समाचारं

मेटा(META.US) सामाजिकमञ्चः Threads व्यावसायिकान् डिजिटलनिर्मातृन् च आकर्षयितुं नूतनानि सुविधानि प्रारभते

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong Finance APP इत्यनेन ज्ञातं यत् Meta Platforms (META.US) इत्यस्य स्वामित्वं धारयन्तं नूतनं सामाजिकं मञ्चं Threads इत्यनेन केचन नवीनाः सुविधाः प्रारब्धाः, एतानि नवीनविशेषतानि सामाजिकमञ्चं उद्यमानाम् डिजिटलनिर्मातृणां च कृते अधिकं उपयोगी करिष्यन्ति इति।

थ्रेड्स-उपयोक्तारः अधुना आँकडान् द्रष्टुं, पोस्ट् मेट्रिक्स् तथा फॉलोअर्-आँकडानां विषये अन्वेषणं प्राप्तुं, बहुविध-पोस्ट्-मसौदां च लिखितुं च शक्नुवन्ति इति मेटा गुरुवासरे ब्लॉग्-पोस्ट्-मध्ये अवदत्। कम्पनी एकं विशेषता अपि प्रारभते यत् उपयोक्तारः बहुविधं पोस्ट् दिवसपूर्वं समयनिर्धारणं कर्तुं शक्नुवन्ति। एते विशेषता-अद्यतनाः प्रथमं Threads इत्यस्य जाल-मञ्चे योजिताः भविष्यन्ति, अन्ते च मोबाईल-एप्-मध्ये प्रसारिताः भविष्यन्ति ।

X इत्यस्य प्रतियोगी इति नाम्ना मेटा इत्यस्य लक्ष्यं उत्तमसाधनैः अधिकान् उपयोक्तृन् आकर्षयितुं वर्तते । एतानि नवीनविशेषतानि विशेषतया निर्मातृभ्यः व्यवसायेभ्यः च आकर्षितुं शक्नुवन्ति यतोहि ते विस्तृतजनसांख्यिकीयदत्तांशस्य उपयोक्तृसङ्गतिस्य च उपरि अवलम्बन्ते । "वयं इच्छामः यत् थ्रेड्स इत्येतत् एकं स्थानं भवतु यत् जनानां, व्यवसायानां, निर्मातृणां च स्वरुचिनां परितः सम्बद्धतां प्राप्तुं साहाय्यं करोति" इति कम्पनी एकस्मिन् ब्लॉग्-पोष्ट् मध्ये अवदत्

अस्मिन् वर्षे अगस्तमासपर्यन्तं Threads इत्यस्य मासिकसक्रियप्रयोक्तारः २० कोटिभ्यः अधिकाः सन्ति इति आँकडानि दर्शयन्ति । यद्यपि Threads इत्यस्य उपयोक्तृवृद्धेः दरः प्रथमवारं विमोचितस्य इव द्रुतगतिः नास्ति तथापि अद्यापि स्थिरवृद्धिप्रवृत्तिः वर्तते । एकः मेटा-कर्मचारिणः प्रकटितवान् यत् Threads इत्यस्य अधिकांशः वृद्धिः अद्यापि Instagram इत्यस्य आन्तरिकप्रचारात् आगच्छति, एप्स्-द्वयं च एकमेव खाता-व्यवस्थां साझां करोति । सम्प्रति थ्रेड्स् इत्यस्य आर्थिकहानिः अपि अस्ति, मेटा-कार्यकारीः "आगामिवर्षे कदाचित्" थ्रेड्स् इत्यत्र विज्ञापनव्यवस्थां प्रवर्तयितुं विचारयन्ति इति कथ्यते