2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १६ दिनाङ्के ज्ञापितं यत् डिजिटलचैट् साइट्-अनुसारं हुवावे-मेट्-इत्यस्य प्रथमः त्रिगुण-स्क्रीन्-मोबाईल्-फोनः सहितः हुवावे-इत्यस्य नूतनानां उपकरणानां बहूनां संख्यायां पञ्जीकरणं कृतम् अस्ति
विभिन्नानां प्रतिवेदनानां आधारेण अस्य दूरभाषस्य आधिकारिकरूपेण सेप्टेम्बरमासे विमोचनं पुष्टिः कृता अस्ति, यू चेङ्गडोङ्ग इत्यनेन अपि अद्यैव अस्य दूरभाषस्य वास्तविकं दूरभाषं बहुवारं व्यक्तिगतरूपेण उजागरितम्।
फ़ोन् द्वय-किङ्ग-समाधानस्य उपयोगं करोति, तथा च स्क्रीन-उपरि द्वौ क्रीजौ भविष्यतः, परन्तु समग्रः क्रीज-प्रभावः सुनियन्त्रितः अस्ति, साधारण-तन्तु-पर्दे च भिन्नः नास्ति
ज्ञातव्यं यत् यन्त्रस्य उद्घाटनस्य अनन्तरं पटलः अतीव विशालः भवति, यस्य आकारः प्रायः १० इञ्च् भवति, येन श्रव्य-दृश्य-अनुभवः कार्यालयस्य कार्यक्षमता च महती उन्नतिः भविष्यति
भविष्ये त्रिविमपट्टिकानां समर्थनं करिष्यति इति अपेक्षा कर्तुं शक्यते लघुविण्डोमोड् इत्यनेन भवन्तः टैब्लेट्-पीसी-सदृशं अनुभवं अपि प्राप्तुं शक्नुवन्ति, येन कार्यालयस्य कार्यक्षमतां बहु वर्धते
तदतिरिक्तं नवीनतमं वास्तविकं यन्त्रचित्रं अपि दर्शयति यत् अस्य त्रि-तन्तु-पर्दे मोटाई-नियन्त्रणम् अपि अतीव उत्तमम् अस्ति यत् वर्तमान-साधारण-द्वि-तन्तु-पर्दे अपेक्षया इदं केवलं किञ्चित् अधिकं स्थूलं भवति तथा च अपेक्षितापेक्षया बहु पतलम् अस्ति 5mm अन्तः भवितुं, तथा च तन्तुनानन्तरं 15mm अन्तः भवितुं।
पृष्ठभागस्य कॅमेरे एकं वृत्ताकारं केन्द्रीयमॉड्यूल् उपयुज्यते, यत् Mate50 श्रृङ्खलायाः सदृशं दृश्यते, तथा च पेरिस्-स्टड्-वृत्तेन परितः अस्ति ।