अद्य अष्टवर्षपूर्वं एकः जादुई घटना अभवत्!
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०१६ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के विश्वस्य प्रथमः क्वाण्टम् विज्ञानप्रयोगात्मकः उपग्रहः "मोजी" सफलतया प्रक्षेपितः ।
"मोजी" इत्यस्य जन्म मम देशस्य क्वाण्टमसञ्चारक्षेत्रे महतीं प्रगतिम् अस्ति तत्सहकालं अस्माकं देशं विश्वस्य क्वाण्टमसञ्चारक्षेत्रस्य पराकाष्ठायां अपि स्थापयति।
"मोजी" इत्यनेन कृता क्वाण्टम्-सञ्चार-प्रौद्योगिकी प्रकाशस्य कण-प्रकृतेः उपयोगं करोति, तस्य व्याख्या कस्यापि सङ्गणकेन कर्तुं न शक्यते
तदतिरिक्तं "मोजी" इत्यस्य सफलता एतदपि चिह्नयति यत् क्वाण्टम् भौतिकशास्त्रे मानवीयसंशोधनं क्रमेण सैद्धान्तिकसंशोधनात् व्यावहारिकप्रयोगं प्रति गच्छति
अष्टवर्षम्, २.क्वाण्टम् विज्ञानप्रयोगात्मक उपग्रहरूपेण "मोजी" इत्यनेन त्रयः महत्त्वपूर्णाः प्रयोगाः सम्पन्नाः सन्ति ।
1सहस्रकिलोमीटरस्तरस्य क्वाण्टमकुंजीवितरणं
२ सहस्रकिलोमीटरस्तरीयं उपग्रह-भूमि-द्विपक्षीयं क्वाण्टम-उलझन-वितरणं
3सहस्रकिलोमीटरस्तरस्य पृथिवीतः तारापर्यन्तं क्वाण्टमदूरस्थापनम्
यदा वयं "क्वाण्टम् भौतिकशास्त्रस्य" रहस्यद्वारं वीक्षितुं प्रयत्नशीलाः स्मः।
"क्वाण्टम उलझन" तथा "क्वाण्टम सुपरपोजिशन अवस्था" कथं अवगन्तुं...
एतानि जटिलसंज्ञानि?
एतत् हास्यं भवतः प्रश्नानाम् उत्तरं दातुं शक्नोति
स्रोतः : मोजी सैलून, लोकप्रिय विज्ञान चीनएआइजीसी इत्यनेन केचन पदार्थाः उत्पद्यन्तेडिजाइनः झाङ्ग लेयीगुआंगझौ दैनिक नवीन फूल शहर सम्पादक: झांग लेयी