समाचारं

विदेशेषु पटलेषु हेड स्टार्टं प्राप्नुवन्तु! ऐहुः आईबीटीई इन्डोनेशिया प्रदर्शन्यां आश्चर्यजनकं रूपं दर्शयति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ७ दिनाङ्कात् ९ दिनाङ्कपर्यन्तं २०२४ तमस्य वर्षस्य IBTE इन्डोनेशिया अन्तर्राष्ट्रीयक्रीडासामग्री-शिशु-उत्पाद-प्रदर्शनी इन्डोनेशिया-देशस्य जकार्ता-अन्तर्राष्ट्रीय-सम्मेलन-प्रदर्शन-केन्द्रे आयोजिता दक्षिणपूर्व एशियायां बृहत्तमः क्रीडासामग्री-शिशु-उत्पाद-उद्योग-कार्यक्रमः इति नाम्ना विश्वस्य सर्वेभ्यः उद्योग-संभ्रान्ताः जकार्ता-नगरे एकत्रिताः भवन्ति । केयरफोर् कम्पनी इन्डोनेशियायाः प्रदर्शन्यां केयरफोर् ब्राण्ड् इत्यनेन सह विविधैः नवविकसितैः अद्वितीयसूत्रैः सह उपस्थिता, तथा च घटनास्थले अनेकेषां विदेशीयग्राहकानाम् उत्साहपूर्णं ध्यानं उच्चप्रशंसां च प्राप्तवती

एषा प्रदर्शनी देशे विदेशे च उद्योगे ५०० तः अधिकानि प्रसिद्धानि कम्पनयः एकत्र आनयन्ति, यत्र प्रदर्शकानां नवीनतम-उत्पादानाम्, अत्याधुनिक-प्रौद्योगिकीनां, उद्योग-विकास-प्रवृत्तीनां च केन्द्रीकरणं भवति, यस्य उद्देश्यं अपस्ट्रीम-अधः-प्रवाहयोः कृते अधिकं व्यापकं च संचारस्थानं प्रदातुं भवति शिशुउत्पादानाम् खिलौनानां च कम्पनयः उच्चगुणवत्तायाः दिशि उद्योगस्य विकासं त्वरयन्ति, प्रवर्धयन्ति च।

केयरफोर् २० वर्षाणाम् अधिककालात् मातृ-शिशु-बाल-उद्योगे गभीररूपेण संलग्नः अस्ति, मातृ-शिशु-बाल-स्वास्थ्य-सेवा-उत्पादानाम् अनुसन्धानं विकासं, डिजाइनं, उत्पादनं, विक्रयं च केन्द्रीकृत्य अस्य स्वकीयः ब्राण्ड् "केयरफोर्" अस्ति तथा च OEM/ODM सेवाः, तथा च शिशुभ्यः, बालकेभ्यः, मातृभ्यः, परिवारेभ्यः च स्वस्थजीवनं भविष्यं च प्रदातुं प्रतिबद्धः अस्ति। अस्मिन् प्रदर्शने ऐहुद्वारा प्रदर्शिताः प्रसिद्धाः उच्चगुणवत्तायुक्ताः च उत्पादाः मातृणां, शिशुनां, बालकानां च कृते गृहेषु त्वक्-संरक्षण-उत्पादाः, प्रक्षालन-उत्पादाः च आच्छादयन्ति, येषु त्वचा-सफाई, मुख-संरक्षणं, शरीर-संरक्षणं, आपूर्ति-सफाई, वस्त्र-प्रक्षालनम् इत्यादयः उत्पादाः सन्ति, येन बहवः आकर्षयन्ति व्यावसायिकक्रेतारः स्थले एव परामर्शार्थं चर्चायै च आगच्छन्तु।

उद्घाटनसमारोहस्य अनन्तरं झोङ्गशान-निर्माणस्य प्रतिनिधि-उद्यमेषु अन्यतमस्य रूपेण ऐहु-कम्पनी झोङ्गशान-नगरीय-वाणिज्य-ब्यूरो-नेतृणां स्वागतं कृत्वा बूथ-स्थलस्य भ्रमणार्थं मार्गदर्शनं च कर्तुं सम्मानितवती, ऐहु-नगरं बहुमूल्यं उद्योगमार्गदर्शनं विकासस्य सुझावं च आनयति स्म

तदनन्तरं तत्क्षणमेव ऐहु-कम्पनीं झोङ्गशान-नगरीय-वाणिज्य-ब्यूरो-आयोजकेन च संयुक्तरूपेण आयोजिते इन्डोनेशिया-चाङ्ग्यो-समूहस्य 1V1-डॉकिंग्-वार्ता-समागमे भागं ग्रहीतुं आमन्त्रिता आसीत् इदं मञ्चं ऐहु-इन्डोनेशिया-विपण्ये सम्भाव्य-साझेदारयोः मध्ये प्रत्यक्षसञ्चारस्य आदान-प्रदानस्य च अवसरान् प्रदाति, येन द्वयोः पक्षयोः मध्ये भविष्यस्य सहकार्यस्य ठोसः आधारः स्थापितः भवति

तस्मिन् एव काले गुआङ्गडोङ्ग-प्रान्तीय-मातृत्व-शिशु-बाल-उत्पाद-सेवा-सङ्घस्य अध्यक्षः चेन् सिन्हुआ, तस्य प्रतिनिधिमण्डलेन च ऐहु-बूथस्य भ्रमणं कृत्वा गहन-मार्गदर्शनं, आदान-प्रदानं च कृतम्, येन ऐहु-नगरं अधिकं उद्योगस्य ध्यानं समर्थनं च आगतवान्

प्रदर्शन्याः समये ऐहु-बूथं गच्छन्तीनां ग्राहकानाम् अनन्तधारा आसीत् । ऐहू इत्यस्य विविधाः उत्पादाः स्वस्य अद्वितीयेन आकर्षणेन उत्तमगुणवत्तायाः च कारणेन अनेकेषां ग्राहकानाम् ध्यानं आकर्षितवन्तः ग्राहकाः परस्परं अवगन्तुं संवादं च कर्तुं स्थगितवन्तः, उत्पादेषु च प्रबलरुचिं प्रकटितवन्तः। पूर्ण उत्साहेन व्यावसायिकतायाः च सह ऐहु इन्टरनेशनल् इत्यस्य अभिजातदलः ग्राहकेभ्यः उत्पादानाम् विशेषतां लाभं च विस्तरेण व्याख्यायते, ग्राहकानाम् सर्वसम्मत्या प्रशंसां प्राप्नोति।

अस्मिन् वर्षे एप्रिलमासे थाईलैण्ड्देशे आयोजिते Kind+Jugend ASEAN इत्यस्मिन् भागं गृहीत्वा ऐहुः द्वितीयवारं विदेशप्रदर्शने भागं गृहीतवान् इति एषा प्रदर्शनी। ऐहु विदेशीयबाजारेषु अग्रणीतां निरन्तरं गृह्णीयात्, विदेशीयबाजारेषु व्यावसायिकविस्तारं सशक्ततया प्रवर्धयिष्यति, "वैज्ञानिकसंशोधनं, सुरक्षितपरिचर्या" इति ब्राण्ड्-अवधारणायाः पालनं करिष्यति, परितः अधिकमातृ-शिशु-बाल-परिवारेभ्यः उच्चगुणवत्तायुक्तानि सुरक्षितानि च उत्पादानि प्रदास्यति विश्वं, तथा बालकानां स्वस्थवृद्धौ योगदानं ददति।

(स्रोतः : वित्तीयव्यापारसूचना)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया