2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
trendy news इति
कोरियादेशस्य प्रतिभाशालिनी एन् से-युङ्ग् इत्यनेन पेरिस-ओलम्पिक-क्रीडायां बैडमिण्टन-महिला-एकल-विजेतृत्वं प्राप्तम् ।१९९६ तमे वर्षे अटलाण्टा-ओलम्पिक-क्रीडायां बैङ्ग-सू-ह्युन्-इत्यस्य अनन्तरं पुनः स्वर्णपदकं प्राप्तवती ।मूलतः कोरिया-देशस्य बैडमिण्टन-क्रीडायाः कृते एषा महती वार्ता आसीत्, परन्तु पत्रकारसम्मेलने after the game नूतनः ओलम्पिकविजेता कोरिया-देशस्य बैडमिण्टन-सङ्घस्य प्रत्यक्षतया आलोचनां कृतवान् यत् क्रीडकानां चोट-प्रबन्धने प्रशिक्षण-विधिषु च समस्याः सन्तिसः अपि राष्ट्रियदलं त्यक्त्वा स्वस्य असन्तुष्टिं प्रकटयितुं शक्नोति इति अपि प्रकाशितवान् ।
अधुना एव केचन माध्यमाः तत् अधिकं निवेदितवन्तःचोटप्रबन्धनस्य प्रशिक्षणपद्धतीनां च विषयेषु अतिरिक्तं कोरियादेशस्य बैडमिण्टनसङ्घस्य विषये एन् ज़ियिंग् इत्यस्य असन्तुष्टिः कोरियादेशस्य क्रीडावृत्ते पदानुक्रमः इत्यादिभिः पारम्परिकैः रीतिरिवाजैः अपि सम्बद्धा अस्ति
अहं एकदा मम वरिष्ठानां कृते हस्तकर्मीरूपेण कार्यं कृतवान्,
एकः क्षयिङ्गः पदानुक्रमस्य दुष्टाभ्यासैः आहतः अभवत् ।
कोरिया-देशस्य बैडमिण्टन-सङ्घस्य बम-प्रहारेन हलचलं जातम्, ततः परं एन् ज़ियिंग्-कोरिया-क्रीडासमुदायस्य च क्रीडा अद्यापि वर्तते । अधुना सा जानुगुल्फयोः चोटस्य उल्लेखं कृतवती ।जापान बैडमिण्टन ओपन सुपर ७५० इवेण्ट् इत्यस्मात् निवृत्तिः घोषिता(२०-२५ अगस्त) तथा सुपर ५०० कोरिया ओपन (२७ अगस्त-सितम्बर् १) इत्यत्र यावत् ते व्याख्यानं न ददति तावत् भागं न ग्रहीतुं प्रबलप्रवृत्तिः अस्ति ।
घटनायाः विकासं पश्यन् एन् ज़ियिंग् इत्यनेन आरम्भे कोरिया-देशस्य बैडमिण्टन-सङ्घस्य उपरि अमानवीयत्वस्य आरोपः कृतः-२०२२ तमे वर्षात् सा दक्षिणजानु-वेदनायाः पीडितः अस्ति, सा मूलतः स्वशरीरस्य समायोजनाय अस्थायी-विश्रामं कर्तुं आशां कृतवती, परन्तु कोरिया-देशस्य बैडमिण्टन-सङ्घः तां चोटेन सह भ्रमणे भागं गृह्णाति स्म, यद्यपि तस्याः जानु स्पष्टतया चोटितः आसीत्, तस्य समायोजनस्य पुनर्वासस्य च आवश्यकता आसीत्, तथापि राष्ट्रियदलस्य चयनात् पूर्वं दलपरीक्षासु भागं ग्रहीतुं आवश्यकम् आसीत् तस्याः अनुबन्धस्य अवधिः समाप्तः अभवत्, ततः परं तस्याः अत्यन्तं विश्वस्तः प्रशिक्षकः हान सू-जङ्गः स्वस्य अनुबन्धस्य नवीकरणं कर्तुं असफलः अभवत्, ओलम्पिक-क्रीडायां तस्याः सह गन्तुं न शक्तवान्
किं जङ्घा-निपातनं भवति यत् कोरिया-माध्यमानां समाचारानुसारम् : २०१७ तमे वर्षे १५ वर्षीयायाः एन् से-युङ्गस्य कोरिया-राष्ट्रीयदलस्य चयनानन्तरं यद्यपि प्रशंसकैः सा प्रतिभाशाली बालिका इति उक्तवती, कोरिया-परम्परागतस्य प्रतिबन्धेन संस्कृति,कनिष्ठा, सा सप्तवर्षीयराष्ट्रीयदलस्य करियरस्य कालखण्डे दलस्य अन्तः कार्याणां उत्तरदायित्वं कृतवती अस्ति: यत्र वरिष्ठक्रीडकानां भग्नबैडमिण्टन-रैकेट-तारानाम् मरम्मतं कर्तुं, कक्षस्य सफाईं कर्तुं, केषाञ्चन वरिष्ठानां कृते धूपपात्रं अपि कर्तुं साहाय्यं कर्तुं चकथ्यते यत् एन् ज़ियिंग् इत्यनेन स्वमातापितरौ बैडमिण्टन्-सङ्घस्य च समक्षं एकवारादधिकं शिकायतुं शक्यते यत् सा प्रायः अतिरिक्तकार्यैः बाधिता भवति इति ।एतेन क्रीडायाः प्रशिक्षणसत्रस्य वा अनन्तरं पर्याप्तं विश्रामं प्राप्तुं असमर्थता भवति ।यद्यपि संघेन राष्ट्रियदलाय तस्य सूचना दत्ता तथापि सप्तवर्षाणि व्यतीतानि, तत्सम्बद्धानां समस्यानां सुधारः वा समाधानं वा न अभवत् ।
रोचकं तत् अस्ति यत् कोरिया-देशस्य बैडमिण्टन-सङ्घः, यः आक्षेपस्य अधीनः अभवत्, सः अवदत् यत् – “तस्मिन् समये अह्न् से-यङ्ग् इत्यनेन सह साक्षात्कारस्य अनन्तरं वयं तत्क्षणमेव राष्ट्रियदलस्य सुधारणार्थं स्वसूचनाः प्रकटितवन्तः “एतानि मताः श्रुतवन्तः राष्ट्रियदलस्य प्रशिक्षककर्मचारिणः” इति प्रत्युवाच - न एताः समस्याः सद्यः समाधानं प्राप्नुयुः, परन्तु क्रमेण परिवर्तनं भविष्यति।'
कोरियादेशस्य क्रीडाजगति एषा श्रेणीबद्धा अवधारणा कियत् गभीरा अस्ति इति द्रष्टुं शक्यते यत् यस्मिन् सुखददिने सा अधुना एव ओलम्पिकविजेतृत्वं प्राप्तवती तदा एन् ज़ीयिंग् स्वस्य अनुभवस्य विषये तत्क्षणमेव शिकायतुं न शक्नोति स्म वस्तुतः कोरियादेशस्य क्रीडाजगति प्रतिभाशालिनी बालिका An Xiying इत्यादयः जनाः बहु सन्ति, यथा अहं Hyun-soo, Lim Hyo-kyun इत्यादयः ।
तेषां सर्वेषां युगस्य निर्माणस्य सामर्थ्यम् अस्ति,
परन्तु स्वजनेन परित्यक्तः आसीत्
अहन् ह्युन्-सू क्रमशः २००६ तथा २०१४ शीतकालीन ओलम्पिकयोः दक्षिणकोरिया-रूसयोः कृते ३ स्वर्णपदकानि प्राप्तवान्, अस्मिन् स्पर्धायां द्वयोः देशयोः कृते बहुविधं अभिलेखं स्थापितवान् एतत् प्रदर्शनं लघुपट्टिका इति वक्तुं शक्यते स्पीडस्केटिङ्ग् इत्यस्मिन् युगम् । परन्तु यथार्थतः तस्य रूक्षानुभवाः निराशाजनकाः सन्ति।
तस्मिन् समये कोरियादेशस्य हिमकार्यक्रमे गुटयुद्धस्य सूचनाः आसन् ।, एकः ह्युन्-सू प्रायः प्रशिक्षणकाले स्वसहयोगिभिः बहिष्कृतः भवति स्म, अपि च राष्ट्रियपुरुषदलात् बहिः निपीडितः भवति स्म, महिलादलेन सह प्रशिक्षणं च कर्तव्यम् आसीत् २००८ तमे वर्षे एन् ह्युन्-सू दुर्घटनायां घातितः अभवत्, परन्तु कोरियादेशस्य हिमहॉकीसङ्घः चिकित्साव्ययस्य दातुं न अस्वीकृतवान्, यस्य परिणामेण स्वस्य व्ययेन चत्वारि शल्यक्रियाः कर्तव्याः अभवन्सः चोटकारणात् बहवः क्रीडाः त्यक्तवान्, चयनव्यवस्थायां परिवर्तनस्य कारणात् च अह्न् ह्युन्-सू राष्ट्रियदलस्य कृते न चयनितः । एकवर्षेण अनन्तरं सः रूसदेशं गत्वा रूसी-शॉर्टट्रैक-वेग-स्केटिङ्ग्-दले "विक्टर् अह्न्" इति अभवत्, सोची-शीतकालीन-ओलम्पिक-क्रीडायां रूस-देशस्य त्रीणि शीतकालीन-ओलम्पिक-स्वर्णपदकानि प्राप्तुं साहाय्यं कृतवान्
दृश्य चीनतः चित्रम्
२०२४ तमे वर्षे नेदरलैण्ड्देशस्य रॉटरडैम्-नगरे विश्वशर्टट्रैक्-वेग-स्केटिङ्ग्-प्रतियोगितायां चीनीयः खिलाडी लिन् क्षियाओजुआन् एकः एव ३ स्वर्णपदकानि प्राप्तवान्, व्यक्तिगत-ग्राण्ड्-स्लैम्-क्रीडां सम्पन्नवान्, विश्वचैम्पियनशिप्-क्रीडायाः बृहत्तमः विजेता च अभवत्
चीनदेशस्य हिमप्रशंसकाः यदा लिन् जिओजुन् चॅम्पियनशिपं जित्वा जयजयकारं कृतवन्तः, परन्तु कोरियादेशस्य हिमजगति तया कोलाहलः उत्पन्नः यतः कोरियादेशस्य हिमहॉकीसङ्घेन प्रतिबन्धितः सन् लिन् जिओजुन् चीनदेशस्य नागरिकः भवितुम् अचलत्
लिम् ह्यो क्युङ्गः तत्कालीनस्य कोरिया-क्रीडायाः गर्वितः पुत्रः आसीत्, शीतकालीन-ओलम्पिक-विश्वचैम्पियनशिप्-क्रीडायां बहुस्वर्णपदकविजेता आसीत् । २०१९ तमे वर्षे कोरियादेशस्य शॉर्ट ट्रैक स्पीड् स्केटिङ्ग्-दलस्य अन्तः रॉक-क्लाइम्बिंग्-प्रशिक्षणस्य समये तस्य सह यात्रां कुर्वतां १७ जनानां मध्ये वरिष्ठः हुआङ्ग डाक्सियनः (दक्षिणकोरियादेशे शॉर्ट् ट्रैक स्पीड् स्केटिङ्ग-क्रीडकः अपि) महिलादलस्य सदस्यानां "उत्पीडनं" कर्तुं अग्रणीः अभवत् तस्मिन् समये लिन् क्षियाओजुन् विनोदवत् उद्धाराय आगतः, यदा सः सज्जः नासीत् तदा हुआङ्ग डाक्सियनस्य प्यान्ट् उद्धृतवान्, येन हुआङ्ग डाक्सियनः सार्वजनिकरूपेण लज्जितः अभवत्
तदनन्तरं लिन् क्षियाओजुन् इत्यस्य दण्डः दत्तः, एकवर्षपर्यन्तं निलम्बितः च, हुआङ्ग डाक्सियान् इत्यनेन न्यायालये अपि नीतः । अन्ते प्रथमे क्रमे लिन् क्षियाओजुन् इत्यस्य १ वर्षस्य कारावासस्य दण्डः दत्तः, २ वर्षाणां कृते निलम्बितः, हुआङ्ग डाक्सियान् इत्यस्य ३० लक्षं वोन-रूप्यकाणां क्षतिपूर्तिः अपि अपेक्षिता आसीत् निलम्बनकालस्य समाप्तेः अनन्तरं लिन् क्षियाओजुन् चीनदेशम् आगत्य चीनदेशीयः भवितुम् चीनीयदलस्य आमन्त्रणं स्वीकृतवान् ।
अह्न् ह्युन्-सू, लिम् ह्यो-क्युन्, अधुना च अह्न् से-यंगस्य वारः अस्ति बहवः जनाः चिन्तयन्ति यत् कोरियादेशस्य क्रीडकानां क्रीडाप्रबन्धनप्राधिकारिणां च सदैव दुष्टः सम्बन्धः किमर्थं भवति।केचन जनाः वदन्ति यत् एतत् क्रीडाजगति कोरिया-समाजस्य कठोर-पदानुक्रम-अवधारणायाः अत्यन्तं प्रकटीकरणम् अस्ति । एतत् नव आगन्तुकानां वरिष्ठानां च, क्रीडकानां प्रशिक्षकाणां च, अथवा क्रीडकानां क्रीडासंस्थानां च असमानसम्बन्धे प्रतिबिम्बितुं शक्यते । एकविंशतिशतके कोरियादेशस्य क्रीडाजगति राजा, राजा, मन्त्री, पिता, पिता, पुत्रः इति श्रेणीबद्धा अवधारणा अद्यापि प्रचलिता इव दृश्यते