समाचारं

Trendy comment丨"महाविद्यालयोत्तर प्रवेशपरीक्षा बिल", मुखस्य कृते भुक्तिं कर्तुं आवश्यकता नास्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक टिप्पणीकार गाओ लु

चित्र स्रोतः : दृश्य चीन

"ड्राइविंग लाइसेण्ड् परीक्षायाः मूल्यं ४,००० युआन्, एकस्य मोबाईलफोनस्य मूल्यं ६,००० युआन्, स्नातकयात्रायाः मूल्यं ८,००० युआन्, मायोपिया फेम्टोसेकेण्ड् शल्यक्रियायाः मूल्यं २०,००० युआन्, वस्त्राणां जूतानां च मूल्यं २००० युआन्, एकस्य लैपटॉपस्य मूल्यं ८,००० युआन्, कुलम् ४८,००० युआन् , एकः अभिभावकः सामाजिकमाध्यमेषु पोस्ट् कृतवान् "महाविद्यालयोत्तरप्रवेशपरीक्षाविधेयकं" प्रकाशितवान्, यत् मातापितरः स्वसन्ततिनां कृते यत् ग्रीष्मकालीनव्ययः ददति ये महाविद्यालयं गन्तुं प्रवृत्ताः सन्ति।

एतत् विधेयकं निबद्धुं सुलभं नास्ति, एतत् च केवलं तस्य भागः एव केषुचित् विधेयकेषु बालिकानां त्वक्-संरक्षण-उत्पादानाम्, मेकअपस्य च अतिरिक्तव्ययः भवितुम् अर्हति, बालकानां कृते क्रीडा-उपकरणानाम् अपि किञ्चित् व्ययः भवितुम् अर्हति महाविद्यालये सम्यक् अध्ययनार्थं परिवाराः प्रचण्डं आर्थिकदबावं सहन्ते इति वक्तुं शक्यते ।

एतेषु केचन व्ययः उचिताः सन्ति यथा, मोबाईल-फोनाः शिक्षणस्य जीवनस्य च साधनानि सन्ति, तथा च व्यक्तिनां समाजस्य च मध्ये कडिरूपेण स्वाभाविकतया अत्यावश्यकानि सन्ति शिक्षणाय जीवनाय च। "महाविद्यालयोत्तरप्रवेशपरीक्षाविधेयकस्य" बहवः व्ययः महाविद्यालयस्य चतुर्वर्षेभ्यः आवश्यकस्य एकवारं व्ययस्य बराबराः भवन्ति, परन्तु समानरूपेण प्रसारितस्य सति ते सामान्याः भवन्ति समाजस्य अपि तर्कसंगतं प्रतिक्रियां दातुं आवश्यकता वर्तते, दशसहस्रेषु आकृतयः दृष्ट्वा उत्साहिताः न भवेयुः, तान् अतिशयेन अपव्ययकारिणः च इति लेबलं कृत्वा।

अवश्यं केचन व्ययः अयुक्ताः सन्ति यथा, दन्तपर्यन्तं सुसज्जिताः इलेक्ट्रॉनिकयन्त्राणि, यथा टैब्लेट्, यदा मोबाईलफोनाः अधिकाधिकं शक्तिशालिनः भवन्ति, लैपटॉपाः च पूर्वमेव उपलभ्यन्ते तदा ते कियत् उपयोगिनो भवितुम् अर्हन्ति? चालकस्य अनुज्ञापत्रमपि अस्ति महाविद्यालयः वाहनचालनं शिक्षितुं उत्तमः समयः नास्ति, यतः वाहनचालनस्य अनेकाः अवसराः न सन्ति, तथा च वाहनचालनं किमपि यत् नित्यं व्यावहारिकं संचालनं आवश्यकं भवति तथा च कार्यं सिद्धं करोति भविष्यं, ततः चालकस्य अनुज्ञापत्रपरीक्षां कुर्वन्तु यदा भवन्तः कारं क्रीत्वा यात्रां कर्तुं प्रवृत्ताः सन्ति।

किं बहुमूल्यं उत्पादं भवितुमर्हति वा इति प्रश्नास्पदम्। ६,००० तः ७,००० पर्यन्तं मूल्यस्य मोबाईल-फोनः महत् अस्ति, अतः सस्तां क्रेतुं शक्नोति वा? इलेक्ट्रॉनिक-उत्पादाः प्रायः यदा नवीनाः भवन्ति तदा तेषां मूल्यं अधिकं भवति । परन्तु कार्याणां दृष्ट्या मध्यममूल्यानां मोबाईल-फोनाः वस्तुतः महाविद्यालयस्य छात्राणां दैनन्दिन-आवश्यकतानां पूर्तये पर्याप्ताः सन्ति तासां आकर्षककार्यं दातुं आवश्यकता नास्ति, तथा च किञ्चित् सुधारार्थं अत्यधिकं मूल्यं दातुं आवश्यकता नास्ति प्रदर्शनम्‌। केषाञ्चन कुटुम्बेषु अपि विशिष्टब्राण्डस्य निरन्तरं अनुसरणं भवति यदि ते तत् न इच्छन्ति तर्हि त्रिखण्डीयः सेट्, चतुःखण्डः, पञ्चखण्डीयः सेट् वा अतीव शक्तिशालिनः भवन्ति, ते एकस्मिन् पदे साधयितुं शक्यन्ते

अस्मिन् न्यूनाधिकं सुमुखस्य भावः अस्ति। इदं प्रतीयते यत् यदि भवान् अन्यब्राण्ड्-प्रयोगं करोति तर्हि भवान् मुखं नष्टं करिष्यति तथा च एतत् दर्शयिष्यति यत् परिवारस्य बलं अपर्याप्तं भवति अहं बालकानां कृते किञ्चित् प्रकाशं योजयितुं उपायान् चिन्तयामि, यतोहि बालकाः तुलने पृष्ठतः पतित्वा स्वस्य आत्मनः आहतं करिष्यन्ति इति -सम्मान। एतादृशं चिन्तनं अग्राह्यम् अस्ति एकदा आरभ्यते तदा विद्यालयस्य आरम्भे एव तुलनां कर्तुं कठिनं भवति। प्रत्येकस्य परिवारस्य स्थितिः आर्थिकबलं च भिन्नं भवति कदाचित् भवतः सर्वं दत्त्वा अपि अन्यैः सह तुलनां कर्तुं न शक्यते वा न वा। एतेन महाविद्यालयस्य छात्राणां आडम्बरः निःसंदेहं वर्धते।

विश्वविद्यालयः शिक्षणस्य स्थानम् अस्ति, न तु सतही परियोजनानां स्थानम् अस्ति सर्वे व्ययः अध्ययनस्य जीवनस्य च आवश्यकतानां विषये केन्द्रीभूताः भवेयुः, व्यावहारिकतां सिद्धान्तरूपेण कृत्वा, भवतः क्षमतानुसारं व्ययम् अपि कुर्वन्तु। अत्यधिकं उच्चस्तरीयं उपकरणं, अत्यन्तं उन्नतं उपभोगं च बालकानां कृते क्रीडां कर्तुं, अन्तर्जालस्य सङ्गतिं कर्तुं च द्वारं उद्घाटितवान् अस्ति । एतत् कथमपि अलार्मिकं नास्ति, अपितु नूतनविश्वविद्यालयस्य विषये सर्वाधिकं गम्भीरं वस्तु यत् मातापितृभिः गम्भीरतापूर्वकं व्यवहारः कर्तव्यः।

अधिकं महत्त्वपूर्णं यत् बालकाः अवगन्तुं शक्नुवन्ति यत् धनं प्राप्तुं सुलभं नास्ति, मातापितरौ सर्वं सज्जीकरोतु बालकाः केवलं आश्रिताः भविष्यन्ति, यत् बालानाम् स्वतन्त्रव्यक्तित्वस्य विकासाय हानिकारकं भवति।

"महाविद्यालयोत्तरप्रवेशपरीक्षाविधेयकेन" शिक्षायाः व्ययस्य विषये समाजस्य चिन्ता तीव्रताम् अवाप्तवती, सामाजिकं ध्यानं न आकर्षितुं न शक्नोति। तस्य सम्यक् प्रबन्धनं न कृत्वा शिक्षा-अनुकूलस्य वातावरणस्य निर्माणाय अनुकूलं न भवति । मातापितरः समाजश्च उत्तिष्ठन् अतिसेवनस्य, तुलनाप्रवृत्त्या विद्यालयं प्रति गमनस्य ऋतुकाले मुक्तसेवनस्य विरोधं कुर्वन्तु, तर्कशीलतां प्रति प्रत्यागन्तुं च अर्हन्ति।

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया