"चीनस्य आविष्कारः" अध्ययनस्य टिप्पणयः
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव २०२४ तमे वर्षे "डिस्कवर चाइना" इति अन्तर्राष्ट्रीयनेतृत्वसुधारशिबिरस्य अध्ययनक्रियाकलापः आयोजितः चित्रे अध्ययनवर्गे छात्राः दृश्यन्ते। बीजिंगविदेशाध्ययनविश्वविद्यालयस्य सौजन्येन चित्रम्
अद्यैव बीजिंग-विदेश-अध्ययन-विश्वविद्यालयस्य चीनी-शिक्षा-आधारेण २०२४ तमे वर्षे “डिस्कवर-चीना” इति अन्तर्राष्ट्रीय-नेतृत्व-सुधार-शिबिरस्य अध्ययन-क्रियाकलापस्य च आयोजनं कृतम् । ७ देशेभ्यः ८० तः अधिकाः चीनदेशीयाः किशोराः अनुभवात्मकपाठ्यक्रमस्य क्षेत्र अन्वेषणस्य च माध्यमेन चीनीयसंस्कृतेः अनुभवं कृतवन्तः ।
चीनीसंस्कृतेः विषये छात्राणां अवगमनं बोधं च गभीरं कर्तुं अस्मिन् अध्ययनक्रियाकलापेन चीनीयसुलेखचित्रकलावर्गाः, मूलभूतचीनीवर्गाः च स्थापिताः चीनीभाषायाः कक्षाः दैनन्दिनजीवनस्य, लोकरीतिरिवाजानां, पारम्परिकपर्वणां च विषये भवन्ति, भोजनं, शॉपिङ्गं, समयव्यञ्जनं, परिवहनम् इत्यादीनां परितः पाठ्यन्ते।जीवनस्य समीपे स्थितस्य एतादृशस्य शिक्षणस्य माध्यमेन छात्राः चीनीभाषाशिक्षणे रुचिं प्राप्तुं प्रेरिताः भवन्ति तथा चीनीभाषायाः प्रयोगस्य क्षमतायां सुधारं कुर्वन्ति।
इटलीदेशस्य एकः छात्रः झोउ चेन्जी इत्ययं कथयति यत्, "चीनीकक्षायां शिक्षकः मेङ्ग देहोङ्गः चीनीयवर्णानां विषये ज्ञानं सजीवरूपेण पाठयति स्म, यत् अतीव रोचकम् आसीत्। सुलेखकक्षायां मया स्वयमेव चीनीयसुलेखस्य अद्वितीयं आकर्षणम् अनुभवितम्, यत् चीनीभाषायाः आकर्षणं मम अनुभूतिम् अकरोत्।" "
शोधकार्याणि बीजिंगनगरस्य विश्वविद्यालयेषु विज्ञानप्रौद्योगिकीस्थलेषु च कक्षाः विस्तारयन्ति । शिविरार्थिनः पेकिङ्गविश्वविद्यालयस्य गणितविज्ञानविद्यालयस्य, सिङ्घुआविश्वविद्यालयस्य कलासङ्ग्रहालयस्य भ्रमणं कृतवन्तः, बीजिंगनगरस्य मनोरमस्थानेषु ऐतिहासिकस्थलेषु च चीनीयसंस्कृतेः विस्तृततां गभीरतां च अनुभवन्ति स्म
पुर्तगालदेशस्य जिन् पेइपेइ इत्यनेन उक्तं यत्, "बीजिंगविदेशाध्ययनविश्वविद्यालयस्य ग्रीष्मकालीनशिबिरे प्रत्येकं क्षणं वयं भाषासंस्कृतेः रङ्गिणः ग्रन्थस्य माध्यमेन यात्रां कुर्मः इव अनुभूतवन्तः। न केवलं चीनीयसांस्कृतिकपाठ्यक्रमस्य विविधाः अनुभवाः, अपितु बीजिंगस्य दर्शनीयस्थलस्य अपि दर्शनं कृतवन्तः स्थानेषु ऐतिहासिकस्थलेषु च, चीनीय-इतिहासस्य चीनी-संस्कृतेः दीर्घ-इतिहासस्य विषये ज्ञात्वा बीजिंग-नगरे द्रुतगतिना परिवर्तनं दृष्टवान्” इति ।
नेत्रनिमिषे एव विदां कर्तुं समयः आसीत्, छात्राः अनिच्छया बीजिंग-नगरात् विदां कृतवन्तः । झोउ चेन्जी अवदत् यत् “एषा अध्ययनक्रियाकलापः मयि गहनं प्रभावं त्यक्तवान् तथा च एकस्य पश्चात् अन्यस्य कार्यं कृतवान् यत् अहं कर्तुम् इच्छामि स्म किन्तु पूर्वं कर्तुं न साहसं कृतवान्, यथा मञ्चे गायनम्, पाठः च
"अल्पकाले वयं मिलित्वा निवसन्तः स्वजीवनस्य स्थानीयसंस्कृतेः च परिचयं कृतवन्तः, येन अस्माकं विभिन्नप्रदेशानां भोजने, रीतिरिवाजेषु, संस्कृतिषु च रुचिः परिपूर्णा अभवत्, "अयं अध्ययनशिबिरं न केवलं निर्मितम् us अहं चीनदेशं अधिकं अवगच्छामि, प्रेम करोमि च, अपि च स्वतन्त्रतया जीवितुं अध्ययनं च कर्तुं मम क्षमतां विकसितुं शक्नोति” इति ।
छात्राः अवदन् यत् एषः अनुभवः चीनीयसंस्कृतेः प्रति तेषां प्रेम्णः चीनदेशस्य अवगमनं च गभीरं कृतवान्, तेषां पूर्वजदेशेन सह अधिकं निकटतया सम्बद्धाः च अभवन् (वु यिक्सुआन्) २.
स्रोतः - जनदैनिकः - जनदैनिकः विदेशसंस्करणम्