समाचारं

रूस-युक्रेन-सङ्घर्षस्य सन्दर्भे पूर्वीय-यूरोपीय-देशाः स्वसैन्यक्षमतां सुदृढां कुर्वन्ति, परन्तु ते भर्तीसमस्यायाः सामनां कुर्वन्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भानन्तरं बहवः यूरोपीयदेशाः विशेषतः पूर्वीय-यूरोपीय-देशाः एकतः नूतनानि शस्त्राणि क्रीतवन्तः, अन्यतः च शस्त्राणि, सैन्यबलं च विस्तारितवन्तः ते सक्रियरूपेण संघर्षे भागं गृहीतवन्तः।नाटोयुद्धसज्जतां वर्धयितुं व्यायामाः।

15 तमे दिनाङ्के एएफपी-संस्थायाः उद्धरणं दत्त्वा पोलैण्ड्-देशेन अमेरिकी-बोइङ्ग्-कम्पनीतः ९६ "अपाचे"-आक्रमण-हेलिकॉप्टर्-इत्यस्य क्रयणार्थं १० अरब-अमेरिकीय-डॉलर्-मूल्यानां सम्झौतेः हस्ताक्षरं कृतम् .

परन्तु पूर्वीय-यूरोपस्य केचन देशाः अपि स्वस्य शस्त्रसामग्रीणां, सैन्यबलस्य च विस्तारं कुर्वन्तः सैनिकानाम् नियुक्तौ कष्टानां सामनां कुर्वन्ति । रायटर्-पत्रिकायाः ​​अनुसारं रूस-युक्रेन-सङ्घर्षस्य सम्मुखे पूर्वीय-यूरोपीय-देशाः सक्रियरूपेण नूतनानां सैनिकानाम् नियुक्तिं कुर्वन्ति, अनुभविनां दिग्गजान् च धारयन्ति तथापि ते भर्ती-लक्ष्यं पूरयितुं असफलाः अभवन्, सैनिकानाम् संख्यां निर्वाहयितुम् अपि कष्टं प्राप्नुवन्ति परिणामतः अपर्याप्ताः सैनिकाः वृद्धाः सेना च , युद्धसज्जतायाः स्थितिं प्राप्तुं असमर्थाः ।

पूर्वसोवियतराज्यानां अधिकांशः इदानीं नाटो-सदस्यानां इव चेकगणराज्यं वर्षाणां यावत् भर्तीलक्ष्यं पूरयितुं असफलम् अस्ति । सैन्यस्य नवीनतमाः आँकडा: दर्शयन्ति यत् चेकसेना २०२१ तमे वर्षे स्वस्य भर्तीलक्ष्यस्य केवलं ५६% भागं पूरितवती, २०२२ तमे वर्षे ८५% यावत् वर्धिता ।

चेक् सशस्त्रसेनायाः मुख्यसेनापतिः रेका अवदत् यत् – “भविष्यत्काले वयं कस्यापि सम्भाव्यविरोधिनः निवारयितुम् इच्छामः यदि सेनायां अपर्याप्तमानवसंसाधनस्य समस्यायाः समाधानार्थं पदानि न गृह्णामः... तर्हि एतस्य अर्थः भवितुम् अर्हति यत् वयं शान्तिं निर्वाहयितुम्, सम्भाव्यविरोधिनां निवारणं कर्तुं च न शक्नुमः। "जनं विना वयं किमपि कर्तुं न शक्नुमः। यदि अस्माकं कृते पर्याप्ताः समर्थाः प्रेरिताः च जनाः न सन्ति तर्हि धनं अपव्ययः भविष्यति।

समाचारानुसारं सैनिकरूपेण सेवां कर्तुं युवानां रुचिं जनयितुं चेक्-सैन्येन राजधानी प्राग्-नगरात् ९४ किलोमीटर्-पश्चिमदिशि स्थिते बन्दसैन्यक्षेत्रे चतुर्सप्ताहात्मके प्रशिक्षणकार्यक्रमे भागं ग्रहीतुं दर्जनशः उच्चविद्यालयस्य छात्राणां कृते ग्रीष्मकालीनशिबिरस्य आयोजनं कृतम् सैन्यजीवनस्य पूर्वमेव अनुभवं कर्तुं। ग्रीष्मकालीनशिबिरे भागं गृहीतवती छात्रा डङ्का अवदत् यत् - "एतत् सैन्यवर्दीं धारयित्वा मम गौरवस्य भावः भवति। अद्यत्वे जगति एतावता कार्याणि भवन्ति, अतः एतादृशे प्रशिक्षणशिबिरे भागं गृहीत्वा अहं बहु प्रसन्नः अस्मि।

चेकगणराज्यम् एकः एव नास्ति । युक्रेनदेशस्य सीमायां स्थिताः अन्ये प्रदेशाः, यथा पोलैण्ड्, हङ्गरी, रोमानिया, स्लोवाकिया च देशाः अपि एतादृशी एव भ्रमस्य सामनां कुर्वन्ति । युवानां प्रवेशाय प्रत्यययितुं प्रमुखा आव्हाना अस्ति, यतः पूर्वीय-यूरोपीयदेशेषु बेरोजगारी-दराः न्यूनाः सन्ति, निजीक्षेत्रस्य वेतनं च अधिकं भवति

पोलिशसशस्त्रसेनायाः जनरल् स्टाफस्य प्रमुखः प्रथमः उपप्रमुखः मेजर जनरल् कैरोल् डिमानोव्स्की इत्यनेन मीडियासमूहेभ्यः उक्तं यत् "वयं आव्हानानां सामनां कुर्मः। अत्रत्यस्य अत्यन्तं प्रतिस्पर्धात्मकस्य श्रमविपण्यस्य सम्बन्धः अस्ति।

अधुना पूर्वीय-यूरोप-देशस्य सर्वकाराणि प्रचार-विपणन-माध्यमेन, भर्ती-बोनस-वर्धनेन, नामाङ्कनस्य सीमां न्यूनीकर्तुं च युवान् सैन्यसेवायां सम्मिलितुं आकर्षयन्ति चेक्-देशस्य रक्षामन्त्रालयस्य एकेन फरमानेन यत् सितम्बर्-मासस्य प्रथमदिनात् प्रभावी अभवत्, तस्मिन् व्यावसायिकसैनिकानाम्, आरक्षिणां, नवभर्तीनां च चिकित्सा-आवश्यकता न्यूनीकृता । पोलैण्ड्-देशेन अद्यैव "सेनायाः सह अवकाशः" इति नामकं भर्ती-अभियानं प्रारब्धम् यत् १८ तः ३५ वर्षाणां नागरिकानां कृते २८ दिवसानां मूलभूतसैन्यप्रशिक्षणं प्रदातुं शक्यते यद्यपि हङ्गेरी-सैन्येन नवीनतम-भर्ती-आँकडाः न प्रकाशिताः तथापि वर्षस्य अन्ते प्रसारणीयाः सैन्य-विषयक-टीवी-श्रृङ्खलायाः च उपयोगं कृत्वा युवानः सेनायाः सदस्यतां आकर्षयन्ति

विश्वस्य सर्वकारानाम् असहजभावस्य विपरीतम्, टिकटोक्-प्रधानसामाजिकमञ्चेषु "सैन्य-समित्याः परिहारस्य" प्रवृत्तिः अस्ति । एकस्मिन् भिडियायां युक्रेनदेशस्य पुरुषाः समुद्रतटे अवकाशं गृह्णन्ति, युद्धे कथं प्रवेशं न कर्तुं ते विदेशं गतवन्तः इति सजीवरूपेण वर्णयन्ति । युक्रेन-देशस्य अधिकारिणः अवदन् यत् "सैन्यसेवायाः परिहारस्य" भिडियो-व्यतिरिक्तं "सैन्यसेवा-चोरी-उत्सवस्य 'बैलेड्'-इत्यस्य" विषये च विडियो-सङ्ख्यायां वृद्धिः अपि दृष्टा, युक्रेन-महिलानां च पुरुषान् सेनायाः सदस्यतां परिहरितुं प्रोत्साहयितुं च।

रायटर्-पत्रिकायाः ​​अनुसारं युक्रेन-देशस्य सैन्यनियुक्तौ बाधां जनयितुं एतेषां भिडियानां प्रसारणस्य पृष्ठे रूसदेशः अस्ति इति युक्रेन-देशस्य अधिकारिणः मन्यन्ते । उज्बेकिस्तानस्य वक्तव्यस्य प्रति रूसदेशः अद्यापि प्रतिक्रियां न दत्तवान् ।