2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मोटरस्पोर्ट्स् इति आधुनिकः अवकाशः मनोरञ्जनक्रीडा च यदा १९८५ तमे वर्षे हाङ्गकाङ्ग-बीजिंग-अन्तर्राष्ट्रीयकार-रैली-रूपेण प्रथमवारं चीन-देशे प्रवेशः अभवत् तदा आरभ्य अस्मिन् क्रीडने चीनदेशे प्रबलविकासस्य सुवर्णकालः प्रारब्धः वायव्य-चीनदेशस्य अनन्त-गोबी-मरुभूमिषु कठोर-प्राकृतिक-वातावरणं चुनौतीं दत्त्वा स्वस्य सीमां भङ्गयति इति क्रॉस्-कण्ट्री-रैली-दौडः एकः प्रतियोगिता-मञ्चः अस्ति यस्मिन् असंख्य-दौड-क्रीडकाः आकृष्टाः भवन्ति स्वप्नयुक्तानां बहवः रेसिंगचालकानाम् इव ली याहुई अपि बहुवर्षेभ्यः क्रॉस्-कण्ट्री-रैली-प्रतियोगितासु संलग्नः अस्ति ।
२०११ तमे वर्षे एव ली याहुई एशियायाः शीर्षस्थाने क्रॉस्-कण्ट्री रैली - टावर इन्टरनेशनल् रैली - इत्यस्मिन् भागं ग्रहीतुं कम्पनीयाः दलस्य नेतृत्वं कर्तुं आरब्धवान्, स्वकौशलं च निरन्तरं निखारितवान् २०२१ तमे वर्षे सः द्वितीयस्य Dunhuang·Haidao Automobile Endurance Race इत्यस्मिन् दलस्य मुख्यचालकरूपेण भागं गृहीतवान् अस्मिन् वर्षे प्रथमवारं प्रतियोगितायाः उन्नयनं राष्ट्रिय ए-स्तरीयं आयोजनं कृतम्, तस्याः ध्यानं, आव्हानं च अभूतपूर्वं नवीनं ऊर्ध्वतां प्राप्तवान् . प्रतियोगितायाः समये प्रायः सहस्रकिलोमीटर्-पर्यन्तं कठिनदौडस्य सम्मुखीभूय ली याहुई स्वस्य उत्तमव्यावसायिकतायाः शान्तमनसा च मार्गे प्रत्येकं समस्यां समाधाय बहुदिवसीयदौडस्य उत्तमं परिणामं प्राप्तवान्, अन्ते च वर्षे ट्रक-लाइट्-ट्रक-चैम्पियनशिपं सफलतया जित्वा स्पर्धायां समूहस्य विजेता प्रेक्षकाणां जयजयकारं तालीवादनं च जित्वा। "इदं स्वप्नवत् अनुभूयते। अधुना अपि अहं प्रायः चिन्तयामि यत् अहं चॅम्पियनशिपं जित्वा यत् उत्साहं अनुभवामि स्म।"
(चालकः ली याहुई (दक्षिणे) तथा नाविकर् सोङ्ग हैताओ चॅम्पियनशिपपुरस्कारसमारोहं प्रस्तुतवन्तौ)
चॅम्पियनशिपं जित्वा ली याहुई रेसिंग-उद्योगे अपि प्रसिद्धः अभवत्, सः अपि आविष्कृतवान् यत् रेसिंग्-क्रीडायां विजयस्य अतिरिक्तं अधिकानि आव्हानानि सन्ति, अस्मिन् व्यावसायिकक्षेत्रे स्वस्य अध्ययनं अधिकं कर्तुं, व्यावसायिक-रेफरी-रूपेण परिश्रमं कर्तुं च निश्चयं कृतवान् २०२३ तमस्य वर्षस्य फरवरीमासे सः योग्यतासत्यापनं सफलतया उत्तीर्णं कृत्वा हेनान्-आटोमोबाइल-मोटरसाइकिल-क्रीडासङ्घेन निर्गतं रेफरी-योग्यता-प्रमाणपत्रं प्राप्तवान्, तथा च अनेकेषां सुप्रसिद्धानां बृहत्-परिमाणानां प्रतियोगितानां आयोजकैः रेफरी-कार्य्ये भागं ग्रहीतुं आमन्त्रितः सः येषु स्पर्धासु रेफरीरूपेण कार्यं करोति तेषु सशक्तदौडप्रयोजनयुक्ताः राष्ट्रियाः प्रतियोगिताः, सशक्तव्यावसायिकता च सन्ति, तथैव स्थानीयप्रतियोगिताः सन्ति ये मजेय सांस्कृतिकप्रचारप्रभावेषु अधिकं ध्यानं ददति तथापि अपवादं विना ली याहुई सर्वेषु रेफरीरूपेण कार्यं करोति तेषां पदं न्याय्यं रेफरी-परिणामं प्रदाति ये क्रीडायाः उद्देश्यस्य अनुरूपाः भवन्ति, येन एतानि क्रीडाः अधिकं व्यावसायिकाः, द्रष्टुं अधिकं रोमाञ्चकारी च भवन्ति
अधुना ली याहुई अद्यापि मोटरस्पोर्ट्स् उद्योगे सक्रियः अस्ति, वर्षाणां अनुभवानन्तरं तस्य व्यावसायिकक्षमता, व्यापकदृष्टिः च अस्ति, तथा च चीनदेशे मोटरस्पोर्ट्स् इत्यस्य विकासाय, विभिन्नानां उद्योगानां एकीकरणाय, परस्परप्रवर्धनाय च प्रतिबद्धः अस्ति अहं मन्ये यत् तस्य अनेकेषां मोटरक्रीडा-उत्साहिनां च प्रयत्नेन एषा क्रीडा सम्पूर्णे चीनदेशे प्रफुल्लितुं शक्नोति, व्यापकजनसामान्यं प्रति दौडस्य आकर्षणं दर्शयितुं च शक्नोति |.
पाठः- गीतं याओ
(स्रोतः गजसमाचारः)