2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नवीनतमेन अध्ययनेन ज्ञायते यत् कृत्रिमबुद्धिप्रौद्योगिक्याः समर्थनेन मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिक्याः महती प्रगतिः अभवत् ।
कैलिफोर्नियाविश्वविद्यालयस्य डेविस् इत्यस्य वैद्याः एमिओट्रोफिक् लैटरल स्क्लेरोसिस् (ALS) रोगी केसी हैरेल् इत्यस्य मस्तिष्कस्य बाह्यस्तरस्य विद्युत्प्रवाहाः प्रत्यारोपितवन्तः येन सः किं वक्तुं प्रयतते इति व्याख्यातुं शक्नोति। शोधकर्तारः पश्यन्ति यत् उपचारस्य परिणामाः अपेक्षां अतिक्रान्ताः, प्रत्यारोपितानां वाक्-विकोडकानां कृते नूतनं मानदण्डं निर्धारितवन्तः, वाक्-विकारयुक्तानां जनानां कृते एतेषां यन्त्राणां सम्भाव्यशक्तिं च प्रदर्शितवन्तः
एएलएस इति प्रगतिशीलः न्यूरोडिजनरेटिव् रोगः यः तंत्रिकातन्त्रं प्रभावितं करोति । एतत् स्वैच्छिकस्नायुगतिं नियन्त्रयन्तः तंत्रिकाकोशिकाः (मोटर न्यूरॉन्स) प्रभावितं करोति, येन मांसपेशयः क्रमेण दुर्बलाः भवन्ति, शोषं च प्राप्नुवन्ति, अन्ततः रोगी गमनस्य, वार्तालापस्य, निगलनस्य, श्वसनस्य अपि क्षमता नष्टं करोति यथा यथा रोगः प्रगच्छति तथा तथा वाक्, निगलनं च नियन्त्रयन्तः मांसपेशिकाः क्रमेण क्षतिग्रस्ताः भवन्ति, यस्य परिणामेण वाक् मलिनता भवति, हस्तस्नायुषु दुर्बलता, शोषः च रोगिणां कृते शब्दैः अभिव्यक्तिः कठिना भवति, अन्ते वाक्क्षमतायाः क्षयः भवति
मीडिया-समाचारस्य अनुसारं हैरेल् इत्यस्य चिकित्सादलेन तस्य मस्तिष्कस्य बाह्यस्तरस्य मध्ये नखस्य लघुशय्या इव दृश्यमानानि चत्वारि विद्युत्प्रवाहसरणयः शल्यक्रियाद्वारा प्रत्यारोपिताः अन्यस्मिन् अध्ययने एएलएस-रोगिषु पूर्वं प्रत्यारोपितानां भाषा-क्षेत्र-प्रत्यारोपणानाम् संख्यायाः दुगुणा अस्ति । प्रत्येकस्य सरणीयाः ६४ अन्वेषकाः न्यूरॉन् इत्यस्मात् विद्युत्संकेतान् गृहीतवन्तः यतः हैरेल् स्वस्य अधरं, हनुमत्, जिह्वा च वक्तुं प्रयतते स्म ।
शल्यक्रियायाः सप्ताहत्रयानन्तरं शोधकर्तारः हैरेल् इत्यस्य कपालस्य उपरि धातुस्तम्भद्वये संलग्नतारद्वारा सङ्गणकानां सङ्ग्रहेण सह प्रत्यारोपणं सफलतया संयोजितवन्तः
सङ्गणकेन हैरेल् इत्यस्य भाषणं संक्षेपेण ज्ञात्वा सः यत् वक्तुम् इच्छति स्म तत् ९९.६ प्रतिशतं सटीकतया ५० शब्देषु अभिलेखयितुम् आरब्धवान् ।
शोधकर्तारः वदन्ति यत् एतत् यन्त्रं वस्तुतः हैरेल्-रोगं त्यक्त्वा गच्छति, तस्य दुर्बल-मुख-स्नायुषु न अपितु तस्य मस्तिष्कस्य मोटर-प्रकोष्ठस्य भागस्य उपरि अवलम्बते यत् प्रारम्भे वक्तुं निर्देशान् निर्माति
"मुख्य नवीनता अस्ति यत् अधिकानि सरणीः अत्यन्तं सटीकरूपेण मस्तिष्कस्य क्षेत्रेषु लक्ष्यं कर्तुं शक्नुमः ये भाषायाः सर्वाधिकं अभिव्यक्तयः सन्ति इति वयं ज्ञातुं शक्नुमः" इति अध्ययनस्य नेतृत्वं कृतवान् कैलिफोर्निया विश्वविद्यालयस्य डेविस् इत्यस्य तंत्रिकावैज्ञानिकः सर्गेई स्ताविस्की अवदत्
परीक्षणस्य द्वितीयदिने एतत् यन्त्रं ९०% सटीकतापूर्वकं १२५,००० शब्दान् आच्छादयितुं समर्थम् अभवत्, प्रथमवारं च हैरेल् इत्यनेन स्वयमेव लिखितानि वाक्यानि जनयति स्म किं च, एतत् यन्त्रं वाक्यानि तस्य स्वरस्य सदृशेन स्वरेण वदति स्म: पॉडकास्ट् साक्षात्कारस्य अन्येषां च पुरातनानां रिकार्डिङ्ग्स् इत्यस्य उपयोगेन शोधकर्तारः ए.आइ.
यथा यथा शोधकर्तारः तस्य स्वरं ज्ञातुं यन्त्रं प्रशिक्षयन्ति स्म तथा तथा तत् सुदृढं भवति स्म ।अध्ययनेन ज्ञायते यत् अष्टमासेषु हैरेल् प्रायः ६,००० भिन्नानि शब्दानि उक्तवान् । यन्त्रस्य सटीकता ९७.५% अस्ति ।
एषः स्कोरः वाक्यानां प्रतिलेखनं कुर्वतां बहवः दूरभाष-अनुप्रयोगानाम् सटीकताम् अतिक्रमति । पूर्वाध्ययनस्य अपेक्षया अपि एतत् सुधारं चिह्नयति, यस्मिन् प्रत्यारोपणं प्रायः ७५% सटीकम् आसीत्, यत्र प्रत्येकं चतुर्णां शब्देषु एकः शब्दः दुर्बोधः भवितुम् अर्हति
तथा च, मस्कस्य मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य Neuralink-यन्त्रस्य विपरीतम् यत् जनान् स्क्रीन-उपरि कर्सरं चालयितुं साहाय्यं करोति, Harrell-इम्प्लाण्ट्-इत्यनेन सः वाक्यानां असीम-बृहत्-जटिल-क्षेत्राणां अन्वेषणं कर्तुं शक्नोति, यस्य कृते शोधकर्तारः वदन्ति यत् एतत् किञ्चित् अस्ति यस्य कृते रोगिणः A system-इत्यस्य उपयोगं कर्तुं शक्नुवन्ति परिवारेण मित्रैः च सह संवादं कुर्वन्।
शोधकर्तारः वदन्ति यत् एषा उपलब्धिः ChatGPT इत्यादिषु भाषासाधनेषु प्रयुक्तानां कृत्रिमबुद्धिप्रतिमानानाम् कारणेन अंशतः अस्ति।कस्मिन् अपि क्षणे हैरेल् इत्यस्य प्रत्यारोपणं न्यूरॉन्-समूहस्य क्रियाकलापं गृह्णाति, तेषां फायरिंग-प्रतिमानं स्वरस्य वा व्यंजनस्य वा ध्वनि-एककेषु अनुवादयति ततः सङ्गणकः एतादृशानां ध्वनीनां तारं शब्दे, शब्दानां तारं च वाक्ये समुच्चयति, तेषां मनसि यत् उत्पादनं हैरेल् वक्तुं प्रयतते तस्य सङ्गतिं अधिकतया सम्भाव्यते इति चिन्वति
तथापि, अस्पष्टं यत् अधिकगम्भीरपक्षाघातयुक्तेषु रोगिषु समानरूपेण प्रत्यारोपणं समानरूपेण सहायकं भविष्यति वा इति। यतः, यद्यपि हैरेल् इत्यस्य वाक्क्षमता क्षीणा अभवत् तथापि सा न अन्तर्धानं जातम् । अपि च, यद्यपि अस्य प्रौद्योगिक्याः समुच्चयस्य महत्त्वपूर्णाः प्रभावाः सन्ति तथापि महत् मूल्यं भवति, अधिकांशबीमाभिः आच्छादयितुं न शक्यते, येन सामान्यजनानाम् कृते अकिफायती भवति