2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन १६ अगस्त दिनाङ्के ज्ञापितं यत् शेन्बी बायोटेक् इत्यस्य आधिकारिकसार्वजनिकलेखेन अगस्तमासस्य ४ दिनाङ्के एकं ब्लॉग् पोस्ट् प्रकाशितम् अस्ति तस्य अनुसंधानविकासदलः ५३२ तकनीकीपुनरावृत्तयः गतः अस्ति।चीनदेशस्य प्रथमं जीनसम्पादितं, उच्चप्रकाशयुक्तं स्वयमेव प्रकाशमानं संयंत्रं रात्रौ सफलतया विकसितवान् ।
"अवतार" चलचित्रात् जादुई दीप्तिमत् पादपं रचयन्तु।
वैज्ञानिकसंशोधनदलस्य नेता ली रेनहानः चीनसमाचारसेवायाः साक्षात्कारे अवदत् यत् दलेन जीनसम्पादनप्रौद्योगिक्याः उपयोगेन अग्निमाक्षिकाणां, प्रकाशमानमशरूमानाम् अन्येषां जीवानां च प्रकाशमानजीनानि वनस्पतिकोशिकासु प्रविष्टानि, येन वनस्पतयः उच्चं उत्सर्जनं कर्तुं शक्नुवन्ति -रात्रौ नग्ननेत्रेण दृश्यमानं तेजः प्रकाशः ,।"अवतार" चलचित्रे दृश्यमानानां सदृशानि जादुई दीप्तिमत् वनस्पतयः निर्मायताम्।。
दलेन एन्जाइमानां दक्षतां सुधारयितुम् प्रतिक्रियाप्रक्रियायां एन्जाइमानां अनुकूलनं अपि कृतम्, एकस्मिन् समये बहुजीनानि उपरि आरोपितानि, वनस्पतेः स्वस्य केचन प्रतिबन्धजीनानि परिवर्तितानि, २० तः अधिकानि अन्तःजातीयविषमजीनानि सफलतया एकीकृत्य परिवर्तितवन्तः, येन... domestic प्रथमः उच्चप्रकाशः स्वयमेव प्रकाशमानः पादपः ।
कान्तिः विद्यमानानाम् अन्तर्राष्ट्रीयमानकानां दूरम् अतिक्रमति
समानविदेशीय-उत्पादानाम् तुलने येषु मन्द-प्रकाशं गृहीतुं उच्च-संवेदनशीलता-कॅमेरा-सहितं दीर्घकालीन-संपर्कस्य (कमपि ३० सेकेण्ड्) आवश्यकता भवति, अस्माकं स्वायत्त-प्रकाश-संयंत्रेषु अन्धकार-वातावरणेषु किमपि संसर्ग-सहायतायाः आवश्यकता नास्ति, तेषां कान्तिः च विद्यमानानाम् अन्तर्राष्ट्रीय-मानकानां दूरम् अतिक्रमति तथा तेजस्वी अस्ति। IT Home इत्यनेन प्रासंगिकानि चित्राणि निम्नलिखितरूपेण संलग्नं भवति।
आवेदन सम्भावना
कल्पयतु यत् एतत् आश्चर्यजनकं पादपं शय्यायाः पार्श्वे रात्रौ प्रकाशरूपेण उपयुज्यते, यत् भवन्तं मृदुं आरामदायकं च कान्तिं ददाति
नगरपालिकायाः हरितीकरणे ते नगरस्य रात्रौ दृश्यस्य उज्ज्वलं अलङ्कारं भविष्यन्ति
भविष्ये अपि अवतार-विषय-उद्याने ते काल्पनिक-दृश्यानि भवितुम् अर्हन्ति, येन आगन्तुकाः स्वप्न-जगति इव अनुभूयन्ते ।
उपर्युक्ताः चित्रस्रोताः सर्वे शेन्बी जीवविज्ञानस्य आधिकारिकलेखात् सन्ति