2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[परिचयः] बैंकस्य स्टॉक्स् सुदृढाः अभवन्, औद्योगिक-वाणिज्यिकबैङ्क आफ् चाइना, चाइना कन्स्ट्रक्शन् बैंक्, बैंक् आफ् चाइना, बैंक् आफ् कम्युनिकेशन्स् च सर्वे अभिलेख-उच्चतां प्राप्तवन्तः
चीनकोषसमाचारस्य संवाददाता टेलर
भ्रातरः भगिन्यः, अद्यतनं विपण्यं अद्यापि संकीर्णपरिधिमध्ये उतार-चढावम् अस्ति ।
एकः भागः मिश्रितः उत्थितः अथवा पतितः
आईसीबीसी इत्यादयः बहवः ब्यान्क्-समूहाः नूतनाः उच्चतमाः अभवन्
अगस्तमासस्य १६ दिनाङ्के त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः मिश्रिताः लाभहानिः च आसन् । समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.०७%, शेन्झेन्-घटकसूचकाङ्के ०.२४%, चिनेक्स्ट्-सूचकाङ्के च ०.०८% न्यूनता अभवत् ।
विपण्यां कुलम् १,६७० स्टॉक्स् वर्धिताः, ४३ स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः, ३,५३० स्टॉक्स् च पतिताः ।
हुवावे HiSilicon अवधारणा स्टॉक्स विस्फोटः निरन्तरं भवति, Century Dingli, Tianyi Shares, Huizhong Shares, Shenzhen Huaqiang इत्यादयः स्टॉक्स् स्वस्य दैनिकसीमाम् अङ्कयन्ति।
एआइ चश्मा अवधारणायाः स्टॉक्स् निरन्तरं वर्धन्ते, बहुविधाः स्टॉकाः स्वस्य दैनिकसीमाम् आहतवन्तः।
वानरस्य अवधारणायाः भण्डारः सामूहिकरूपेण सुदृढः अभवत्, Haichen Pharmaceutical, Toujing Life Insurance, Lanwei Medical, Asia Pacific Pharmaceutical इत्यादयः स्वस्य दैनिकसीमाम् अङ्कयन्ति स्म । अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये विश्वस्वास्थ्यसङ्गठनेन घोषितं यत् अनेकेषु आफ्रिकादेशेषु वानररोगस्य महामारीनां वर्धनस्य कारणात् वैश्विकस्वास्थ्य आपत्कालस्य (PHEIC) गठनं जातम्, तथा च चेतावनी दत्ता यत् अन्ततः महामारीनां नूतना तरङ्गः राष्ट्रियसीमानां पारं प्रसृता भवितुम् अर्हति इति पुनः विश्वे प्रसृत्य च। पीएचईआईसी विश्वस्वास्थ्यसंस्थायाः उच्चतमस्तरस्य अलर्टः अस्ति, तस्य उपयोगः इबोला, कोविड्-१९ इत्यादिषु प्रमुखेषु प्रकोपेषु कृतः अस्ति ।
अपि,अनेके अत्यन्तं लोकप्रियाः स्टॉक्स् तीव्ररूपेण पतिताः, किङ्ग् लाङ्ग् ऑटो इत्यनेन सीमां मारितम् ।。
बाजारस्य रक्षणार्थं बैंकस्य भारीभारः वर्धितः, औद्योगिकव्यापारिकबैङ्कः चीनस्य, चीननिर्माणबैङ्कस्य, चीनस्य बैंकस्य, संचारबैङ्कस्य च सर्वेषां अभिलेखात्मकं उच्चतमं स्तरं प्राप्तम्
हाङ्गकाङ्ग-नगरस्य स्टॉक्स् दिनभरि दृढाः एव आसन्, यत्र त्रयः प्रमुखाः सूचकाङ्काः २% परिमितं वर्धिताः ।
निक्केई २२५ सूचकाङ्कः तकनीकीवृषभविपण्ये प्रवेशं करोति
रात्रौ एव अमेरिकी-खुदरा-विक्रयणं अन्येषां च आँकडानां कारणात् अमेरिकी-समूहस्य वृद्धिः अभवत्, अमेरिकी-अर्थव्यवस्थायां विपण्यस्य विश्वासः अपि वर्धितः ।
अगस्तमासस्य १६ दिनाङ्के जापानीयानां शेयरबजारः अधिकं उद्घाटितः, उच्चतरं च गतः । समापनपर्यन्तं निक्केई २२५ सूचकाङ्कः ३.६४% वर्धितः ।अगस्तमासस्य ५ दिनाङ्के न्यूनतमस्थानात् २०% अधिकं पुनः पुनः प्राप्तः, तकनीकीवृषभविपण्ये प्रवेशं कृतवान्, अस्मिन् सप्ताहे प्रायः ९% सञ्चितवृद्धिः अभवत् ।。
निक्केई २२५ अगस्तमासस्य ५ दिनाङ्के १२% पतितः, १९८७ तमे वर्षे "ब्लैक् मंडे" इत्यस्य अनन्तरं तस्य बृहत्तमः पतनः, परन्तु परदिने १०% पुनः उत्थितः । आँकडा दर्शयति यत् जापानी-समूहेषु विदेशेषु निवेशकानां प्रबलरुचिः अद्यापि वर्तते। गोल्डमैन् सैच्स् ग्रुप् इन्क इत्यस्य जापान-समूहस्य मुख्य-रणनीतिज्ञः ब्रूस् किर्क् इत्यनेन उक्तं यत् विदेशीयाः निवेशकाः जापानी-समूहस्य क्रयणस्य अवसरान् अन्विषन्ति।
तदतिरिक्तं येन कैरी व्यापारः पुनरागमनं कुर्वन् दृश्यते।
जापानस्य बृहत्तमः दलाली संस्था नोमुरा होल्डिङ्ग्स् इन्क इत्यनेन उक्तं यत् विभिन्नाः निवेशकाः पुनः येन् ऋणं ग्रहीतुं आरब्धाः, तस्मात् प्राप्तं धनं अन्येषु उच्च-उत्पादन-सम्पत्तौ निवेशं कुर्वन्ति। एतेन ज्ञायते यत् मध्यस्थव्यापारेषु उत्सुकाः निगमग्राहकाः हेजफण्ड् च एतेषु व्यापारेषु पुनः आगच्छन्ति ।
विश्लेषकाः अवदन् यत् अमेरिकी-खुदरा-विक्रय-आँकडानां अपेक्षां अतिक्रम्य मध्यस्थव्यापारस्य महती उछालः अभवत् । अनेकाः खाताः जापानी-येन्-रूप्यकाणि विक्रीय आस्ट्रेलिया-देशस्य डॉलर-रूप्यकाणि, ब्रिटिश-पाउण्ड्-रूप्यकाणि च क्रीतवन्तः । अमेरिकीकोषस्य उपजः गुरुवासरे वर्धितः यतः खुदराविक्रयदत्तांशैः व्यापारिणः अस्मिन् वर्षे फेडरल् रिजर्वस्य व्याजदरेषु कटौतीं कर्तुं अपेक्षां न्यूनीकर्तुं प्रेरिताः।
ऑस्ट्रेलियादेशस्य ऑनलाइनविदेशीयविनिमयदलालः एटीएफएक्स ग्लोबल मार्केट्स् इत्यनेन उक्तं यत् विगतसप्ताहे येन्-मूल्ये लघुस्थानानि प्रायः ३०% तः ४०% यावत् वर्धितानि, यत्र दावानां बृहत् भागः हेजफण्ड्-उच्च-शुद्ध-सम्पत्त्याः निवेशकात् च आगच्छति ग्राहकाः।
अद्यापि कैरी-व्यापारस्य पार्श्वे स्थितानां निवेशकानां कृते एकः प्रमुखः प्रश्नः अस्ति यत् अस्मिन् वर्षे जापान-बैङ्कः पुनः व्याजदराणि वर्धयिष्यति वा इति।बैंक आफ् जापानस्य उपराज्यपालः शिनिचि उचिडा इत्यनेन उक्तं यत् यदि वित्तीयबाजाराः अस्थिराः भवन्ति तर्हि नीतिनिर्मातारः व्याजदराणि अधिकं न वर्धयिष्यन्ति।
एटीएफएक्सस्य निक ट्वीडेल् इत्यस्य मतं यत् निवेशकाः उच्च-उत्पादक-सम्पत्त्याः क्रयणस्य रणनीत्याः भागरूपेण लघु-येन्-स्थानानि पुनः वर्धयन्ति इति पूर्वमेव प्रमाणानि सन्ति सिड्नी-नगरस्य मुख्यविश्लेषकः अवदत् यत्, "कैरी-व्यापारः अतीव महत्त्वपूर्णः अस्ति ।
तदतिरिक्तं समापनसमये दक्षिणकोरियादेशस्य सियोलसमष्टिसूचकाङ्के २%, चीनस्य ताइवान-स्टॉक-एक्सचेंज-भारित-स्टॉक-मूल्य-सूचकाङ्के २.०७%, आस्ट्रेलिया-देशस्य स्टॉक-सूचकाङ्के च १.३४% वृद्धिः अभवत्