2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यस्य समाचारानुसारं अगस्तमासस्य १६ दिनाङ्के प्रदर्शितविश्लेषकः रॉस् यङ्गः अद्य एतां वार्ताम् अङ्गीकृतवान् यत् १४ इञ्च्, १६ इञ्च् एम ४ मैकबुक् प्रो इत्यस्य डिस्प्लेपैनल्स् जुलै-अगस्त-मासेषु एप्पल्-कम्पनीं प्रति निर्यातिताः सन्ति।उत्पादः Q4 मध्ये विमोचनं भविष्यति इति अपेक्षा अस्ति。
यंगः एतां सूचनां X फीड्-पोस्ट्-मध्ये साझां कृतवान्, येन वर्षस्य अन्ते पूर्वं M4-चिप्स्-युक्ताः नूतनाः १४-इञ्च्-१६-इञ्च्-मैकबुक्-प्रो-इत्येतत् प्रक्षेपणं भविष्यति इति अफवाः पुष्टीकृताः
ब्लूमबर्ग् इत्यस्य मार्क गुर्मन् इत्यनेन अपि अस्मिन् मासे प्रारम्भे उक्तं यत् एप्पल् २०२४ तमस्य वर्षस्य अन्ते M4 चिप्स् इत्यस्य उपयोगेन मैकबुक् प्रो, मैक् मिनी, आईमैक् श्रृङ्खलां अपडेट् करिष्यति।
प्रकाशनानुसारं .१४ इञ्च्, १६ इञ्च् मैकबुक् प्रो च M4, M4 Pro, M4 Max चिप्स् इत्यनेन सह आगमिष्यति. प्रवेशस्तरीयं १४ इञ्च् मॉडल् M4 इत्यनेन सह आगमिष्यति, उच्चस्तरीयं १४ इञ्च् मॉडल्, १६ इञ्च् मॉडल् च M4 Pro, M4 Max इत्यनेन सह आगमिष्यति । एप्पल् प्रथमवारं मेमासे iPad Pro इत्यस्मिन् M4 चिप् प्रदर्शितवान् ।
पूर्वसूचनासु अपि उक्तं यत् नूतनस्य मैकबुक् प्रो इत्यस्य पुनर्निर्माणं न भविष्यति, परन्तु एप्पल् मैक् मिनी इत्यस्य पूर्णतया नवीनीकरणं करिष्यति तथा च मैकबुक् प्रो मॉडल् इत्यनेन सह अपडेट् करणीयम् इति अपेक्षा अस्ति। Mac mini लघुतरं भविष्यति, यत् "एप्पल् इत्यस्य अद्यपर्यन्तं लघुतमः सङ्गणकः”, सम्भवतः एप्पल् टीवी इत्यस्य समानः आकारः, परन्तु किञ्चित् अधिकः ।
अस्मिन् वर्षे मेमासे IT House इत्यस्य प्रतिवेदनानुसारं एप्पल् इत्यस्य M4 चिप् द्वितीयपीढीयाः 3nm प्रक्रियायाः आधारेण अस्ति, यत्र कुलम् २८ अरब ट्रांजिस्टराः एकीकृताः सन्ति, नूतनं डिस्प्ले इञ्जिन् अस्ति, तथा च ४ बृहत् कोर + ६ लघु कोर CPU इत्यस्य उपयोगः भवति कथ्यते यत् CPU-वेगः M2 % इत्यस्मात् 50 गुणाधिकः भवति ।
एप्पल् M4 चिप् अपि 10-कोर GPU इत्यनेन सुसज्जितम् अस्ति, यत् M2 इत्यस्मात् 4 गुणाधिकं द्रुततरं भवति (रेण्डरिंग् प्रदर्शनम्) प्रथमस्य कृते iPad इत्यत्र डायनामिक-कैशिंग्, हार्डवेयर-त्वरित-रे ट्रेसिंग्, हार्डवेयर-त्वरित-जाल-छायाकरण-कार्यं च आनयति time;Apple M4 is also equipped with a 16-core neural network engine , गणनावेगः प्रति सेकण्ड् ३८ खरबं संचालनं प्राप्नोति, यत् A11 चिप् इत्यस्य ६० गुणाधिकम् अस्ति ।