समाचारं

निंग्युआन् : हू योङ्गगङ्गः पर्यावरणसंरक्षणनिरीक्षकैः नियुक्तानां विषयाणां सुधारणस्य अन्वेषणं करोति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज 16 अगस्त(संवाददाता वी यिंगहुई) १६ अगस्तदिनाङ्के प्रातःकाले निंग्युआन् काउण्टीपार्टीसमितेः सचिवः हू योङ्गगङ्गः पर्यावरणसंरक्षणनिरीक्षकैः नियुक्तानां विषयाणां सुधारणस्य अन्वेषणार्थं शुइशीनगरं तियानटाङ्गनगरं च आगतः काउण्टी पार्टीसमितेः स्थायीसमितेः सदस्यः काउण्टीपार्टीसमित्याः कार्यालयस्य निदेशकः च लु सुचुन्, काउण्टीजनकाङ्ग्रेसस्य स्थायीसमितेः उपनिदेशकः फेङ्गझाओ, तथैव काउण्टीपार्टीसमित्याः इत्यादीनां प्रासंगिकविभागानाम् प्रमुखाः च कार्यालयं तथा नगरपालिकापारिस्थितिकीपर्यावरणब्यूरो इत्यस्य निङ्ग्युआन् शाखा च सभायां भागं गृहीतवन्तः।
हू योङ्गगङ्गः तस्य दलेन च क्रमशः शुइशी जलाशयः, शुइशी टाउन डाक्सियाङ्गः तथा फुजियान् इलेक्ट्रोलाइटिक प्लाण्ट्, शुइशी टाउन हुआङ्गजिया, तियानटाङ्ग टाउन हेझान बिल्डिंग मटेरियल्स् कम्पनी लिमिटेड्, तियानङ्ग टाउन सीवेज ट्रीटमेण्ट् प्लाण्ट् इत्यादिषु स्थानेषु दृश्यस्य अवलोकनं कृत्वा रिपोर्ट् श्रुत्वा , ते विस्तरेण ज्ञातवन्तः पर्यावरणसंरक्षणनिरीक्षकैः नियुक्तानां विषयाणां सुधारणकार्यस्य प्रगतिम् अवगन्तुं तथा च सुधारस्य कार्यान्वयनम्।
हू योङ्गगङ्गः अवदत् यत् सर्वेषां स्तरानाम् विभागानां च पारिस्थितिकी-पर्यावरण-संरक्षण-कार्यस्य महत्त्वं दातव्यं, समस्यानां निवारणाय, बकाया-पारिस्थितिकी-पर्यावरण-समस्यानां प्रभावीरूपेण समाधानार्थं, पारिस्थितिक-पर्यावरणस्य क्षमतायां स्तरे च व्यापकरूपेण सुधारं कर्तुं सर्वाधिक-संकल्पित-स्थाने एव उपायाः करणीयाः | प्रबन्धनं संरक्षणं च, तथा च ठोसरूपेण पारिस्थितिकीपर्यावरणसंरक्षणक्षेत्रे दोषाणां दुर्बलतानां च पूर्तिं कुर्वन्तु।
हू योङ्गगङ्गः अनुरोधं कृतवान् यत् अस्माभिः स्वस्य राजनैतिक-स्थितेः अधिकं सुधारः करणीयः, समस्या-उन्मुखस्य, लक्ष्य-उन्मुखस्य, परिणाम-उन्मुखस्य च पालनम् करणीयम्, समस्यानां एकैकं तुलना करणीयम्, विस्तरेण सुधार-योजनानि कार्यान्वितव्यानि, पर्यवेक्षणं मार्गदर्शनं च सुदृढं करणीयम्, तथा च सुनिश्चितं कर्तव्यं यत् प्रत्येका समस्या अस्ति इति | संशोधितं, तस्य प्रत्येकं खण्डं च प्रतिवदति प्रकरणं प्रभावी आसीत्, जनसमूहं प्रति सन्तोषजनकं उत्तरं च दत्तम्। अस्माभिः तत्क्षणमेव सुधारणं कर्तुं परिवर्तनं च कर्तुं परिश्रमं कर्तव्यम् अस्माभिः सुनिश्चितं कर्तव्यं यत् समस्यानां समाधानं न भवति, सुधारणं न भवति, जनाः च असन्तुष्टाः भवेयुः येन सुधारणं कार्यं करोति इति सुनिश्चितं भवति प्रभावी क्रमबद्धः च अस्ति। एकस्मात् प्रकरणात् अनुमानं कृत्वा व्यावहारिकपरिणामान् अन्वेष्टुं, अग्रे क्रमणं अन्वेषणं च कर्तुं, उत्तरदायित्वस्य कार्यान्वयनं सुदृढं कर्तुं, गुणवत्तां कार्यक्षमतां च सुधारयितुम् उपरितः अधः यावत् समन्वयं कर्तुं, नियुक्तानां समस्यानां सुधारणस्य उच्चगुणवत्तायुक्तं समापनं सुनिश्चितं कर्तुं च आवश्यकम् अस्ति पर्यावरणसंरक्षणनिरीक्षणैः, जनानां लाभस्य सन्तुष्टेः च भावः निरन्तरं वर्धयति।
प्रतिवेदन/प्रतिक्रिया