2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सुन्दरसमकालीनसुलेखकानां विषये वदन् फङ्ग फाङ्ग्, वी किन्, ज़िया लिआङ्ग्, हू किउपिङ्ग् इत्यादयः सन्ति । तेषु "महिलासुलेखिका" इति नाम्ना प्रसिद्धा झू पिंगपोङ्ग इत्ययं अधिकं नेत्रयोः आकर्षकम् अस्ति । आम्, झू पिंगपोङ्ग् न केवलं सुन्दरी अस्ति, अपितु तस्याः हस्तलेखः अपि तस्याः व्यक्तिः इव सुन्दरः अस्ति इति वक्तुं शक्यते यत् आधुनिकसाहित्यजगति तस्याः हस्तलेखः निश्चितरूपेण "स्पष्टधारा" अस्ति।
बहवः जनाः वदन्ति यत् झू पिंगपोङ्ग एकः महिला सुलेखकारः अस्ति यः स्वस्य सुलेखं चरमपर्यन्तं आनेतुं शक्नोति सा स्वस्य सुलेखं स्वकृतौ समाकलितुं शक्नोति, यत् किञ्चित् अतीव विशेषम् अस्ति। एतत् समर्थनम् इति न संशयः । ननु झू पिंगपोङ्गस्य सुलेखस्य कार्येभ्यः पारम्परिकसुलेखस्य अद्वितीयं कलात्मकं आकर्षणं भवन्तः पूर्णतया प्रशंसितुं शक्नुवन्ति, यत् प्रायः पारम्परिकसुलेखस्य पुनर्व्याख्या अस्ति तथा च तस्य स्वशैल्या परिपूर्णम् अस्ति।
इदं द्रष्टुं सुलभं यत् मिस् झू पिंगपोङ्ग् न केवलं बहुषु सुलेखशैल्यां प्रवीणः अस्ति; परन्तु सुलेखशैल्याः मध्ये झेङ्ग्, काओ च सा सर्वोत्तमा अस्ति । सा सुलेखस्य सुलेखस्य च विषये अतीव ज्ञाता अस्ति, परम्परायाः आदरं च करोति । अतः सा अधुना चीनीयसुलेखकसङ्घस्य सदस्या, झेजियाङ्गप्रान्तस्य सुलेखकसङ्घस्य उपाध्यक्षा, झेजियांगप्रान्तस्य महिलासुलेखकसङ्घस्य अध्यक्षा च अस्ति
केचन जनाः पृच्छन्ति स्यात्, झू पिंगपोङ्ग "महिला सुलेखिका" इति किमर्थम् उच्यते? वस्तुतः सुलेखक्षेत्रे एकः वरिष्ठः अस्य प्रश्नस्य उत्तरं दत्तवान् एव अस्ति यत् झूमहोदयस्य सुलेखः चू सुइलियाङ्गस्य शैल्याः लियू गोङ्गक्वान् इत्यनेन सह निकटतया सम्बद्धः अस्ति, तस्य लघुनियमितलिपिः च झोङ्ग याओ इत्यस्य लघुनियमितलिप्याः उत्तराधिकारं प्राप्नोति, यस्य अर्थः अस्ति जिओ सैन्, जियान युआन्। तस्य वक्रलेखनं नित्यं परिवर्तनशीलं भवति, तस्य आघाताः च उत्तमाः उत्तमाः च सन्ति, ये "राज्ञः" सौन्दर्यं, लालित्यं च दर्शयन्ति, जीवन्तं च सन्ति
स्पष्टतया एतत् अतीव उच्चं मूल्याङ्कनम् अस्ति, यत् दर्शयति यत् झू पिंगपोङ्ग इत्यनेन एतेषां प्राचीनपुस्तकानां प्रतिलिपिं कर्तुं कियत् परिश्रमः कृतः। अनेके जनाः एतत् सहमताः भूत्वा प्रशंसाम् अकरोत् यत् "सुलेखसङ्घस्य नेतारः अस्मिन् समये सर्वे व्यावहारिकाः, चिन्तने स्पष्टाः, स्वटिप्पण्यां च प्रासंगिकाः सन्ति । झू पिंगपोङ्गस्य सुलेखस्य उपलब्धयः खलु अतीव उच्चाः सन्ति, तस्य रचना अपि अतीव कठोरः अद्वितीयः च अस्ति " , तस्याः सुलेखः तस्याः व्यक्तिवत् एव अस्ति, 'स्त्री सुलेखिका' इति वक्तुं अतिशयोक्तिः नास्ति!