2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विमोचनात् पूर्वदिने विकासकः "H2M", प्रशंसकनिर्मितः "Call of Duty: Modern Warfare Remastered" इति मॉडः यस्य खिलाडिभिः बहु प्रत्याशितम् अस्ति, सः अवदत् यत् प्रकाशकेन Activision इत्यस्मात् चेतावनी प्राप्ता अस्ति तथा च सः विमोचनं कर्तुं न शक्नोति mod.
मूलतः अद्य अगस्तमासस्य १६ दिनाङ्के विमोचनं कर्तुं निश्चितः मॉड विकासदलः ट्विट्टरे लिखितवान् यत् "अद्य अस्माकं दलस्य एकस्य सदस्यस्य H2M-Mod परियोजनायाः पक्षतः Activision Publishing इत्यस्मात् निषेधपत्रं प्रदत्तम्। वयं तस्य पालनम् करिष्यामः एतत् निषेधं स्थायित्वं च कुर्वन्तु सर्वाणि कार्याणि निवर्तयन्तु।"
अस्मिन् मोड् इत्यनेन Call of Duty: Modern Warfare 2 इत्यस्मात् ५० नक्शाः क्रीडायां योजिताः स्यात्, तथैव नूतनानि शस्त्रसामग्रीणि, छलावरणं च । मॉड् इत्यस्मिन् अद्यतनं प्रगतिप्रणाली अपि अन्तर्भवति, तथैव मूल आधुनिकयुद्ध 2 इत्यस्मात् killstreak पुरस्काराः अपि सन्ति । अस्य मोडस्य विषये बहवः क्रीडायाः प्रशंसकाः अतीव उत्साहिताः सन्ति, केचन क्रीडकाः अपि अस्य कारणात् मञ्चान् PC -इत्यत्र परिवर्तयितुं स्वस्य दृढनिश्चयं प्रकटितवन्तः ।
अस्य प्रत्याशास्तरस्य प्रभावः मॉडर्न वॉर्फेर् रिमास्टरड् इत्यस्य खिलाडयः आधारः अपि अभवत् । एकमासपूर्वस्य तुलने अस्य क्रीडायाः हाले लोकप्रियता ३००% अधिका अभवत्, तथा च दैनिकं खिलाडयः शिखरसङ्ख्या ३००% अधिकाः वर्धिता अस्ति
यद्यपि अनेके खिलाडयः अन्ततः टिप्पण्यां अवगतवन्तः यत् एक्टिविजनः कियत् "तानितः" अस्ति तथापि ते वर्षे वर्षे नवीनतमं "कॉल आफ् ड्यूटी" अद्यापि क्रीणन्ति इति उच्चसंभावना अस्ति।