासाय च विशालं स्थानं वर्तते । नवम्बर् २०२१ तमे वर्षे देशेन मरुभूमिषु, गोबिस्, मरुभूमिकरणक्षेत्रेषु च केन्द्रितस्य बृहत्-परिमाणस्य पवनशक्ति-प्रकाश-विद्युत्-आधार-निर्माण-परियोजनानां प्रथम-समूहस्य सूचीः संकलितः
विद्युत्स्य एते नवीन ऊर्जास्रोताः बहिः प्रेषिताः उपयुज्यन्ते च इति सुनिश्चित्य, झिन्जियाङ्गः शीघ्रमेव नूतन ऊर्जाजालसंयोजननिर्माणस्य जालसंयोजनस्य च आवश्यकतायाः आधारेण सहायकविद्युत्जालसंचरणपरियोजनायाः प्रारम्भिकं निर्माणकार्यं च आरभते, तथा च सुनिश्चितं करोति यत् नूतनः ऊर्जा परियोजना स्वयं संचरणपरियोजनायाः निर्माणसमयेन सह मेलनं करोति। एतावता झिन्जियाङ्गस्य "शा गे हुआङ्ग" इत्यस्मिन् ५४ लक्षकिलोवाट् नूतन ऊर्जापरियोजनानां प्रथमः समूहः सर्वाणि विद्युत् उत्पादनार्थं जालपुटेन सह सम्बद्धानि सन्ति, तेषु केचन तृणजालस्य अन्यपद्धतीनां च माध्यमेन वायुसंरक्षणं वालुकानिर्धारणं च प्राप्तवन्तः
अस्मिन् वर्षे झिन्जियाङ्ग-देशेन प्रकाश-विद्युत्-परियोजनानां परिनियोजनेन, वित्तपोषणं, जल-भूमि-प्रतिश्रुतिं च सुदृढं कृत्वा, मरुभूमि-नियन्त्रण-परियोजनानां प्रक्रियाणां अनुकूलनं च कृत्वा तक्लिमाकान्-मरुभूमिस्य धारस्य विरुद्धं युद्धं कर्तुं नव-उपायाः प्रस्ताविताः