समाचारं

विद्यालयस्य सूर्यप्रकाशस्य व्यायामस्य समयं २ घण्टां यावत् वर्धयन्तु! शिनान्-मण्डलस्य शिक्षाकार्यं वर्षस्य उत्तरार्धे अपि प्रयत्नाः निरन्तरं कुर्वन्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"1456" समूहविद्यालयसञ्चालनप्रतिरूपस्य उन्नयनं त्वरितुं, विद्यालयान् सुदृढं कर्तुं गुणवत्तासुधारार्थं च सप्त उपायान् कार्यान्वितुं, शिक्षायाः डिजिटलरूपान्तरणं प्रवर्धयितुं, 23 कृत्रिमबुद्धिप्रयोगशालानां निर्माणे त्वरिततां कर्तुं, "शारीरिक-मानसिकस्वास्थ्य-अनुरक्षण-कार्याणि" प्रवर्धयितुं तथा क्रमेण विद्यालयस्य सूर्यप्रकाशव्यायामसमयं १ घण्टातः २ घण्टां यावत् न्यूनीकर्तुं शैक्षिकसेवासामग्री समृद्धा, तथा च मध्याह्नभोजनविरामस्य डेस्कस्य कुर्सीनां च १,०३५ सेट् तथा च ९ कम्प्यूटरकक्षस्य अद्यतनीकरणं कृतम्... १५ अगस्तदिनाङ्के शिनान्-मण्डलेन २०२४ तमस्य वर्षस्य उत्तरार्धे शिक्षाकार्यम् ।
१५ अगस्तदिनाङ्के २०२४ तमस्य वर्षस्य उत्तरार्धे शिनान्-जिल्ला-शिक्षा-कार्यसम्मेलनं आयोजितम् आसीत्, अस्मिन् सत्रे २०२४ तमस्य वर्षस्य प्रथमार्धे शिक्षाकार्यस्य सारांशः कृतः, तथा च कार्यस्य प्रचार-रणनीतीनां च विस्तृत-व्यवस्था कृता, येषु... वर्षस्य उत्तरार्धम् । २०२४ तमस्य वर्षस्य प्रथमार्धे शिनान्-मण्डलस्य शिक्षाव्यवस्था वर्षस्य आरम्भे निर्धारितस्य "१३५५" कार्यसंकल्पनायाः अनुसारं मूलभूतशिक्षायाः उच्चगुणवत्तायुक्तानां संसाधनानाम् दुगुणीकरणाय सर्वप्रयत्नाः करिष्यति
दलनिर्माणस्य नेतृत्वे निकटतया ध्यानं दत्तव्यं न तु आरामं कुर्वन्तु, तथा च स्वच्छतायाः सीधास्य च शिक्षापारिस्थितिकीतन्त्रस्य निर्माणे त्वरिततां कुर्वन्तु गुणवत्तायाः विस्तारं कर्तुं गुणवत्तासुधारं च कुर्वन्तु, उच्चगुणवत्तायुक्तस्य संतुलितशिक्षायाः च प्रचारं त्वरितरूपेण कुर्वन्तु शिक्षकाणां सशक्तिकरणाय, उच्चगुणवत्तायुक्तानां शिक्षकाणां द्विगुणीकरणाय च शारीरिक-मानसिकस्वास्थ्यस्य विषये निकटतया ध्यानं दत्तव्यम् आरामं न कुर्वन्तु, सर्वतोमुखीविकासस्य युगे नूतनानां जनानां संवर्धनं त्वरयन्तु the masses and do not relax, accelerate the promotion of education work to strive for first-class... वर्षस्य उत्तरार्धस्य कार्यव्यवस्थायाः विषये सभायां शिनानस्य शिक्षाकार्यसमितेः कार्यकारी उपसचिवः जिलासमितिः, जिलाशिक्षा-क्रीडा-दलस्य नेतृत्वसमूहस्य सचिवः ब्यूरो-निदेशकः च जियाओ शुजुन् स्पष्टं कृतवान् यत् अस्माभिः पञ्चसु "आरामं न कर्तव्यम्" इति विषये निकटतया ध्यानं दातव्यं तथा च कार्ये पञ्च "त्वरणानि" प्राप्तव्यानि येन सुनिश्चितं भवति सम्पूर्णवर्षस्य लक्ष्याणां कार्याणां च उच्चगुणवत्तायुक्तं समापनम्।
गुणवत्तायाः विस्तारस्य सुधारस्य च दृष्ट्या शिनान्-मण्डलं “१४५६” समूह-आधारित-विद्यालय-सञ्चालन-प्रतिरूपस्य उन्नयनं त्वरयिष्यति तथा च समूह-आधारित-सुधारस्य परिणामान् प्रदर्शयितुं प्रकाशयितुं च उत्तमं कार्यं करिष्यति |. चीनस्य ओशनविश्वविद्यालयः, किङ्ग्डाओविश्वविद्यालयः, वैज्ञानिकसंशोधनसंस्थाः, उच्चगुणवत्तायुक्ताः उच्चविद्यालयाः च सह सहकार्यस्य तीव्रताम् गभीरताम् च वर्धयितुं निरन्तरं कुर्वन्तु, तथा च विशेषज्ञसंसाधनानाम्, स्थलसंसाधनानाम् इत्यादीनां पूर्णतया उपयोगं कुर्वन्तु। गठबन्धनबालवाड़ीषु शिक्षण-अनुसन्धान-संसाधनानाम्, शिक्षक-दलानां, पाठ्यक्रम-निर्माणस्य च एकीकरण-स्तरं सुदृढं कुर्वन्तु, तथा च मूलभूत-बालवाड़ी-सञ्चालन-स्थितीनां पूर्तये कार्याणि कार्यान्वितुं, बालवाड़ी-संरचनायाः, विन्यासस्य च अनुकूलनं समायोजनं च निरन्तरं कुर्वन्तु तस्मिन् एव काले वयं परिसरानाम् सुदृढीकरणं तेषां गुणवत्तायाः उन्नयनं च “कानूनानुसारं विद्यालयानां प्रशासनं” च प्रवर्धयिष्यामः।वर्षस्य अन्ते परिष्कृतप्रबन्धनलक्षणयुक्ताः २० जिलास्तरीयाः परिसराः, १० आदर्शपरिसराः , तथा ५ समूहविद्यालयानाम् चयनं भविष्यति। विद्यालयं सुदृढं कर्तुं तस्य गुणवत्तां च सुधारयितुम् सप्त उपायान् कार्यान्वितुं, तथा च अधिकानि राष्ट्रिय-प्रान्तीय-नगरपालिका-उत्कृष्ट-वैज्ञानिक-अनुसन्धान-शिक्षण-उपार्जनानां संवर्धनं निरन्तरं कुर्वन्तु। तदतिरिक्तं वयं प्रमुखपरियोजनानां निवारणाय, शिक्षायाः डिजिटलरूपान्तरणं प्रवर्धयितुं, विद्यालयानां शतप्रतिशतम् कवरेजं प्राप्तुं २३ कृत्रिमबुद्धिप्रयोगशालानां निर्माणं त्वरितुं च सर्वप्रयत्नाः करिष्यामः।
शिक्षकाणां सशक्तिकरणस्य दृष्ट्या वयं शिक्षकनीतिशास्त्रे, प्रबन्धनप्रशिक्षणे, शिक्षकाणां सम्मानं कृत्वा शिक्षकाणां लाभाय च कठिनं कार्यं करिष्यामः। शिनान् शिक्षाविदप्रकारस्य प्राचार्याणां शिक्षकाणां च संवर्धनं प्रति ध्यानं दत्तव्यं, तथा च राष्ट्रिय-प्रान्तीय-नगरपालिकास्तरयोः प्रसिद्धानां शिक्षकप्रशिक्षणस्तरानाम् निर्माणे सुधारः करणीयः। शिक्षकाणां प्रेम्णः शिक्षकाणां च सम्मानस्य नीतेः "पृष्ठतः अवलोकनं" कुर्वन्तु, कानूनविनियमानाम् अनुसारं शिक्षकाणां प्रेम्णः शिक्षकाणां च सम्मानार्थं धनस्य उपयोगस्य कार्यक्षमतां सुधारयन्तु, शिक्षकानां व्यावसायिकवृद्धिः मानवतावादी च परिचर्या च प्रदत्ता इति सुनिश्चितं कुर्वन्तु ठोस गारण्टी सह।
छात्राणां शारीरिक-मानसिकस्वास्थ्यस्य विषये ध्यानं दातुं शिनान्-मण्डलं नैतिकशिक्षा, ब्राण्ड्-संवर्धनं, विद्यालयस्य, गृहस्य, समुदायस्य च मध्ये सहकारिशिक्षायाः च विषये अपि कठिनं कार्यं करिष्यति। विश्वविद्यालयेषु, मध्यविद्यालयेषु, प्राथमिकविद्यालयेषु च वैचारिकराजनैतिकशिक्षायाः एकीकृतनिर्माणं प्रवर्धयन्तु, "परिसरस्य अष्टप्रतिशतप्रवेशः" इति अभियानं च गभीरं कुर्वन्तु। "शारीरिक-मानसिक-स्वास्थ्य-अनुरक्षण-क्रिया" इत्यस्य प्रचारं कुर्वन्तु, क्रमेण विद्यालयस्य सूर्यप्रकाश-व्यायाम-समयं १ घण्टातः २ घण्टां यावत् वर्धयन्तु, "डबल-रिसेस्-क्रियाकलाप-प्रणाली" च कार्यान्वयन्तु "कलासागरस्य अन्वेषणम्" तथा "विज्ञानस्य सागरस्य अन्वेषणम्" इत्येतयोः शिक्षाब्राण्डनिर्माणं निरन्तरं समृद्धं कुर्वन्तु, तथा च छात्राणां शारीरिकस्वास्थ्यं, कला, प्रौद्योगिकी इत्यादीनां साक्षरताविकासस्तरं अग्रणीरूपेण निरन्तरं निर्वाहयन्तु प्रान्तं नगरं च । प्रतिसत्रं द्विवारं ४ घण्टानां पारिवारिकशिक्षामार्गदर्शनवर्गस्य सख्तीपूर्वकं कार्यान्वयनम्, तथा च विद्यालय-परिवार-सामाजिकसहकारिशिक्षाअभ्यासकेन्द्रस्य सेवास्थानकस्य च कृते एकं अद्वितीयं पाठ्यक्रमं निर्मायताम्।
तदतिरिक्तं, शिनान्-मण्डलं शैक्षिकसेवानां सामग्रीं अधिकं समृद्धं करिष्यति, उत्तमविद्यालयबालवाटिकानां अनुरक्षणं, पुनर्निर्माणं, सुदृढीकरणं च प्रवर्तयिष्यति, मध्याह्नभोजनविराम-डेस्क-कुर्सीनां १०३५ सेट्-अद्यतनं पूर्णं करिष्यति, ९ कम्प्यूटर-कक्षं च समये एव सम्पन्नं करिष्यति, तदनन्तरं व्यक्तिगतं सुदृढं करिष्यति च -विद्यालयसेवापाठ्यक्रमाः "आदेश-आधारित-आपूर्तिः", तथा च नगरस्य दक्षिणदिशि "सर्वस्य व्याख्यानभवनम्" इत्यादीनि विशेषाणि क्रियाकलापाः यत्र प्रतिमासं प्रसिद्धाः शैक्षिकविशेषज्ञाः भविष्यन्ति, नियमितरूपेण क्रियन्ते।
(Qilu Evening News·किलु एक बिन्दु ग्राहक गाओ याजी)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "Qilu One Point" APP डाउनलोड् कुर्वन्तु, अथवा WeChat एप्लेट् "Qilu One Point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया