समाचारं

अमेरिकीपुलिसपदाधिकारी गर्भिणीं कृष्णवर्णीयं गोली मारयित्वा हत्यायाः आरोपः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त १५ दिनाङ्कः - अमेरिकादेशस्य निर्णायकमण्डलेन १३ दिनाङ्के एकस्य पुलिस-अधिकारिणः विरुद्धं हत्यायाः अन्येषु आरोपेषु आरोपणं कर्तुं निर्णयः कृतः, उत्तरार्धेन कानूनस्य प्रवर्तनकाले एकां कृष्णवर्णीयं गर्भिणीं गोलिकाभिः मारितवती, येन महिलायाः तस्याः च मृत्युः अभवत् भ्रूणः ।

प्रतिवादी कॉनर् ग्रुब् इत्यस्य विरुद्धं ४ हत्या, ४ गम्भीरहिंसकक्षतिः, २ नरहत्या च आरोपिताः आसन् ।

२०२२ तमस्य वर्षस्य एप्रिल-मासस्य २२ दिनाङ्के अमेरिका-राजधानी-वायशिङ्गटन-नगरस्य एकस्मिन् परिसरे गोलीकाण्डस्य घटनास्थले पुलिसैः कार्यं कृतम् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लियू जी

२०२३ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्के ग्रुब् इत्यनेन सहकारिणा सह ओहायो-राजधानी-कोलम्बस्-नगरस्य उपनगरे ब्रेण्डन्-नगरे २१ वर्षीयं तकिया-यङ्ग्-इत्येतत् अवरुद्धम् । यदा यंगः एकस्मात् भण्डारात् निर्गत्य पार्किङ्गस्थाने स्वकारं प्रति प्रत्यागतवती तदा तौ अधिकारिणौ तां दुकानचोरीशङ्कायाः ​​कारणात् कारात् बहिः आज्ञापितवन्तौ, सा चोरीं अङ्गीकृतवती, कारात् अवतरितुं च न अस्वीकृतवती

शरीरस्य कॅमेरा-वीडियो दृश्यते यत् ग्रुब् कारस्य अग्रे स्थित्वा बन्दुकं बहिः आकृष्य यङ्गं प्रति दर्शयति । यंगः "किं त्वं मां गोलिकाप्रहारं करोषि" इति आह्वयन् शनैः शनैः कारं अग्रे प्रेषितवान्, गन्तुं प्रयत्नरूपेण सुगतिचक्रं दक्षिणतः कृतवान् । कारस्य पुरतः स्थितः ग्रुब् कारस्य गतिं निवारयितुं प्रयत्नार्थं हस्तं प्रसारितवान्, अन्येन हस्तेन च प्रहारं कृतवान् । याङ्गः वक्षसि विस्फोटितः सन् मृतः, तस्य उदरस्थः गर्भः अपि न उद्धारितः ।

निर्णायकमण्डलेन ग्रुब् इत्यस्य विरुद्धं अभियोगं कर्तुं निर्णयः कृतः ततः परं यंगस्य परिवारेण नियुक्तः वकीलः शीन् वाल्टनः न्यायस्य अनुसरणार्थं "गम्भीरविजयः" इति अवदत् "ताकिया अनावश्यकहिंसकप्रहारात् मृतः, ' आज्ञापयतु वा म्रियतु वा' इति शीतलाज्ञा ."

स्थानीयपुलिससङ्घः निर्णायकमण्डलस्य निर्णयेन "निराशा" प्रकटितवान्, प्रकरणं "राजनैतिककारकैः बाध्यं" इति च मन्यते स्म । पुलिससङ्घः अवदत् यत् ग्रुब् अन्येषां कानूनप्रवर्तनानाम् अधिकारिणां इव "अत्यन्तदबावस्य" सामनां करोति, "स्वजीवनस्य कृते खतराणां" अपि सामनां करोति यतः जनसमुदायस्य स्वस्य च सुरक्षां सुनिश्चित्य "अत्यन्तं अल्पे काले" निर्णयं कर्तव्यम् आसीत् (हुआङ्ग ऐपिंग) ९.