समाचारं

हाङ्गकाङ्ग-टेनिस् ओपन-विस्तारः, वाङ्ग-जिन्युः अन्ये च क्रीडकाः भागं गृह्णन्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, हाङ्गकाङ्ग, १६ अगस्त (रिपोर्टरः वाङ्ग ज़िजियाङ्ग) चीनस्य हाङ्गकाङ्ग टेनिस् एसोसिएशन् इत्यनेन १६ तमे दिनाङ्के घोषितं यत् अस्मिन् वर्षे हाङ्गकाङ्ग टेनिस् ओपन इत्यस्मिन् महिला टेनिस एसोसिएशन (WTA) १२५ स्तरीयं स्पर्धां योजयिष्यति। एवं प्रकारेण मूल WTA 250 प्रतियोगितायाः, Men's Association of Professional Tennis Players (ATP) 250 प्रतियोगितायाः च सह मिलित्वा नूतना हाङ्गकाङ्ग-टेनिस्-श्रृङ्खला त्रयः टूर्नामेण्ट्-पर्यन्तं वर्धते

अगस्तमासस्य २ दिनाङ्के चीनदेशस्य संयोजनं झाङ्ग झिझेन्/वाङ्ग ज़िन्यु (वामभागे) पेरिस् ओलम्पिकक्रीडायाः टेनिस् मिश्रितयुगलक्रीडायाः अन्तिमपक्षे प्रतिस्पर्धां कृतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता गाओ जिंग

चीनदेशस्य हाङ्गकाङ्ग-नगरस्य टेनिस्-सङ्घः तस्मिन् दिने आयोजिते पत्रकारसम्मेलने प्रकाशितवान् यत् पेरिस्-ओलम्पिक-क्रीडायां अधुना एव मिश्रित-युगल-उपविजेता चीन-क्रीडकः वाङ्ग-जिन्युः, २०२१ तमे वर्षे यूएस ओपन-महिला-एकल-विजेता च ब्रिटिश-क्रीडकः राडुक-कानुः च , अस्मिन् वर्षे WTA250 दौडस्य भागं गृह्णीयात्।

त्रयः अपि स्पर्धाः हाङ्गकाङ्ग-नगरस्य हृदये स्थिते विक्टोरिया-पार्क्-टेनिस्-क्रीडाङ्गणे भविष्यन्ति । WTA125 प्रतियोगिता ३० सितम्बरतः ६ अक्टोबर् पर्यन्तं भविष्यति।अस्य नूतनस्य आयोजनस्य उद्देश्यं भविष्यस्य उदयमानतारकाणां संवर्धनं भवति। पारम्परिकरूपेण WTA250 अक्टोबर् २६ तः नवम्बर् ३ पर्यन्तं भविष्यति ।कनाडादेशस्य रक्षकविजेता फर्नाण्डिजः वाङ्ग ज़िन्युः राडुकानु च इत्येतयोः अतिरिक्तं गतवर्षस्य गुआङ्गझौ ओपनविजेता वाङ्ग ज़ीयुः युआन् यू च भागं ग्रहीतुं पुष्टिं कृतवन्तौ। गतवर्षे प्रथमवारं आयोजिता एटीपी२५० प्रतियोगिता २०२५ तमस्य वर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्कात् जनवरी-मासस्य ५ दिनाङ्कपर्यन्तं भविष्यति ।बहवः क्रीडकाः अस्य आयोजनस्य उपयोगेन आस्ट्रेलिया-ओपन-क्रीडायाः उष्णतां करिष्यन्ति रूसी-क्रीडकः रुब्लेवः स्वस्य उपाधिरक्षणार्थं हाङ्गकाङ्ग-नगरं प्रत्यागमिष्यति .

जनवरीमासे ७ दिनाङ्के हाङ्गकाङ्ग-टेनिस्-ओपन-क्रीडायाः पुरुष-एकल-अन्तिम-क्रीडायाः अनन्तरं रुब्लेव्-इत्यनेन स्वस्य विजयस्य उत्सवः कृतः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लु बिंघुई

चीनदेशस्य हाङ्गकाङ्गस्य टेनिस् एसोसिएशनस्य अध्यक्षः चेङ्ग मिङ्ग्झे इत्यनेन पत्रकारसम्मेलने उक्तं यत् एशियादेशस्य एकमात्रं नगरं यत् बीजिंग-टोक्यो-नगरयोः अतिरिक्तं एटीपी-डब्ल्यूटीए-इत्येतयोः आयोजनानि एकस्मिन् समये आयोजयति सः आशास्ति यत्... event will consolidate Hong Kong's status as a world-renowned sports city , क्रीडां द्रष्टुं हाङ्गकाङ्गं आगन्तुं विश्वस्य सर्वेभ्यः प्रशंसकान् आकर्षयिष्यति, तथा च आयोजनस्य अर्थव्यवस्थायाः विकासं अधिकं प्रवर्धयिष्यति। तस्मिन् एव काले अस्मिन् वर्षे योजिता WTA 125-स्तरीयः स्पर्धा विश्वस्य युवानां क्रीडकानां कृते स्पर्धायाः अवसरान् प्रदास्यति इति वयम् आशास्महे यत् ते एतस्याः स्पर्धायाः उपयोगं आशायाः तारकाः भविष्यन्ति |.

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया