समाचारं

शङ्घाई दूरसंचारः "विदेशयात्रायाः १६,००० आँकडाशुल्कस्य" प्रतिक्रियां ददाति: विभिन्नेषु देशेषु अन्तर्राष्ट्रीयरोमिंग् इत्यस्य भिन्नाः मानकाः सन्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज शेल् फाइनेंस न्यूज (रिपोर्टर सन वेन्क्सुआन्) अगस्तमासस्य १६ दिनाङ्के "विदेशयात्रायै १६,००० मोमेंट्स् यातायातशुल्कस्य आवश्यकता भवति" इति ऑनलाइन-अफवानां प्रतिक्रियारूपेण शेल् फाइनेन्सस्य एकः संवाददाता शङ्घाई-दूरसंचारेण सह सम्पर्कं कृतवान् कर्मचारिभिः उक्तं यत् ये उपयोक्तारः यात्रायां यातायातस्य उपयोगं कुर्वन्ति विदेशेषु तस्य मूल्यं दातव्यं भविष्यति अन्तर्राष्ट्रीय-रोमिंग्-सक्रियीकरणे भिन्न-भिन्न-देशेषु भिन्न-भिन्न-चार्जिंग-मानकाः सन्ति । सामान्यतया स्थानीयनियमानाम् उपयोगस्य च आधारेण शुल्कं प्रवर्तते । प्रेससमयपर्यन्तं चीनदूरसञ्चारमाध्यमेन अद्यापि प्रतिक्रिया न दत्ता।

नेपाले शङ्घाई दूरसंचारप्रयोक्तृणां यातायातशुल्कमानकाः के सन्ति? शङ्घाई दूरसंचारद्वारा पत्रकारेभ्यः प्रेषितेन पाठसन्देशेन ज्ञातं यत् नेपाले उपयोक्तृणां यातायातस्य दरः १०.२४ युआन्/एमबी अस्ति। अस्य अर्थः अस्ति यत् 1G यातायातदरस्य उपयोगेन 10485.76 युआन् (10.24*1024) आवश्यकम् ।

नेपालदेशे दूरसंचारप्रयोक्तृणां कृते शुल्कमानकाः।

पाठसन्देशे इदमपि ज्ञायते यत् नेपाले मुख्यभूमिचीनदेशं (हाङ्गकाङ्ग, मकाओ, ताइवानं च विहाय) कृते आह्वानं कर्तुं GSM/WCDMA/LTE संजालस्य उपयोगं कुर्वतां उपयोक्तृणां मूल्यं २.९९ युआन्/मिनिट्, स्थानीयकॉलस्य मूल्यं २.९९ युआन्/ मिनिट्, तथा च तृतीयदेशेषु कृते आह्वानस्य मूल्यं २.९९ युआन्/निमेषः अस्ति, तथा च आह्वानस्य उत्तरं दातुं शुल्कं २.९९ युआन्/निमेषः अस्ति । मुख्यभूमिचीनदेशं प्रति पाठसन्देशप्रेषणस्य दरः १.२९ युआन्/पाठः, स्थानीयक्षेत्रे अन्यदेशेभ्यः क्षेत्रेभ्यः च पाठसन्देशप्रेषणस्य दरः २.१९ युआन्/पाठः, पाठसन्देशप्राप्तिः निःशुल्कः च अस्ति