समाचारं

अनेकाः कारकम्पनयः स्वस्य छूटं समायोजयन्ति मूल्ययुद्धानि च मन्दं भवितुम् अर्हन्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पत्रकार: मियाओ शियु सम्पादक: सन लेई

“अन्तिमवर्षेषु कारबाजारस्य मूल्यं निरन्तरं वर्धमानं वर्तते, २०१९ तमे वर्षे (सरासरीमूल्यं) १५३,००० युआन् आसीत् price) Price) is 182,000 yuan” इति अगस्तमासस्य १३ दिनाङ्के यात्रीपरिवहनसङ्घस्य महासचिवः कुई डोङ्गशु इत्यनेन प्रकाशितः नवीनतमः आँकडा एव ध्यानं आकर्षितवान् । केचन नेटिजनाः पृष्टवन्तः यत् - वाहनविपण्ये मूल्ययुद्धं एकवर्षं यावत् प्रचलति, परन्तु कारानाम् मूल्यं न्यूनं महत्तरं च भवति?

कतिपयदिनानि पूर्वं "दैली इकोनॉमिक न्यूज" इत्यस्य एकः संवाददाता अनेकेषां कारभण्डारं गत्वा अवदत् यत् अस्मिन् स्तरे छूटाः समायोजिताः भवेयुः इति। "ES6 उदाहरणरूपेण गृह्यताम्। वर्तमानं कारक्रयणमूल्यं ३१,००० युआन् अस्ति, यत् अगस्तमासस्य अन्ते समायोजितं भवितुम् अर्हति। सेप्टेम्बरमासात् आरभ्य २१,००० युआन् यावत् समायोजितं कर्तव्यम्। तदतिरिक्तं लिडियाल्, लेइपाओ इत्यादीनां बहवः ब्राण्ड्-समूहानां वर्तमान-प्राथमिकता-नीतयः अपि समायोजिताः सन्ति ।

अनेकानाम् ब्राण्ड्-समूहानां छूट-समायोजनस्य विषये वाहन-उद्योगे एकः अभ्यासकः अन्यङ्गः पत्रकारैः अवदत् यत् वाहन-विपण्ये विक्रयणस्य चक्रीय-प्रतिमानाः सन्ति सापेक्षतया प्रत्येकवर्षस्य तृतीयत्रिमासे छूटस्य तीव्रता संकुचिता भविष्यति, चतुर्थे त्रैमासिके चरमविक्रयऋतौ प्राधान्यनीतिषु परिवर्तनं भविष्यति इति अपेक्षा अस्ति

अनेकाः कारकम्पनयः छूटं समायोजयन्ति

“गतसप्ताहे ES6 इत्यस्य कारक्रयणस्य छूटः अद्यापि ३३,००० युआन् आसीत्, अस्मिन् सप्ताहे च ३१,००० युआन् अभवत् ।” (प्राथमिकता) नीतिपरिवर्तनम् अस्ति, परन्तु विशिष्टा सामग्री अद्यापि अस्पष्टा अस्ति “अगस्तमासस्य ११ दिनाङ्के वेइलायस्य १०,००० युआन् नकदकारक्रयणस्य प्राधान्यनीतिः अधुना एव निष्कासिता आसीत् ।

तस्मिन् एव दिने बीजिंगनगरस्य एकस्मिन् Lideal भण्डारस्य विक्रेता अपि अवदत् यत् "वर्षस्य आरम्भे पुरातनमाडलस्य भण्डारः विमोचितः आसीत् तथा च छूटः तुल्यकालिकरूपेण प्रबलः आसीत्। अधुना केवलं Ideal मॉडल् इत्यस्य L6 इत्यस्य नकदस्य छूटः अस्ति यत् अस्य मॉडलस्य कृते ५,००० युआन् निक्षेपं १०,००० युआन् तः कटयितुं शक्यते इति कारक्रयणे छूटः केवलं अगस्तमासस्य १३ दिनाङ्के २४:०० वादनात् पूर्वं कृतानां आदेशानां कृते एव भवति।

संवाददातृणां अपूर्ण-आँकडानां अनुसारं सम्प्रति झीजी, फेइफान्, लिङ्गपाओ च सर्वेषां मूल्य-छूट-समायोजनस्य अनुभवः अभवत् । उदाहरणरूपेण लीपमोटरं गृहीत्वा अगस्तमासे तस्य घोषितकारक्रयणस्य अधिकारः अपि परिवर्तितः अस्ति C10 मॉडलं उदाहरणरूपेण गृहीत्वा अगस्तमासे अस्य मॉडलस्य कारक्रयणस्य अधिकारेषु राष्ट्रियसहायता, प्रतिस्थापनं, अन्तर्भवति। वित्तीय उपहाराः, वैकल्पिकं उपहाराः अन्ये च अधिकाराः 7 मासिक C10 कारक्रयणस्य अधिकारेषु वित्तीय उपहाराः, पूर्णतया सुसज्जिताः संकुल उपहाराः, प्रतिस्थापन उपहाराः, अतिरिक्तक्रयण उपहाराः इत्यादयः सन्ति केचन अधिकाराः समायोजिताः वा रद्दाः वा भविष्यन्ति।


चित्रस्य स्रोतः : एवरी जर्नल् इत्यस्य संवाददाता मियाओ शियु इत्यस्य छायाचित्रम्

परन्तु पूर्वोक्ताः एनआईओ-कर्मचारिणः पत्रकारैः अवदन् यत् लक्ष्य-ऋतौ ते नगद-छूटं प्राधान्येन पश्यन्ति, यदा तु बहिः-ऋतु-काले ते विद्युत्-कूपनस्य अथवा कार-क्रयण-उपहारस्य आदान-प्रदानं कुर्वन्ति कर्मचारी अवदत् यत् - "बीजिंग-विपण्यस्य दृष्ट्या मे-जून-जुलाई-मासाः अनुज्ञापत्रसूचकऋतुः सन्ति, सूचकानाम् प्राप्तेः अनन्तरं विपण्यविक्रये वृद्धिः भविष्यति।

पूर्वमेमासे संवाददातारः वेइलै-भण्डारतः ज्ञातवन्तः यत् यदा भवन्तः कारक्रयणं कुर्वन्ति तदा भवन्तः विद्यमानकारानाम् कृते ५,००० युआन्-रूप्यकाणां छूटं, १०,००० युआन्-रूप्यकाणां आधिकारिक-अतिरिक्त-क्रयण-अनुदानं, बीजिंग-नगरस्य लक्ष्यकार-क्रयणं १०,००० युआन्-रूप्यकाणां, विद्यमान-कारानाम् कृते विशेष-अनुमोदनं च आनन्दयितुं शक्नुवन्ति 6,000 युआन् तः अधिकानि ऑटो शोषु काराः छूटाः, तथैव 75-डिग्री बैटरी कृते 60 निःशुल्कं बैटरी प्रतिस्थापनकूपनं वा 100-डिग्री बैटरी कृते 100 निःशुल्कं बैटरी प्रतिस्थापनकूपनं BASS योजनायाः सह कारं क्रीणाति।

वर्षस्य उत्तरार्धे “मूल्ययुद्धम्” मन्दं भवितुम् अर्हति

वस्तुतः २०२४ तमस्य वर्षस्य जूनमासे केषाञ्चन विलासितानां स्वतन्त्रानां च ब्राण्ड्-समूहानां मूल्य-रणनीतिः अद्यापि "मूल्यकमीकरणम्" इति विषये केन्द्रीकृता अस्ति

बहुकालपूर्वं चीनदेशे विक्रीयमाणानां बहवः BBA ​​(Mercedes-Benz, BMW, Audi) मॉडल्-माडलानाम् मूल्यानि पुनः भिन्न-भिन्न-अवस्थायां समायोजितानि सन्ति अद्यैव यदा एकः संवाददाता उपभोक्तृरूपेण बीजिंग-देशस्य फेङ्गताई-क्षेत्रे BMW-विक्रय-भण्डारं गतः , सः ज्ञातवान् यत् वर्तमानस्य BMW 3 Series 325 दीर्घ-अक्षस्य क्रीडासंस्करणस्य किस्तमूल्यं प्रायः 244,000 युआन् अस्ति। जुलैमासस्य अन्ते अस्य मॉडलस्य नग्नकारस्य मूल्यं अस्मात् मूल्यात् किञ्चित् न्यूनम् आसीत् इति कथ्यते ।

अनेकानां कारकम्पनीनां पूर्वोक्तमूल्यपरिवर्तनेन बहु ध्यानं आकृष्टम् अस्ति वा कारविपण्ये "मूल्ययुद्धं" अस्थायीरूपेण स्थगितम् भविष्यति?

"गतवर्षस्य नीतेः तुलने वर्तमानस्य छूटः वस्तुतः अत्यन्तं बृहत् अस्ति।" कर्मचारी अवदत् यत्, "पूर्वसप्ताहे (Nio) कारक्रयणकाले २० विद्युत्विनिमयकूपनं दत्तवान्, अस्मिन् सप्ताहे च ३६ विद्युत्विनिमयकूपनं दत्तवान्। नीतीनां प्राधान्यप्रवृत्तयः भिन्नाः सन्ति।


चित्रस्य स्रोतः : दैनिक आर्थिकसमाचारस्य लियू गुओमेई इत्यस्य चित्रम् (दत्तांशमानचित्रम्)

पूर्वोक्तस्य BMW भण्डारतः अपि संवाददाता ज्ञातवान् यत् पूर्वोक्तं BMW 3 Series 325 मॉडलं उदाहरणरूपेण गृहीत्वा भण्डारस्य विक्रेता पत्रकारैः अवदत् यत् अस्य मॉडलस्य पूर्वस्य निम्नस्तरीयस्य संस्करणस्य मूल्यं प्रायः 300,000 युआन् इति वर्तमानकाले, Fengtai इत्यनेन सह जिलाकारक्रयणसहायता अन्ये च अनुदानं, मूल्यं प्रायः २८०,००० युआन् अस्ति । सः व्यक्तिः अवदत् यत् - "बीएमडब्ल्यू-माडलस्य वर्तमानकाले छूटः अद्यापि तुल्यकालिकरूपेण बृहत् अस्ति।"

तदतिरिक्तं संवाददातृभिः एतदपि अवलोकितं यत् Xiaomi, Avita, SAIC Volkswagen इत्यादीनां ब्राण्ड्-समूहानां वर्तमान-प्राथमिकता-नीतयः विस्तारिताः वा वर्धिताः वा भवितुम् अर्हन्ति । यथा, SAIC Volkswagen इत्यनेन अगस्तमासस्य आरम्भे घोषितं यत् ID.3 स्मार्ट मॉडल् तथा ID.4

अन्याङ्गः पत्रकारैः अवदत् यत् "यदि प्रमुखाः बाह्यनीतिकारकाः न सन्ति तर्हि मूल्ययुद्धं (वाहनविपण्ये) न्यूनातिन्यूनं ३ तः ५ वर्षाणि यावत् स्थास्यति। अधुना प्रत्येकं ब्राण्ड् इत्यनेन परिणामस्य निर्णयः कर्तव्यः, नकआउट् स्पर्धा च २०२३ तमे वर्षे आरभ्यते। " " .

कुई डोङ्गशु इत्यस्य मतं यत् २०२४ तमस्य वर्षस्य उत्तरार्धे मूल्ययुद्धं मन्दं भवितुम् अर्हति । वर्षस्य प्रथमार्धे तीव्रप्रतिस्पर्धायाः अनन्तरं क्रमेण विपण्यं नूतनं मूल्यसन्तुलनबिन्दुं निर्मातुम् अर्हति । "कारकम्पनीनां कृते निरन्तरं एकवाहनहानिः दीर्घकालीनसमाधानं नास्ति। मूल्ययुद्धानां एकस्य दौरस्य अनन्तरं कारकम्पनयः स्वस्य मूल्यनिर्धारणरणनीतयः पुनः मूल्याङ्कनं कृत्वा अधिकं स्थिरं लाभप्रतिरूपं अन्वेष्टुं शक्नुवन्ति। वर्तमानकाले, सूचीं न्यूनीकर्तुं द्रुततमः उपायः उत्पादनं न्यूनीकर्तुं व्यवस्थां स्थिरीकर्तुं च अस्ति ." कुई डोङ्गशुः अवदत्।