समाचारं

Edraw चिह्नं भवतः नूतनं कुञ्जीम् अनलॉक् कर्तुं प्रतीक्षते!

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतमासे एकस्य सहकर्मीणां अनुशंसया अहं Edraw Icon इति चित्रकला-आर्टिफैक्ट् संस्थापितवान् यत् तया चित्रकला-सॉफ्टवेयर-विषये मम निहितं धारणा पूर्णतया पलटितवती यत् एतत् पारम्परिक-सॉफ्टवेयर-इत्यस्मात् सर्वथा भिन्नम् अस्ति अतः अपि आश्चर्यं यत् अहं वास्तवतः Edraw इत्यस्य सदस्य-अनलॉक्ड् संस्करणस्य उपयोगं करोमि अहं सदस्यता-स्तरीय-लाभानां आनन्दं लब्धुं शक्नोमि, विना एकं पैसां व्यययित्वा! ! एतेन अप्रत्याशितलाभेन मम अस्य सॉफ्टवेयरस्य रुचिः दुगुणा अभवत् ।

1. सदस्यता अनलॉक्ड् संस्करणस्य गुप्तं आकर्षणम्

Edraw इत्यस्य सदस्य-अनलॉक-कृतं संस्करणं पायरेटेड् अथवा अवैधरूपेण क्रैक-कृतं नास्ति, परन्तु विशिष्ट-चैनल-माध्यमेन प्राप्तं परीक्षण-अनुभव-संस्करणं तस्य कार्याणि आधिकारिक-सदस्य-संस्करणस्य सदृशानि सन्ति, यत्र केवलं गुप्त-सदस्य-कार्याणि सन्ति एते कार्याणि प्रायः रेखाचित्रदक्षतां अधिकं सुधारयितुम्, चित्रकलाकार्यस्य महतीं सुविधां च आनेतुं शक्नुवन्ति ।

2. V14 संस्करणे नूतनं कूर्दनं

अधुना एव Edraw Icon इत्यनेन V14.0 इति संस्करणस्य अपडेट् प्राप्तम् अस्ति अस्मिन् अपडेट् इत्यनेन अस्मिन् सॉफ्टवेयर् मध्ये अधिका शक्तिः प्रविष्टा अस्ति । नूतनं संस्करणं न केवलं अन्तरफलकविन्यासे अधिकं संक्षिप्तं सुन्दरं च अस्ति, अपितु कार्यप्रदर्शने अपि पूर्णतया अनुकूलितम् अस्ति । चित्राणां प्रतिपादनवेगः वा, कार्याणां सुस्पष्टता वा, सञ्चिकानां संगतता वा, ते अपूर्वं ऊर्ध्वतां प्राप्तवन्तः

3. सुचारुः अबाधितः च सृजनात्मकः अनुभवः

संस्थापनप्रक्रियायाः समये एड्रावस्य सदस्यता अनलॉक्ड् संस्करणं जटिलपञ्जीकरणप्रक्रियाणां जलचिह्नहस्तक्षेपस्य च कष्टं निवारयति, तथा च तुच्छस्थापनस्य सेटिंग्-समस्यानां च विचलितस्य आवश्यकता नास्ति सृष्टेः आनन्दे शीघ्रं निमग्नः भूत्वा चित्रकलायां परिकल्पनायां रेखाचित्रे च ध्यानं दातुं शक्नुवन्तु।

4. परम्परां विध्वंसयित्वा नूतनानां रेखाचित्रमानकानां पुनः आकारं ददतु

पारम्परिकचित्रणसॉफ्टवेयरस्य तुलने Edraw Icon Member Unlocked Edition इत्यनेन अनेकपक्षेषु अद्वितीयलाभाः दृश्यन्ते । अस्मिन् न केवलं विशालः टेम्पलेट् पुस्तकालयः, शक्तिशालिनः अनुकूलनकार्यं च अस्ति, अपितु उपयोगाय निःशुल्कम् अस्ति । तत्सह, एतत् उपयोक्तृ-अनुभवस्य परमं प्राप्तवान् अस्ति, नवीनाः अनुभविनोऽपि डिजाइनरः अल्पकाले एव मूलभूत-सञ्चालनेषु निपुणतां प्राप्तुं शक्नुवन्ति, अभ्यासद्वारा च स्वस्य रेखाचित्र-कौशलं निरन्तरं सुधारयितुम् अर्हन्ति √√√

प्रतिवेदन/प्रतिक्रिया