समाचारं

सप्ताहद्वयेन प्रतिशोधः ? इरान् किमर्थं सर्वदा त्यजति ?यः सर्वाधिकं आक्रमणं कर्तुम् इच्छति सः इजरायल् अस्ति।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इरान् इजरायल्-देशे कदा आक्रमणं करिष्यति ? अगस्तमासस्य १५ दिनाङ्कस्य अनन्तरं सम्पूर्णे विश्वे मीडियाः पश्यन्ति। इजरायल्-देशे आक्रमणं सप्ताहद्वयं यावत् स्थगितुं शक्यते इति ईरानी-अधिकारिणः घोषितवन्तः । अहं मन्ये इरान् इदानीं वास्तवमेव सामरिकः नियमः अस्ति यत् अन्येषां कृते सः कायरः इति वक्तुं न भीतः, परन्तु सः जाले पतितुं भीतः अस्ति। कश्चित् जानाति वा ? एतावता विश्वस्य के द्वौ देशौ इराणस्य कार्यवाही कर्तुं विशेषतया उत्सुकाः सन्ति? एकः इजरायल्, अपरः रूसः भवेत् ।

किमर्थं त्वं इस्राएल इति वदसि? यथा वयं बहुकालपूर्वं उक्तवन्तः, इजरायल्-देशः अस्मिन् समये तेहरान-नगरे हमास-सङ्घस्य सर्वोच्च-नेतारं हनीयेह-इत्यस्य वधं कर्तुं सावधानीपूर्वकं चयनं कृतवान् । इजरायलस्य गुप्तसेवा मोसाद् इत्यनेन उक्तं यत् ते हनीयेहस्य स्थानं बहुकालात् जानन्ति स्म, परन्तु हत्यां कर्तुं पूर्वं तेहराननगरं प्राप्तुं यावत् ते किमर्थं प्रतीक्षन्ते स्म?

केवलं एकेन शिलेन पक्षिद्वयं मारयितुं : हमासस्य सर्वोच्चनेतारं मारयित्वा इरान् इत्यस्य मुखं एकस्मिन् समये थप्पड़ं मारयितुं। इजरायल् वस्तुतः जलं पङ्कं कर्तुं उत्सुकः अस्ति तथा च आशास्ति यत् इरान् तस्य उपरि आक्रमणस्य उपक्रमं करिष्यति इति। किमर्थम्‌? एकतः इजरायलस्य मतं यत् इरान् तम् पराजयितुं न शक्नोति अपरतः इजरायल् आशास्ति यत् इरान् कार्यवाही कृत्वा अमेरिकां पूर्णतया जले कर्षयिष्यति इति। एतावता अमेरिकादेशेन द्वौ विमानवाहकौ उष्णस्थानेषु प्रेषितौ । अमेरिकादेशः बहुवारं उक्तवान् यत् अन्येभ्यः देशेभ्यः इजरायल्-देशे आक्रमणं कर्तुं कदापि न अनुमन्यते इति । इजरायल्-देशः वस्तुतः अमेरिका-देशस्य भाग्यं चिन्तितवान् अस्ति । किं डेमोक्रेटिक-सर्वकारः नेतन्याहू-महोदयं द्वेष्टि ? अतीव कष्टप्रदम् ! बाइडेन् तः अधः वरिष्ठाः अधिकारिणः नेतन्याहू इत्यस्मै बहुवारं उक्तवन्तः यत् भवान् राजीनामा दातव्यः इति। अतः नेतन्याहू अतीव सम्यक् जानाति यत् अमेरिकी डेमोक्रेटिकसर्वकारेण तस्य स्वागतं न भवति। अतः सः जानीतेव जलं पङ्कं कृतवान् । यदि इरान् यथार्थतया आनेतुं शक्यते, इरान् च इजरायल्-आक्रमणस्य उपक्रमं करोति तर्हि इजरायल्-देशेन प्रतिरोधः कर्तव्यः भविष्यति, इजरायल्-देशः च अमेरिका-देशम् आनेतुं प्रवृत्तः भविष्यति, सम्पूर्णः मध्यपूर्वः अराजकः भविष्यति, ततः कोऽपि न वक्ष्यति | गाजा शीघ्रं शान्तिं कुर्यात् इति।