2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२१९ तमस्य वर्षस्य अक्टोबर्-मासे गुआन् यु-काओ-रेन्-योः युद्धं पूर्णतया प्रचलति स्म, परन्तु तस्य पृष्ठतः लु मेङ्ग् इत्यनेन आक्रमणं कृतम् ।
अस्मात् क्षणात् एव काओ वेइ, सूचोव इत्येतयोः आक्रमणेन गुआन् युः पश्चात्तापं कर्तुं आरब्धवान् ।
परन्तु दैवः गुआन् यु इत्यनेन सह महत् हास्यं कृतवान्, यः मैचेङ्गं पराजय्य सन क्वान् इत्यस्य हस्ते मृतः ।
शु हानस्य, विशेषतः लियू बेइ इत्यस्य शपथग्रहणस्य भ्रातुः, एकः निर्णायकः सेनापतिः इति नाम्ना, गुआन् यू इत्यस्य व्यक्तिगतसुरक्षा निश्चितरूपेण शु हानस्य मध्ये प्रथमः तात्कालिकः विषयः अस्ति ।
परन्तु आश्चर्यं यत् अक्टोबर् मासे यदा गुआन् युः पश्चात्तापं कृतवान् तदा आरभ्य डिसेम्बरमासे सन क्वान् इत्यनेन मारितः यावत् मासद्वयाधिकं यावत् गुआन् यू इत्यस्य साहाय्यार्थं कोऽपि न आगतः।
शपथप्राप्तः भ्राता लियू बेइ अपि एकं सैनिकं न प्रेषितवान्, यत् आश्चर्यजनकं भ्रान्तं च भवितुम् अर्हति स्म ।
यद्यपि चेङ्गडु-जिंगझौ-नगरयोः दूरं तुल्यकालिकं दीर्घं भवति तथापि असफलस्य गुआन् यू-इत्यस्य समर्थनार्थं लियू बेइ-इत्यस्य कृते शान्ततया स्वसैनिकं प्रेषयितुं मासद्वयं पर्याप्तम्