समाचारं

HowNet इत्यनेन AI अन्वेषणकम्पनीं उल्लङ्घनस्य "आरोपः" कृतः: अस्माकं वेबसाइट् इत्यस्य लिङ्कं तत्क्षणमेव विच्छिन्नं कुर्वन्तु! वकीलविश्लेषणम् : CNKI इत्यस्य लेखप्रशिक्षणे हस्तक्षेपस्य अधिकारः नास्ति, परन्तु तस्य ऑनलाइन प्रसारणस्य अधिकारः अस्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : दु यु

१६ अगस्त दिनाङ्के शङ्घाई मीटा नेटवर्क टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य आधिकारिकवेइबो इत्यनेन एकं वक्तव्यं जारीकृतं यत् कालमेव कम्पनी "चीनीज अकादमिक जर्नल् (सीडी वर्जन)" इलेक्ट्रॉनिक पत्रिका कम्पनी लिमिटेड् (अतः उल्लिखितः) इत्यस्य प्रतिलिपिं प्राप्तवती "CNKI" इति रूपेण)।२८ पृष्ठीय उल्लङ्घन अधिसूचना पत्र

MiTa Technology इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् MiTa AI अन्वेषणस्य "शैक्षणिक" विभागे केवलं पत्राणां साहित्यसारांशं ग्रन्थसूचीं च समाविष्टं भवति, तथा च लेखानाम् सामग्रीः एव न समाविष्टा भवति पाठं पठितुं भवन्तः वेबसाइट् प्रति कूर्दितुं प्रवृत्ताः सन्ति तत् प्राप्तुं स्रोतलिङ्कद्वारा।

MiTa Technology इत्यनेन उक्तं यत् इतः परं MiTa AI अन्वेषणं CNKI दस्तावेजानां ग्रन्थसूचीं अमूर्तं च आँकडानां समावेशं न करिष्यति।

चित्र स्रोतः : दृश्य चीन

गुप्तगोपुरः - अन्वेषणं विना संशोधनं न स्यात्।

ए.आई.

चित्रस्य स्रोतः : AI Secret Tower WeChat सार्वजनिक खाता