वेइफाङ्ग मोबाईल् 5G नेटवर्क् उन्नयनं कृत्वा मेघे प्राचीननगरं निर्माति
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Dazhong.com इति वृत्तपत्रस्य संवाददाता वाङ्ग फेइफेइ वेइफाङ्गतः वृत्तान्तं ददाति
वेइफाङ्ग किङ्ग्झौ प्राचीननगरं राष्ट्रिय ५ ए-स्तरीयं दर्शनीयस्थलम् अस्ति यस्य इतिहासः २,२०० वर्षाणाम् अधिकस्य नगरीयनिर्माणस्य अस्ति क्षेत्रे एतत् विशिष्टक्षेत्रीयलक्षणयुक्तं सांस्कृतिकपर्यटनस्थलं तथा च मिंग-किङ्ग्-वास्तुशैल्याः । ज्ञातं यत् वेइफाङ्ग मोबाईल् इत्यनेन अद्यैव प्राचीननगरे विशेषजाल उन्नयनकार्यक्रमः आरब्धः, यत्र "मोबाइलवेगेन" डिजिटलसांस्कृतिकपर्यटनउत्पादानाम् सेवानां च सशक्तिकरणं कृत्वा पर्यटकानाम् कृते नूतनयात्रानुभवः आनयति।
पर्वताः, जलं, नगरं च एकीकृत्य प्राचीननगरस्य पारम्परिकविन्यासस्य ऐतिहासिकविशेषतानां च संरक्षणार्थं प्रारम्भिकजालनियोजने "उच्चध्रुव + स्थूलस्थानक" पद्धतेः उपयोगः न भवति . अवकाशदिनानि आगच्छन्ति तदा जनानां प्रवाहः वर्धते, येन द्रुतविस्तारः प्राप्तुं असम्भवं भवति, येन पर्यटकानां यात्रानुभवः प्रभावितः भवति । अस्मिन् विशेषे कार्ये विद्यमानस्य पुरातनस्य 4G-उपकरणस्य स्थाने नूतनानां 5G-द्वय-बैण्ड-सूक्ष्म-स्थानकानां निर्माणं कृतम्, येन प्रभावी निरन्तर-5G-कवरेजः प्राप्तः, तस्मिन् एव काले 4G-क्षमतायाः लचीलेन विस्तारः कृतः, प्राचीन-नगरस्य पदयात्री-स्थले 9-बिन्दुषु 4G-उपकरणस्य प्रतिस्थापनं च कृतम् मार्गः सम्पन्नः अभवत्, पश्चात् एकः 5G कोष्ठकः उद्घाटितः, निष्क्रियसमये हस्तक्षेपं न्यूनीकर्तुं कोष्ठकविलयनस्य उपयोगः कृतः, अवकाशदिनेषु पृष्ठभूमितः द्रुतगतिना मृदुविस्तारः द्रुतगतिना क्षमता-आच्छादनं सक्षमं कृतवान्
साइट् उद्घाटितस्य अनन्तरं क्षेत्रपरीक्षणेन ज्ञातं यत् समग्रं 5G RSRP प्रायः -65.75dbm, SINR 22.31, औसतं डाउनलोड् दरं 514.93mbps, अपलोड् दरं च 93.18mbps आसीत् mbps, अपलोड्-दरः च 195mbps आसीत् ।
अद्यैव "5G+VR Panoramic Tour of the Ancient City" इति लाइव प्रसारणकार्यक्रमं कर्तुं प्राचीननगरे आगताः VR पैनोरमिकप्रौद्योगिक्याः उपयोगेन 5G नेटवर्कसमर्थनस्य उपरि अवलम्ब्य च सहस्राणि मीलदूरे लाइवप्रसारणं पश्यन्तः पर्यटकाः कर्तुं शक्नुवन्ति प्राचीननगरस्य अपि विमर्शात्मकरूपेण अनुभवं कुर्वन्तु।
अग्रिमे चरणे वेइफाङ्ग मोबाईल् "संकेत उन्नयन" विशेषकार्याणि कार्यान्वितं करिष्यति, 5G-A प्रौद्योगिक्याः व्यावसायिकीकरणं प्रवर्धयिष्यति, प्रमुखदृश्यस्थानेषु नेटवर्ककवरेजं सुदृढं करिष्यति, पर्यटकानाम् विभिन्नानां डिजिटलपर्यटनस्थलानां आनन्दं लब्धुं च अनुमतिं ददाति।