समाचारं

अनेकाः प्रथमस्तरीयाः नगराः वाणिज्यिकगृहाणां अधिग्रहणं संग्रहणं च कर्तुं प्रवृत्ताः सन्ति, अन्ये च किफायती आवासस्य कृते वाणिज्यिकगृहाणि प्राप्तुं राज्यस्वामित्वयुक्तानां उद्यमानाम् नीतियोजनां प्रवर्तयितुं योजनां कुर्वन्ति।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एसोसिएटेड् प्रेस इत्यनेन अगस्तमासस्य १६ दिनाङ्के ज्ञापितं यत् संवाददातृभिः ज्ञातं यत् अनेके प्रथमस्तरीयाः नगराः वाणिज्यिकगृहाणां क्रयणार्थं, भण्डारणार्थं च प्रासंगिकानि नीतिदस्तावेजानि निर्गमिष्यन्ति इति। तेषु नानजिङ्ग्-नगरं किफायती-आवासरूपेण उपयोगाय सम्पन्नं किन्तु अविक्रीत-व्यापारिकभवनानि प्राप्तुं कार्ययोजनां प्रवर्तयितुं योजना अस्ति । सम्प्रति वयं वाणिज्यिकगृहपरियोजनानां क्रमणं क्रमणं च आरब्धाः ये सम्पन्नाः अविक्रीताः च सन्ति, तथा च अचलसम्पत्विकासकम्पनीनां विक्रयणस्य इच्छां याचयितुम् आरब्धाः यदि उपयुक्ताः परियोजनाः सन्ति तर्हि राज्यस्वामित्वयुक्ताः उद्यमाः विक्रयणस्य उत्तरदायी भविष्यन्ति आवश्यकतानुसारं अधिग्रहणं कार्यान्वयनञ्च। अग्रिमे चरणे नानजिंग् अचलसंपत्तिरूपान्तरणस्य विकासस्य च नूतनप्रतिरूपस्य निर्माणं त्वरितं करिष्यति, वाणिज्यिकगृहाणि वस्तुगुणेषु प्रत्यागमिष्यति, उन्नतगृहस्य माङ्गं च पूरयिष्यति।

तस्मिन् एव काले संवाददाता ज्ञातवान् यत् हाङ्गझौनगरे किफायती आवासस्य अधिग्रहणसम्बद्धानि नीतयः सम्प्रति अध्ययनं कृत्वा निर्मिताः सन्ति; नीतौ प्रासंगिकानि अधिग्रहणपद्धतयः स्पष्टीकृताः भविष्यन्ति, चेङ्गडुनगरं आवास-नगरीय-ग्रामीणविकासस्य ब्यूरो किफायती आवाससम्बद्धानि नीतयः अपि विकसितुं शोधं च कुर्वन् अस्ति।

तदतिरिक्तं किङ्ग्डाओ-नगरं प्रासंगिककार्ययोजनानि निर्माति, विभिन्नैः जिल्हैः (नगरैः) प्रासंगिकविभागैः च सह कार्यं कुर्वन् किफायती आवासस्य माङ्गल्याः तलरेखां ज्ञातुं तथा च वाणिज्यिक-आवासस्य विद्यमानस्य भण्डारस्य ज्ञातुं, मूल्यानि पुनः सेटयितुं पूंजी च इत्यादीनां समर्थननीतिषु सुधारं कुर्वन् अस्ति पर्यवेक्षणम् । अग्रिमः सोपानः भविष्यति यत् आवश्यकतानुसारं आदेशं दातुं "सरकार-नेतृत्वेन, विपण्य-उन्मुख-सञ्चालनस्य" विचारस्य अनुसरणं करणीयम्, गृहानाम् अधिग्रहणं यथोचितरूपेण निर्धारयितुं, तथा च शीघ्रं निर्धारित-प्रक्रियाभिः आवंटनं वा पट्टे-करणं वा व्यवस्थितं करणीयम् येन अधिग्रहणं सुनिश्चितं भवति कार्यं क्रमेण क्रियते, प्रभावी परिणामं च प्राप्नोति।

ज्ञातव्यं यत् ग्वाङ्गझौ नगरपालिका आवास-नगर-ग्रामीण-विकास-ब्यूरो-संस्थायाः पत्रकारैः उक्तं यत्, तदनुसारं २० तमे सीपीसी-केन्द्रीयसमितेः तृतीय-पूर्ण-सत्रस्य भावनायाः कार्यान्वयनेन सम्बद्धानां नीतिदस्तावेजानां अध्ययनं विमोचनं च त्वरितं करिष्यति वरिष्ठानां आवश्यकताः। (प्रतिभूति समयः) २.