समाचारं

शतदलकपः︱चैम्पियनशिपं जितुम् सर्वः तनावः सिद्धिभावे परिणतः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे अगस्तमासस्य १५ दिनाङ्के १००-टीम-कप-पञ्च-एक-पक्षीय-यू८-अन्तिम-क्रीडायां किकर्स्-सुपरसोनिक्स-फुटबॉल-दलस्य रोमाञ्चकारी रोमाञ्चकारी च द्वन्द्वः अभवत्

क्रीडायाः कतिपयेषु निमेषेषु एव किकर्स्-दलेन शक्तिशालिनी आक्रामकता दर्शिता, सुपरसोनिक-फुटबॉल-दलस्य रक्षां शीघ्रं भङ्गयित्वा क्षेत्रात् बहिः मातापितरः जयजयकारं कृतवन्तः तदनन्तरं किकर्स्-क्लबः क्रीडायाः गतिं नियन्त्रयति स्म, सुचारुसहकार्यस्य उपयोगेन द्विवारं पङ्क्तिबद्धरूपेण प्रतिद्वन्द्वस्य गोलं भित्त्वा स्कोरं उद्घाटयति स्म

क्रीडायाः उत्तरार्धे किकर्स्-क्लबस्य युवानः क्रीडकाः उच्च-भावनायुक्ताः आसन्, अग्रेसरः चेन् रुओयुः प्रतिद्वन्द्वस्य रक्षारेखानां मध्ये शटलं कृत्वा सुपरसोनिक-फुटबॉल-दलस्य लक्ष्यं यावत् आक्रमणं कृतवान् यदा सः आसीत् शूटिंग् कर्तुं प्रवृत्तः सः प्रतिद्वन्द्विना रक्षितः आसीत्, किकर्स्-क्लबस्य १९ क्रमाङ्कः गुओ यिचोङ्गः सर्वदा अङ्कणे स्थितिं अवलोकयति स्म यदा सः कन्दुकं रक्षितं दृष्टवान् तदा सः शीघ्रमेव वामतः क स्कोरं अधिकं विस्तृतं कर्तुं शॉट्।

यद्यपि ते महता स्कोरेन पृष्ठतः आसन् तथापि सुपरसोनिक-फुटबॉल-दलस्य युवानः क्रीडकाः न त्यक्तवन्तः । प्रशिक्षकेन प्रोत्साहिताः ते स्वमानसिकतां समायोजयितुं, आक्रामकतालस्य गतिं कर्तुं, प्रतिद्वन्द्वस्य रक्षां भङ्गयितुं च बहु परिश्रमं कृतवन्तः । तेषां गोलकीपरः किकर्स्-क्लबस्य अनेकानाम् उग्र-आक्रमणानां सम्मुखे उत्तम-रक्षात्मक-कौशलेन संकटानाम् समाधानं बहुवारं कृत्वा महतीं क्षमताम् अदर्शयत् यद्यपि ते अन्ते स्थितिं विपर्ययितुं असफलाः अभवन् तथापि ते क्रीडायाः अन्त्यपर्यन्तं सर्वात्मभावेन एव तिष्ठन्ति स्म ।

अन्ते किकर्स्-क्लबः ४-० इति स्कोरेन विजयं प्राप्य १००-दल-कप-पञ्च-पक्षीय-यू८-समूहस्य अन्तिम-क्रीडायाः चॅम्पियनशिपं प्राप्तवान् । क्रीडायाः अनन्तरं किकर्स्-क्लबस्य युवानः क्रीडकाः आलिंगनं कृत्वा उत्साहेन उत्सवं कृतवन्तः । यद्यपि सुपरसोनिक-फुटबॉल-दलः पराजितः अभवत् तथापि १००-टीम्-कप-फुट्सल्-यू८-अन्तिम-क्रीडायां उपविजेतुः गौरवम् आसीत् ।

चेन् रुओयु-गुओ यिचोङ्ग-योः मध्ये न्यायालये सहकार्यस्य श्रृङ्खला किकर्स्-क्लबस्य कोच-कुइ-इत्यस्य उपरि गहनं प्रभावं त्यक्तवती यदा अस्मिन् क्रीडने द्वयोः गोल-करणाय सहकार्यं कृतवन्तौ इति अद्भुत-क्षणानाम् स्मरणं कृत्वा सः हर्षेण अवदत् यत्, "बालकाः court. गुओ यिचोङ्ग् इत्यनेन स्वीकृतं यत् यद्यपि सः क्रीडायाः समये किञ्चित् घबराहटः आसीत् तथापि सः दलस्य अन्तिमविजयं दृष्ट्वा अतीव प्रसन्नः अभवत्, सर्वा घबराहटाः च सिद्धेः भावे परिणताः

प्रशिक्षकः कुई इत्यस्य मते शतदलकपस्पर्धा न केवलं स्पर्धायाः मञ्चः, अपितु बालकानां शिक्षणस्य, विकासस्य च बहुमूल्यं मञ्चम् अपि अस्ति सः भावुकतापूर्वकं अवदत् यत्, "मम विचारेण बालकानां बहु लाभः अभवत्। अस्मिन् समये चॅम्पियनशिपं जित्वा तेषां मनोवैज्ञानिकवृद्ध्यर्थं महती सहायता भविष्यति, एकः व्यावसायिकः खिलाडी यः शत-दल-कप-क्रीडायां भागं गृहीतवान्, प्रशिक्षकः कुई नोइंग् एतादृशानां अनुभवानां बालकानां भविष्ये यः सकारात्मकः प्रभावः भवति।

विजयः पराजयः वा यथापि भवतु, अस्मिन् क्रीडने बालकैः प्राप्तः अनुभवः युवानां क्रीडकानां वृद्ध्यर्थं बहुमूल्यं सम्पत्तिः अस्ति, ते स्वस्वप्नानि स्वेदेन सिञ्चन्ति, भविष्ये हरितक्षेत्रे प्रत्येकं आव्हानं पूरयितुं मिलित्वा कार्यं करिष्यन्ति।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

प्रतिवेदन/प्रतिक्रिया