समाचारं

वायुसेनायाः अगस्तमासस्य प्रथमदिनाङ्कस्य एरोबेटिकदलः अग्रे गन्तुं दृढनिश्चयः अस्ति तथा च तस्य अतिक्रमणस्य साहसं वर्तते - नीलगगनस्य नृत्यं देशे वर्णं योजयति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : वायुसेनायाः अगस्तमासस्य प्रथमदिनाङ्कस्य एरोबेटिक-प्रदर्शनदलः अग्रे गन्तुं दृढनिश्चयः अस्ति तथा च तस्य अतिक्रमणस्य साहसं वर्तते - नीलगगनस्य नृत्यं देशे वर्णं योजयति

षड्विमानसमूहः आवर्तत, षड्विमानसमूहः प्रफुल्लितः, चत्वारि विमानानि च युगपत् लुठितवन्तः... निर्मलस्य आकाशस्य अधः वायुसेनायाः बायी एरोबेटिकदलस्य षट् विमानाः नीलगगने प्रबलतया नृत्यन्ति स्म, आकाशे च स्वपक्षं प्रसारयन्ति स्म , २० निमेषेभ्यः अधिकेषु क्रमशः २२ उच्च-उड्डयन-स्टन्ट्-कार्यं कृत्वा कठिनं उड्डयन-प्रदर्शनम्, अगस्त-मासस्य प्रथमदिनस्य सेना-ध्वजस्य, वायुसेना-ध्वजस्य च प्रतीकं कृत्वा रक्त-पीत-नील-धूमैः निर्मितः "इन्द्रधनुषः" आकाशे विस्तृतः अस्ति

अद्यैव "वायुसेनायाः लालभूमिचिह्नपरेडः" वायुसेनायाः बायी एरोबेटिकदलस्य दर्शनमञ्चे प्रविष्टा आयोजनस्य दिने दर्शनमञ्चे जनानां भीडः आसीत् । प्रायः १०:३० वादने वायुभङ्गस्य कर्णमूर्च्छितशब्दस्य मध्ये पूर्वनिर्धारितान्तरेषु द्वयोः समूहयोः उड्डीय आकाशे एकं गठनं निर्मितवान् अस्मिन् समये गठनस्य मध्ये स्थितं ६ क्रमाङ्कस्य विमानं विशालकोणे उपरि कूर्दित्वा उड्डयनप्रदर्शनस्य आरम्भार्थं रोमाञ्चकारीं आफ्टरबर्नर् तिर्यक् कूर्दनं कृतवान् "पायलटः आफ्टरबर्नर्-समरसाल्ट्-करणसमये ९ जी-भारं ​​वहति, नियमितरूपेण उच्च-तीव्रता-प्रशिक्षणस्य आवश्यकता च भवति..." भाष्यकारस्य व्याख्यानं श्रुत्वा प्रेक्षकाः उत्थाय तालीवादनं कृतवन्तः

"अद्यतनस्य विमानस्य प्रदर्शनं अतीव आश्चर्यजनकम् आसीत्। नूतनयुगे युवानां विमानचालकानाम् शैल्याः परम्परा च उत्तमाः सन्ति!"

"चीन ब्लू स्काई ऑनर गार्ड" इति नाम्ना वायुसेनायाः अगस्तमासस्य प्रथमदिनाङ्कस्य एरोबेटिक् प्रदर्शनदलः देशस्य सुदृढीकरणस्य सेनायाः कायाकल्पस्य च खिडकी अस्ति तथा च सैन्यविनिमयस्य खिडकी अस्ति १,००० वर्गमीटर् अधिकं क्षेत्रं व्याप्य अयं दृश्यमञ्चः प्रदर्शनदलस्य शतशः अद्भुतानां प्रदर्शनानां साक्षीभूतः अस्ति, तथैव प्रदर्शनदलस्य आदर्श उन्नयनस्य प्रदर्शननवीनताः अपि दृष्टाः सन्ति

सैन्यविशेषज्ञस्य ली शाशा इत्यस्य मते वायुसेनायाः बायी एरोबेटिक प्रदर्शनदलेन प्रयुक्ताः विमानाः सर्वे विभिन्नेषु कालखण्डेषु घरेलुरूपेण उत्पादिताः मुख्ययुद्धविमानाः सन्ति बलं विमानचालकानाम् पीढयः सर्वदा मातृभूमिस्य उच्चसम्मानस्य अभ्यासं कृतवन्तः, अग्रे गच्छन्ति, नवयन्त्राणां क्षैतिजपुष्पीकरणात् आरभ्य चतुरयन्त्रहीरकाणां ऊर्ध्वगामिनीपर्यन्तं, षड्यन्त्राणां रोलिंग् यावत्, अतिक्रमितुं साहसं कुर्वन्ति पञ्चयन्त्राणां क्षैतिजपुष्पतां यावत्, एकस्य पश्चात् अन्यस्य कठिनस्य शास्त्रीयस्य स्टन्ट्-निर्माणस्य।

सभागारस्य उभयतः प्रदर्शनमन्त्रिमण्डलेषु विदेशीयवायुसेनाभिः दानं कृतानि शतशः विषयगतप्रदर्शनानि सन्ति यथा वायुप्रदर्शनविषयकस्मारकचित्रचतुष्कोणाः, विदेशीयवायुसेनायाः स्मारकपट्टिकाः, विदेशीयसैन्यविमानप्रदर्शनदलस्य बिल्लाः इत्यादयः, ये कथयन्ति अस्य प्रदर्शनदलेन वहितस्य गुरुमिशनस्य कथा। "एतत् वायुसेनायाः बायी इत्यस्य वर्तमानकप्तानः यदा वयं प्रथमवारं विदेशेषु उड्डीयन्ते स्म तदा रूसीसैन्येन अस्मान् दत्तानि मुख्यानि चित्राणि इति स्विफ्ट्स् एण्ड् वॉरियर्स् एरोबेटिक् दलेन सह एयर शो-विषयकं स्मारकं फोटो फ्रेमम् अस्ति एरोबेटिक टीम, इति पत्रकारैः उक्तम्।

वायुसेनायाः अगस्तमासस्य प्रथमदिनाङ्कस्य एरोबेटिकप्रदर्शनदलस्य स्थापना १९६२ तमे वर्षे जनवरीमासे २५ दिनाङ्के "वायुसेना-अनुरक्षण-प्रदर्शनसमूहः" इति नाम्ना १९८७ तमे वर्षे अगस्तमासस्य प्रथमदिनाङ्के आधिकारिकतया "चीनीजनमुक्तिसेनायाः वायुसेनायाः प्रथमदिनाङ्कस्य एरोबेटिकदल" इति नामाङ्कनं कृतम् २०१३ तमे वर्षात् वायुसेनायाः बाय एरोबेटिक-दलः एरोबेटिक-प्रदर्शनार्थं १० वारं विदेशेषु "उड्डयनं" कृतवान् ।

"मातृभूमिः अस्मान् अगस्तमासस्य प्रथमदिनस्य नामकरणेन कृतवती, वयं च कठिनतया उड्डीय मातृभूमिं गौरवं योजयिष्यामः भविष्यस्य प्रतीक्षां कुर्वन् ली बिन् आत्मविश्वासेन परिपूर्णः अस्ति, "वयं निश्चितरूपेण अस्माकं मिशनं पूर्णं करिष्यामः, अपेक्षानुसारं च जीविष्यामः।

(साक्षात्कारे लेखने च झू जियाङ्घाई, जिओ हाङ्ग च भागं गृहीतवन्तौ) (जिन झेङ्गबो)

(जनदैनिक) २.

प्रतिवेदन/प्रतिक्रिया