2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[परिचयः] स्टॉक ईटीएफः कालमेव १२ अरब युआन् अधिकं आकर्षितवान्, यत्र सीएसआई ३०० ईटीएफ मुख्यबलम् अस्ति
चाइना फंड न्यूज रिपोर्टर ली शुचाओ
१५ अगस्तदिनाङ्के त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः न्यूनतया उद्घाटिताः, उच्चतरं च गतवन्तः, ततः लाभः पुनः पतितः । समापनात् पूर्वं पुनः बृहत् निधिः कार्यवाहीम् अकरोत्, सूचकाङ्कः च निरन्तरं वर्धमानः आसीत् । समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.९४%, शेन्झेन्-घटकसूचकाङ्के ०.७१%, चिनेक्स्ट्-सूचकाङ्के च ०.५३% वृद्धिः अभवत् । उद्योगस्य दृष्ट्या एआइ चश्मा अवधारणा स्टॉक्स् निरन्तरं विस्फोटं कुर्वन्ति, अङ्गारक्षेत्रं लाभस्य अग्रणी अस्ति तथा च गेमिंग स्टॉक्स् पुनः बलं प्राप्नुवन्ति।
कालस्य शेयर-बजारस्य पुनर्प्राप्तेः पृष्ठभूमितः स्टॉक-ईटीएफ-बाजारस्य माध्यमेन धनस्य शुद्धक्रयणं १२ अरब-युआन्-अधिकं जातम्, अद्यापि च सीएसआई ३०० ईटीएफ-इत्येतत् धनस्य मुख्यः स्रोतः आसीत्
कालस्य शुद्धधनप्रवाहः प्रायः १२.१ अरब युआन् आसीत्
पवनदत्तांशैः ज्ञायते यत् अगस्तमासस्य १५ दिनाङ्कपर्यन्तं मार्केट्-मध्ये ९१२ स्टॉक-ईटीएफ-सहितस्य (सीमापार-ईटीएफ-सहिताः) कुल-आकारः २.३१ खरब-युआन्-पर्यन्तं प्राप्तवान् दिनस्य अस्थिरपुनर्प्राप्तेः कालखण्डे स्टॉक ईटीएफ-माध्यमेन धनस्य प्रवाहः निरन्तरं भवति स्म, तथा च स्टॉक-ईटीएफ-समूहस्य कुल-बाजार-भागः ७.११५ अरब-इकायानां वृद्धिः अभवत् . उपवर्गेषु व्यापक-आधारित-ईटीएफ-इत्यस्य शुद्धप्रवाहः ११.३२६ अरब युआन् यावत् अभवत् ।
इत्यस्मिन्,ई कोष, हुआताई-पाइनेब्रिज, चाइनाएएमसी, हार्वेस्ट् फण्ड् इत्यादीनां अन्तर्गतं सीएसआई ३०० ईटीएफ इत्यस्य कुलशुद्धप्रवाहः ६.४ अरब युआन् इत्यस्मात् अधिकः अभवत्, उपर्युक्तचतुर्णां प्रमुखानां CSI 300 ETFs इत्यस्य सुवर्ण-शोषक-मात्रा अपि मार्केट्-मध्ये शीर्षस्थाने अस्ति ।
अन्येषु व्यापक-आधारित-ईटीएफ-मध्ये CSI 500 ETF इत्यस्य शुद्धप्रवाहः 1.274 अरब युआन् आसीत्, तथा च CSI 1000 ETF, GEM ETF, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य 50 ETF इत्यादिषु अपि सर्वेषां शुद्धक्रयणं 500 मिलियन-युआन्-अधिकं आसीत् .
निवेशरणनीत्याः दृष्ट्या बोसेरा कोषस्य मतं यत् २०२४ तमस्य वर्षस्य तृतीयत्रिमासे घरेलुस्थूल-अर्थव्यवस्था मेरिल-लिञ्च्-घटिका-पुनर्प्राप्ति-पदे भविष्यति, यत्र मध्यम-आर्थिक-पुनर्प्राप्तिः, मध्यम-निम्न-मूल्यानि, शिथिल-मौद्रिक-वातावरणं च भविष्यति , यत् इक्विटी सम्पत्तिविनियोगाय उपयुक्तम् अस्ति । धैर्यं धारयन् निवेशकाः उद्योगगतिशीलतायां नीतिपरिवर्तनेषु च ध्यानं दातव्याः, तथा च स्थिरतायां ध्यानं दत्तुं डुबकीषु संरचनात्मकावकाशान् जब्धयितुं च विचारयितुं शक्नुवन्ति।
उद्योगस्य अथवा विषयस्य ईटीएफ-मध्ये हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-इण्टरनेट्-ईटीएफ-इत्येतयोः, हाङ्गकाङ्ग-स्टॉक-लाभांश-ईटीएफ-इत्यादीनां सर्वेषां शुद्धक्रयणं १० कोटि-युआन्-अधिकं आसीत्
हाङ्गकाङ्ग-समूहस्य लाभांश-रणनीत्याः विषये वदन् हुआन-निधिः अवदत् यत् विपण्य-दृष्टिकोणं पश्यन् विदेश-बाजाराः अद्यापि अल्पकालीनरूपेण अस्थिराः भवितुम् अर्हन्ति इति घरेलु-निम्न-व्याज-दर-वातावरणे हाङ्गकाङ्ग-समूहानां, केन्द्रीय-उद्यमानां च लाभांशः अस्ति तेषां उच्चलाभांशस्य न्यूनमूल्याङ्कनलक्षणस्य च कारणेन अधिकं वित्तीयं ध्यानं आकर्षयितुं अपेक्षितम्।
कालः यथा यथा विपण्यं पुनः प्राप्तम् तथा तथा प्रमुखनिधिकम्पनीनां स्वामित्वे स्थापितानां ईटीएफ-संस्थानां निधिभिः निरन्तरं अन्वेषणं भवति स्म ।
तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासस्य १५ दिनाङ्के ई फण्ड् इत्यस्य ईटीएफ इत्यस्य कुलशुद्धप्रवाहः ३.४९४ अरब युआन् अभवत् । तेषु, CSI 300 ETF E कोषः तस्मिन् दिने 2.4 अरब युआन् शुद्धप्रवाहं प्राप्तवान्, नवीनतमः स्केलः 176.03 अरब युआन् यावत् अभवत्; क्रमशः ५२१ मिलियन युआन् । तदतिरिक्तं हाङ्गकाङ्ग-प्रतिभूति-ईटीएफ तथा शङ्घाई-स्टॉक-एक्सचेंज-५० ईटीएफ-ई-निधियोः अपि शुद्ध-आयातस्य भिन्न-भिन्न-अङ्कः प्राप्तः ।
चीन-सम्पत्त्याः ईटीएफ-मध्ये CSI 300 ETF Huaxia इत्यस्य शुद्धप्रवाहः 1.026 अरब युआन् अभवत्, यत्र नवीनतमः स्केलः 121.943 अरब युआन् यावत् अभवत्; ईटीएफ इत्यनेन ३६८ मिलियन युआन् इत्यस्य शुद्धनिधिप्रवाहः प्राप्तः Inflow, नवीनतमः स्केलः १२७.६४५ अरब युआन् यावत् अभवत् ।
अनेकाः ईटीएफ-संस्थाः लघु-शुद्ध-बहिर्वाहं दृष्टवन्तः
स्टॉक ईटीएफ इत्यस्य शुद्धबहिर्वाहसूचिकातः न्याय्यं चेत्, शङ्घाई कम्पोजिट् इंडेक्स ईटीएफ इत्यस्य शुद्धबहिः प्रवाहः कालः १३० मिलियन युआन् आसीत् पूंजीमात्रायां, परन्तु कोऽपि १० कोटि युआन् इत्यस्मात् न्यूनः नासीत् ।
उद्योगस्य अथवा विषयस्य ईटीएफ-मध्ये, तस्मिन् दिने गेम ईटीएफ-इत्यस्य शुद्धबहिःप्रवाहः ९६ मिलियन-युआन् आसीत्, विज्ञान-प्रौद्योगिकी-चिप् ईटीएफ, दलाली-ईटीएफ, शङ्घाई-राज्यस्वामित्वस्य उद्यम-ईटीएफ इत्यादीनां शुद्धविक्रयः अपि तुल्यकालिकरूपेण अधिकः आसीत्
हुआन फंड इत्यनेन उक्तं यत् अर्धचालकानाम् स्थानीयकरणस्य वर्तमानप्रक्रिया अग्रे गच्छति, एआइ द्वारा आनयितायाः कम्प्यूटिंगशक्ति-उद्योगशृङ्खलायाः लाभः निरन्तरं भविष्यति अर्धचालक-उद्योगः पुनर्प्राप्ति-पदे अस्ति, उपभोक्तृ-इलेक्ट्रॉनिक्सः च उत्थापयति, यत् नूतनं प्रवर्धयिष्यति अर्धचालकानाम् ऊर्ध्वं चक्रम् ।
सम्पादकः : Xiaomo
समीक्षकः जू वेन
प्रतिलिपि अधिकार कथन
"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।
अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)