2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
【समसामयिकी】
वियतनामस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवः राष्ट्रपतिः सु लिन् च चीनदेशस्य भ्रमणं करिष्यन्ति
अगस्तमासस्य १५ दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता, वियतनामस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवः, राष्ट्रपतिः सु लिन् च चीनदेशं गत्वा पत्रकारानां प्रश्नानाम् उत्तरं दास्यन्ति। विदेशमन्त्रालयस्य प्रवक्ता परिचयं दत्तवान् यत् चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः महासचिवस्य राष्ट्रपतिः शी जिनपिङ्गस्य च आमन्त्रणेन वियतनामस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवः राष्ट्रपतिः सु लिन् च राजकीयभ्रमणं करिष्यन्ति १८ तः २० अगस्तपर्यन्तं चीनदेशं प्रति। महासचिवः सु लिन् इत्यनेन कार्यभारग्रहणानन्तरं चीनदेशः प्रथमः देशः कृतः, यत् चीन-वियतनाम-देशयोः सम्बन्धविकासाय सः यत् महत् महत्त्वं ददाति तत् पूर्णतया प्रतिबिम्बयति चीनदेशः आशास्ति यत् अस्याः भ्रमणस्य माध्यमेन सः स्वस्य पारम्परिकमैत्रीं निरन्तरं करिष्यति, चीन-वियतनाम-योः मध्ये साझीकृत-भविष्यस्य समुदायस्य निर्माणं गभीरं करिष्यति, तत्तत्-लक्षणैः सह समाजवादी-आधुनिकीकरणस्य मार्गं अनुसरणं कर्तुं मिलित्वा कार्यं करिष्यति, विश्व-समाजवादस्य विकासं संयुक्तरूपेण प्रवर्धयिष्यति | कारणं भवति, क्षेत्रीयविश्वशान्तिं, स्थिरतां, विकासं च सकारात्मकं योगदानं ददति। (विदेशमन्त्रालयः) सम्पूर्णं पाठं पठन्तु >>>
फुमियो किशिडा यासुकुनी तीर्थस्य कृते "जेड् तार सामग्री" अर्पितवान् चीन : जापानं प्रति गम्भीरं प्रतिनिधित्वं कृतम् अस्ति
समाचारानुसारं जापानस्य प्रधानमन्त्री फुमियो किशिदा इत्यनेन १५ दिनाङ्के लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षस्य नामधेयेन यासुकुनी-तीर्थं प्रति "जेड्-स्केवर्स्" इति प्रस्तावः कृतः तदतिरिक्तं जापानस्य रक्षामन्त्री मिनोरु किहारा, आर्थिकपुनरुत्थानमन्त्री शिण्डो योशिताका इत्यादयः व्यक्तिगतमन्त्रिमण्डलसदस्याः अपि च काङ्ग्रेसस्य केचन सदस्याः यासुकुनीतीर्थस्य भ्रमणं कृतवन्तः। १५ अगस्तदिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् इत्यनेन उक्तं यत् यासुकुनीतीर्थं जापानीसैन्यवादस्य विदेशीयआक्रामकयुद्धस्य आरम्भार्थं आध्यात्मिकं साधनं प्रतीकं च अस्ति, तत्र द्वितीयविश्वयुद्धस्य कवर्गस्य युद्धअपराधिनः निहिताः सन्ति यासुकुनीतीर्थस्य विषये केषाञ्चन जापानीराजनैतिकव्यक्तिनां कार्याणि पुनः ऐतिहासिकविषयेषु जापानस्य गलतदृष्टिकोणं प्रतिबिम्बयन्ति। चीनदेशः जापानदेशे गम्भीरप्रतिनिधित्वं दत्त्वा स्वस्य गम्भीरं स्थानं प्रकटितवान् अस्ति। (विदेशमन्त्रालयः) सम्पूर्णं पाठं पठन्तु >>>