2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकनवीनीकरणस्य युगे एकशृङ्गकम्पनयः स्वस्य विघटनकारीव्यापारप्रतिमानेन पारम्परिकउद्योगानाम् पुनः आकारं ददति। १५ अगस्तदिनाङ्के राष्ट्रिय-आर्थिक-अनुसन्धान-संस्थायाः तियानजिउ-उद्यमसेवाभिः च संयुक्तरूपेण "चीनी-एकशृङ्ग-उद्यमानां विकासमार्गस्य श्वेतपत्रम्" (अतः परं "श्वेतपत्रम्" इति उच्यते), चीनस्य विकासमार्गं दर्शयितुं दृष्ट्या प्रकाशितम् यूनिकॉर्न्स् तथा चीनस्य यूनिकॉर्न्स् कृते मार्गदर्शनं प्रदातुं, अर्ध-यूनिकॉर्न्स् कम्पनीनां स्वस्थविकासाय सशक्तं समर्थनं प्रदातुं।
"श्वेतपत्रम्" दर्शयति यत् सशक्तनवाचारक्षमतायुक्तानां विशालवृद्धिक्षमतायुक्तानां उद्यमानाम् एकः समूहः इति नाम्ना एकशृङ्गोद्यमाः सर्वदा कस्यचित् देशस्य क्षेत्रस्य च नवीनताक्षमतानां नवीनतापारिस्थितिकीविज्ञानस्य च मापनार्थं महत्त्वपूर्णमापदण्डरूपेण गण्यन्ते, महत्त्वपूर्णाः च सन्ति tool for enhancing international competitiveness and क्षेत्रीयप्रतिस्पर्धायां महत्त्वपूर्णः विपण्यक्रीडकः, नूतनानां अर्थव्यवस्थानां विकासाय नूतनगतिसंवर्धनाय च महत्त्वपूर्णं इञ्जिनं भवति, तथा च नूतनानां उत्पादकशक्तीनां विशिष्टप्रतिनिधिः अस्ति विगतदशवर्षेषु चीनस्य एकशृङ्गकम्पनयः नीतिसमर्थनम्, प्रौद्योगिकीनवाचारः, सशक्तपूञ्जीबाजारः इत्यादिषु वृद्धिमार्गेषु अवलम्ब्य तीव्रगत्या विकसिताः, तेषां संख्या च विश्वे द्वितीयस्थानं प्राप्तवती - "उच्चवृद्धि-उद्यम-वर्गीकरण-मार्गदर्शिकायाः" अनुसारम् " चीन-मानकीकरण-संस्थायाः (GB/T 41464-2022) प्रकाशितम्, अद्यावधि चीनदेशे ५२३ एकशृङ्गकम्पनयः ९२४ सम्भाव्य एकशृङ्गकम्पनयः च सन्ति (उपरोक्ताः एकशृङ्गकम्पनयः २०१४ तमस्य वर्षस्य जुलै-मासस्य १ दिनाङ्कतः २०१४ तमस्य वर्षस्य जून-मासस्य ३० दिनाङ्कपर्यन्तं स्थापिताः आसन् । २०२४ येषां कम्पनयः १० वर्षाणाम् अपेक्षया न्यूनाः सन्ति, येषां मूल्यं १ अरब अमेरिकी-डॉलर्-अधिकं भवति, तेषु कम्पनीषु चयनं भवति, येषां ९ वर्षाणाम् अपेक्षया न्यूनाः सन्ति, येषां मूल्यं १० कोटि-अमेरिकीय-डॉलर्-अधिकं भवति, येषां स्थापना २०१५ तमस्य वर्षस्य जुलै-मासस्य प्रथमदिनात् २०१५ तमस्य वर्षस्य जून-मासस्य ३० दिनाङ्कपर्यन्तं भवति; २०२४.) २.
"चीनी एकशृङ्ग उद्यमानाम् विकासमार्गेषु श्वेतपत्रम्" विमोचनस्थलम्
परन्तु विगतवर्षद्वये मन्दवैश्विक-अर्थव्यवस्थायाः कारणात् चीनीय-एकशृङ्ग-कम्पनीनां विकासः मन्दः अभवत्, अमेरिका-देशेन सह अन्तरं क्रमेण विस्तारितम् अस्य अर्थः अस्ति यत् नित्यं परिवर्तमानस्य अन्तर्राष्ट्रीय-घरेलु-आर्थिक-स्थितेः सम्मुखे पूंजी-इञ्जेक्शन्-उपरि अधिकं अवलम्बितानां एकशृङ्ग-कम्पनीनां पारम्परिक-वृद्धि-प्रतिरूपं आव्हानानां सम्मुखीभवति |. नूतना आर्थिकस्थितौ एकशृङ्गकम्पनीभिः कथं आव्हानानां सामना कर्तव्यः, विकासस्य अटङ्काः च कथं पारयितव्याः? चीनस्य एकशृङ्गकम्पनीनां स्वस्थवृद्धौ सहायतार्थं उत्तमं प्रतिरूपं मार्गं च अस्ति वा? एषः महत्त्वपूर्णः विषयः अभवत् यस्य समाधानं सर्वेषां जीवनक्षेत्राणां शीघ्रमेव करणीयम्।
आक्रमणस्य मुख्या दिशा - नूतनं उत्पादकताम् वर्धयितुं एकशृङ्गानाम् विकासः
"श्वेतपत्रे" दर्शितं यत् बहुवर्षेभ्यः चीनदेशः विश्वस्य आर्थिकवृद्धौ सर्वदा सर्वाधिकं योगदानं ददाति, तथा च नूतनाः उत्पादकशक्तयः चीनस्य निरन्तर आर्थिकवृद्धेः समर्थनं चालयन्ति च महत्त्वपूर्णं शक्तिः अस्ति अस्मिन् काले एकशृङ्गकम्पनयः महत्त्वपूर्णं योगदानं दत्तवन्तः .
सांख्यिकी दर्शयति यत् २०१४ तः २०२३ पर्यन्तं चीनस्य सामरिक उदयमानानाम् उद्योगानां अतिरिक्तमूल्यं ७.६% तः सकलराष्ट्रीयउत्पादस्य १३% अधिकं भवति स्म, "१४ तमे पञ्चवर्षीययोजनायाः" लक्ष्यानुसारं एषः अनुपातः १७ यावत् वर्धते इति अपेक्षा अस्ति % २०२५ तमे वर्षे -२०२२ तमे वर्षे चीनस्य डिजिटल अर्थव्यवस्थायाः परिमाणं ११ खरब युआन् तः ५०.२ खरब युआन् यावत् वर्धते, तथा च सकलराष्ट्रीयउत्पादस्य अनुपातः २१.६% तः ४१.५% यावत् वर्धते, श्रेणी लोके द्वितीयः। उपर्युक्तदत्तांशः आर्थिकवृद्धेः प्रवर्धने नूतनानां उत्पादकशक्तीनां महतीं भूमिकां पूर्णतया प्रतिबिम्बयति ।
तस्मिन् एव काले चीनस्य एकशृङ्गकम्पनयः आदर्शनवाचारात् प्रौद्योगिकीनवाचारं प्रति गच्छन्ति, अत्याधुनिकप्रौद्योगिकीएकशृङ्गकम्पनीनां अनुपातः च निरन्तरं वर्धमानः अस्ति आँकडा दर्शयति यत् एकशृङ्गकम्पनयः नूतनक्षेत्राणां नूतनानां च पटलानां विकासे नेतृत्वं कुर्वन्ति, यत्र एकीकृतपरिपथाः, स्वच्छशक्तिः, कृत्रिमबुद्धिः च नूतनाः मुख्याः मोर्चाः भवन्ति, यदा तु जीपीयू चिप्स्, अर्धचालकसामग्री, हाइड्रोजन ऊर्जा, नवीनशक्तिभण्डारणं, नियन्त्रणीयपरमाणुः च भवन्ति यूनिकॉर्न-कम्पनीभिः कठोर-प्रौद्योगिकी-क्षेत्रेषु अपि नूतनाः सफलताः प्राप्ताः यथा फ्यूजन, सिंथेटिक-जीवविज्ञानम्, बृहत्-माडल-इत्यादीनि च ।
अन्तिमेषु वर्षेषु देशे "८ उदयमान-उद्योगाः" "९ भावि-उद्योगाः" च इति प्रबलतया वकालतम्, निवेशं च कृतम्, ये व्यापकतया नूतनानां उत्पादकशक्तीनां मूल-औद्योगिकक्षेत्राणि इति गण्यन्ते तथ्याङ्कानि दर्शयन्ति यत् मम देशस्य सॉफ्टवेयर-सूचना-प्रौद्योगिकी-सेवा-उद्योगे ५० यावत् एकशृङ्गाः सन्ति, येषां भागः ९.६% अस्ति, तदनन्तरं अन्याः प्रौद्योगिकी-प्रवर्धन-सेवाः सन्ति, यत्र ४३ सङ्गणकाः, संचाराः, अन्ये च इलेक्ट्रॉनिक-उपकरण-निर्माणक्षेत्राणि सन्ति, येषु २८ होम, तृतीयस्थानं वर्तते; . यथा यथा भविष्ये प्रौद्योगिकी-नवाचारस्य अन्तर्राष्ट्रीय-प्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा तथा नूतन-उत्पादकता-पट्टिकायां एकशृङ्ग-शिबिरस्य अग्रणी-भूमिका अधिका भविष्यति |.
गेंडा उद्यम उद्योग वितरण
पारिस्थितिकी यथास्थितिः—क्षेत्रीय-उद्योगस्य समुच्चयात् वैश्विक-नवीन-विकासपर्यन्तं
"श्वेतपत्रे" दर्शयति यत् चीनस्य एकशृङ्गकम्पनीनां वितरणस्य औद्योगिकसमुच्चयप्रभावः भवति, यत्र देशस्य २२ प्रान्तेषु नगरपालिकासु च (हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रं सहितम्) ६१ नगरेषु ५२३ एकशृङ्गकम्पनयः वितरिताः सन्ति प्रान्तीय-इकायानां दृष्ट्या शीर्षत्रयं शङ्घाई, जियाङ्गसु, बीजिंग च सन्ति, यत्र क्रमशः ९४, ८५, ८२ च कम्पनयः गुआङ्गडोङ्ग, झेजियांग, शाण्डोङ्ग च क्रमशः ७४, ७१, २२ च कम्पनयः सन्ति राष्ट्रव्यापीदृष्ट्या नवीनतायाः तरङ्गः निरन्तरं प्रसरति, मध्यपश्चिमप्रदेशेषु कवरेजः, प्रवेशः च तीव्रः भवितुं आरब्धः
ज्ञातव्यं यत् यदा स्थानीयनवीनीकरणक्षमता, उद्यमशीलतापारिस्थितिकी, औद्योगिकविन्यासः च क्रमेण साकारः भवति, तदा एकशृङ्गोद्यमानां संवर्धनार्थं विभिन्नस्थानीयस्थानेषु "प्रौद्योगिकीयुक्ताः लघुमध्यम-आकारस्य उद्यमाः-उच्च-प्रौद्योगिकी-उद्यमाः-कठोर-प्रौद्योगिकी-उद्यमाः- unicorn enterprises". "पशु उद्यम-सूचीकृत उच्च-प्रौद्योगिकी उद्यम" स्तरीय कृषि प्रणाली। एतेन अधिकाः कम्पनयः एकशृङ्गकम्पनीनां आरक्षितसेना भवितुम् अर्हन्ति, नवीनसंसाधनानाम् उद्योगेषु अभिसरणं निरन्तरं प्रवर्धयति, विभिन्ननगरेषु उद्योगानां उच्चगुणवत्तायुक्तविकासाय मूलसमर्थनं च भवति
चित्रस्रोतः: "चीनी एकशृङ्गोद्यमानां वृद्धिमार्गे श्वेतपत्रम्"।
एकशृङ्गकम्पनीनां संवर्धनार्थं स्थानीयसरकारैः तथाकथितानां सम्भाव्यएकशृङ्गकम्पनीनां चयनं अपि कृतम् यत् तेषां विकासस्य विकासस्य च सशक्ततया समर्थनं करणीयम् - देशस्य २३ प्रान्तेषु नगरपालिकासु च ६३ नगरेषु ९२४ सम्भाव्यएकशृङ्गकम्पनयः वितरिताः सन्ति अस्य वितरणं सामान्यतया एकशृङ्गकम्पनीनां वितरणेन सह सङ्गतम् अस्ति । प्रान्तीयवितरणस्य दृष्ट्या जियाङ्गसु ३०६ कम्पनीभिः सह प्रथमस्थाने अस्ति, शाङ्घाई १४८ कम्पनीभिः सह द्वितीयस्थाने अस्ति, तदनन्तरं बीजिंग-ग्वाङ्गडोङ्ग-देशयोः क्रमशः १४०, १०९ कम्पनीभिः सह केवलं १० प्रान्ताः नगराणि च सन्ति नगरानां दृष्ट्या शाङ्घाई-बीजिंग-देशयोः शीर्षद्वये स्थानं वर्तते, सुझोउ-नान्जिङ्ग्-नगरयोः क्रमशः १३५, १०१ च ।
तत्सह प्रौद्योगिकी नवीनतायाः अनुपातः अपि वर्धमानः अस्ति । उद्योगस्य दृष्ट्या १४० सम्भाव्य एकशृङ्गकम्पनयः अन्यप्रौद्योगिकीप्रवर्धनसेवाउद्योगानाम् अन्तर्गताः सन्ति, येषां भागः १५.२% अस्ति; कम्प्यूटर-सञ्चार-आदि-इलेक्ट्रॉनिक-उपकरण-निर्माणं, जैव-चिकित्सा, नवीन-ऊर्जा-वाहनानि इत्यादयः क्षेत्राणि अपि मुख्यक्षेत्राणि सन्ति यत्र सम्भाव्य-एकशृङ्ग-कम्पनयः जायन्ते
आदर्शः सफलता - पूंजीसशक्तिकरणात् संसाधनसशक्तिकरणं प्रति संक्रमणं प्रवृत्तिः अस्ति
यथा वयं सर्वे जानीमः, विकीर्णनवाचारसम्पदां, उच्चविपण्यपरिवेशसीमानां, वित्तपोषणवातावरणस्य कठिनीकरणस्य, अन्तर्राष्ट्रीयस्थितौ वर्धमानस्य अनिश्चिततायाः च संयुक्तप्रभावानाम् कारणात् मम देशे विगतवर्षद्वये नूतनानां एकशृङ्गकम्पनीनां संख्या मन्दतां प्राप्तवती अस्ति, यत् सर्वेषु वर्गेषु चिन्ताम् उत्पन्नं कृतवान् अत्यन्तं चिन्तितस्य "श्वेतपत्रे" अपि स्पष्टतया सूचितं यत् वर्तमाननिवेशप्रतिफलस्य अपेक्षायाः न्यूनतायाः कारणात् एकशृङ्गकम्पनीनां वित्तपोषणार्थं अनुकूलं नास्ति।
नवीनतायाः जन्म प्राप्य, पूंजीयां वर्धमानानां, विपण्यां च समृद्धानां एकशृङ्गकम्पनीनां अद्वितीयगुणानाम् आधारेण, वर्तमानविश्वस्थितौ, स्थूलअर्थशास्त्रात्, प्राथमिकविपण्यतः गौणविपण्यपर्यन्तं, पारम्परिकस्तम्भोद्योगात् उदयमानोद्योगपर्यन्तं , अनिश्चिततायाः प्रभावः निरन्तरं भवति उद्यमपुञ्जबाजारः अपि देशे विदेशे च एकशृङ्गपारिस्थितिकीतन्त्रस्य पुनः आकारं त्वरयति। विकासस्य अटङ्कं कथं भङ्गयितव्यम् इति एकशृङ्गस्य विकासे महत्त्वपूर्णः विषयः अभवत् ।
"श्वेतपत्रम्" दर्शयति यत् परिवर्तनशीलस्य विश्वस्य स्थितिः स्थूल-आर्थिक-स्थितेः च सम्मुखे पूंजी-इञ्जेक्शन्-इत्यस्य उपरि निर्भरं पारम्परिकं विकास-प्रतिरूपं पूर्वं "उत्तमव्यापार-कथा-वित्त-दहनस्य" मार्गः आव्हानानां सामनां कुर्वन् अस्ति money to exchange users-overseas listing" was मानकक्रीडाशैली मूलतः वैधं नास्ति । यदि एषः पारम्परिकः मार्गः विफलः भवति तर्हि कम्पनीभ्यः नूतनानि मार्गाणि अन्वेष्टव्यानि भविष्यन्ति। "एकशृङ्गोद्यमानां द्वितीयवृद्धिवक्रः" यः आधिकारिकतया तियानजिउ उद्यमेन प्रारम्भं कर्तुं प्रवृत्तः अस्ति, यः सक्षमीकरणीयः एकशृङ्गव्यापारस्य ऊष्मायनं त्वरणं च मञ्चः अस्ति, सः एकशृङ्गबाजारस्य समृद्ध्यर्थं विकासाय च नूतनं "पूञ्जीसशक्तिकरणात् संसाधनपर्यन्तं" प्रदातुं शक्नोति। "संक्रमणस्य सशक्तीकरणस्य" विचारः - न केवलं कम्पनीभ्यः विपण्यविस्तारं विपणनप्रवर्धनसमाधानं च प्रदाति, अपितु पूंजी-संसाधन-अटङ्कं भङ्गयितुं, सहकारिपूर्वकं विपण्यं विकसितुं, उत्पाद-पुनरावृत्तिं व्यावसायिक-प्रतिरूप-नवीनीकरणं च त्वरितुं, प्राप्तुं च सहायकं भवति बाह्यवित्तपोषणस्य अवलम्बनं विना स्ववृद्धिः .
"चीनी-एकशृङ्ग-उद्यमानां विकासमार्गेषु श्वेत-पत्रस्य" सह-प्रकाशकत्वेन, राष्ट्रिय-आर्थिक-अनुसन्धान-संस्थानस्य आरम्भः, स्थापना च चीन-आर्थिक-टाइम्स्-संस्थायाः कृता, यस्य प्रायोजकत्वं राज्यपरिषदः विकास-अनुसन्धानकेन्द्रेण भवति, यस्य उपरि निर्भरं भवति राष्ट्रीय उच्चस्तरीयचिन्तनसमूहस्य विशेषज्ञसंसाधनं तथा च चीन आर्थिकसमयसंसाधनस्य मीडिया, प्रमुखराष्ट्रीयरणनीतयः सेवां कर्तुं वैज्ञानिकनिर्णयनिर्माणं च सुधारयितुम् एकं उच्चस्तरीयं चिन्तनसमूहं मञ्चम् , लिमिटेड, 2011 में स्थापित, एक unicorn उद्यम इन्क्यूबेशन त्वरण है, ढंचा कोटि-कोटि उद्यमियों के बड़े आँकड़े पर आधारित है। तथा पारम्परिककम्पनीनां परिवर्तने सहायतां कर्तुं।