2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अगस्तमासस्य १६ दिनाङ्के ज्ञापितं यत् ब्लूमबर्ग् इत्यनेन अस्मिन् विषये परिचितानाम् उद्धृत्य १५ दिनाङ्के उक्तं यत् पाकिस्तानस्य वर्धमानस्य विद्युत्वाहनविपण्ये स्थानं ग्रहीतुं स्थानीयनिर्मातृणा सह सहकार्यं कृत्वा पाकिस्तानस्य कराचीनगरे काराची निर्मातुं BYD योजना अस्ति।
विषये परिचिताः जनाः अवदन् यत् BYD पाकिस्ताने विक्रयणार्थं योजनाकृतानि त्रीणि मॉडल्-प्रदर्शनानि शनिवासरे स्थानीयसमये ब्राण्ड्-प्रक्षेपण-कार्यक्रमे प्रदर्शयिष्यति, यत्र...एकः एसयूवी, सेडान् च. BYD इत्यस्य उद्देश्यं पश्चात् अधिकानि उत्पादनानि विपण्यं प्रति प्रक्षेपणं भवति, यत्र शुद्धविद्युत्-प्लग-इन्-संकर-माडल-आच्छादनं भवति ।
व्यक्तिः एतदपि प्रकाशितवान् यत् BYD इत्यनेन पाकिस्तानस्य बृहत्तमेषु व्यापारसमूहेषु अन्यतमेन Mega Conglomerate Pvt इत्यनेन सह सहकार्यसम्झौते साझेदारी कृता यत् "अधिकांशेषु विपण्येषु तेषां सामान्यविक्रेताप्रतिरूपात् परं गच्छति तस्मिन् एव काले BYD पाकिस्तानस्य बृहत्तमस्य स्वतन्त्रस्य विद्युत् उत्पादकस्य Hub Power Co इत्यस्य सहायकसंस्थायाः Mega Motors इत्यनेन सह संयुक्तं उद्यमं निर्मास्यति ।
प्रगतेः दृष्ट्या कारखानः करिष्यति २०२६ तमस्य वर्षस्य प्रथमार्धे समाप्तिः, विशिष्टविवरणानि अद्यापि चर्चा क्रियन्ते। BYD कराची, लाहौर, इस्लामाबाद इत्यादिषु शोरूम् अपि स्थापयिष्यति, अस्य विक्रयः अस्मिन् वर्षे चतुर्थे त्रैमासिके आरभ्यते ।
BYD इत्यस्य प्रवक्त्रेण पुष्टिः कृता यत् कम्पनी पाकिस्तानस्य विपण्यां प्रविश्य शुद्धविद्युत्-प्लग-इन्-संकरवाहनानि प्रक्षेपणं कर्तुं योजनां करोति, परन्तु पाकिस्ताने निवेशं कृत्वा कारखानस्य निर्माणस्य योजनायाः विषये विवरणं अन्यविवरणं च न दत्तवान्।टिप्पणी नास्ति。
अन्तिमेषु वर्षेषु ग्रेट् वाल, एसएआईसी, चङ्गन् इत्यादीनां चीनदेशस्य कम्पनयः टोयोटा, होण्डा इत्यादीनां जापानीकम्पनीनां स्थानीयशाखाभिः सह स्पर्धां कर्तुं पाकिस्तानस्य विपण्यां प्रविष्टाः सन्ति
आईटी हाउस् इत्यनेन सार्वजनिकसूचनायाः विषये पृष्टं कृत्वा ज्ञातं यत् BYD ८० तः अधिकेषु देशेषु क्षेत्रेषु च कार्यं कृतवान् अस्ति तथा च हङ्गरी, तुर्की, ब्राजील् इत्यनेन सह विद्युत्वाहनानां उत्पादनविषये सम्झौतां कृतवान् अस्ति।