समाचारं

चीनदेशः पुनः एकवारं लालसागरे जहाजमार्गस्य सुरक्षां रक्षितुं आह्वयति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


संयुक्तराष्ट्रसङ्घस्य चीनस्य उपस्थायिप्रतिनिधिः गेङ्ग शुआङ्गः 15 अगस्त 2017 दिनाङ्के यमनविषये सुरक्षापरिषदः जनसभायां भाषितवान् ।वयं पुनः हुथी-सैनिकानाम् आह्वानं कुर्मः यत् ते अन्तर्राष्ट्रीय-कानूनानुसारं लाल-सागर-जलस्य सर्वेभ्यः देशेभ्यः व्यापारिक-नौकानां मार्गदर्शन-अधिकारस्य सम्मानं कुर्वन्तु, प्रासंगिक-उत्पीडनं स्थगयन्तु, लाल-सागर-जलस्य जलमार्गस्य सुरक्षां च निर्वाहयन्तु |.

गेङ्ग शुआङ्ग् इत्यनेन उक्तं यत् चीनदेशः यमनसर्वकारस्य हुथीसशस्त्रसेनानां च मध्ये वित्तीयविमानविषयेषु अद्यतनसम्झौतेः स्वागतं करोति। वयम् आशास्महे यत् सर्वे प्रासंगिकाः पक्षाः एतत् उदाहरणरूपेण गृह्णन्ति, यमन-जनानाम् हिताय, कल्याणात् च प्रवर्तयिष्यन्ति, राजनैतिकनिपटनस्य सामान्यदिशायाः पालनं करिष्यन्ति, हस्तक्षेपं निवारयिष्यन्ति, परस्परं प्रति कार्यं करिष्यन्ति च |.संवादेन वार्तालापेन च द्वन्द्वानां समाधानं कुर्वन्तु, संयुक्तरूपेण च "जननेतृत्वेन जनस्वामित्वं च" इति व्यापकराजनैतिकप्रक्रियायाः प्रवर्धनं कुर्वन्तु ।. चीनदेशः यमनदेशस्य संयुक्तराष्ट्रसङ्घस्य विशेषदूतस्य ग्लेण्ड्बर्ग् इत्यस्य मध्यस्थताप्रयासानां समर्थनं करोति तथा च आशास्ति यत् सर्वे पक्षाः विशेषतः यमनदेशस्य स्थितिविषये प्रभावं विद्यमानाः देशाः अस्मिन् विषये रचनात्मकभूमिकां निर्वहन्ति इति। चीनदेशः सम्बन्धितपक्षेभ्यः आह्वानं करोति यत् ते संयमं कुर्वन्तु, तनावान् वर्धयन्तः कार्याणि च स्थगयन्तु।

गेङ्ग शुआङ्गः अवदत्, .चीनदेशः अन्तर्राष्ट्रीयसमुदायं आह्वयति यत् सः मानवीयसहायतां वर्धयितुं, प्रतिज्ञानां पूर्तये त्वरिततां कर्तुं, यमनदेशस्य तीव्रमानवतावादीनां स्थितिं न्यूनीकर्तुं साहाय्यं करोतु।. चीनदेशः यमनदेशे संयुक्तराष्ट्रसङ्घस्य कर्मचारिणां सम्पत्तिनां च जब्धविषये गम्भीरचिन्ताम् प्रकटयति तथा च संयुक्तराष्ट्रसङ्घस्य सर्वेषां कर्मचारिणां तत्कालं निःशर्तं मुक्तिं कर्तुं प्रासंगिकसम्पत्त्याः प्रत्यागमनस्य च आह्वानं करोति।

गेङ्ग शुआङ्ग् इत्यनेन यमनदेशस्य, लालसागरस्य च स्थितिः गाजादेशस्य संघर्षेण सह निकटतया सम्बद्धा इति बोधितवान् । गाजा-देशे युद्धविरामं प्राप्तुं कठिनं जातम्, नकारात्मक-प्रसार-प्रभावैः क्षेत्रीय-अस्थिरता अधिका अभवत् ।चीनदेशः सुरक्षापरिषदः प्रस्तावानां २७१२, २७२०, २७२८, २७३५ च शीघ्रं कार्यान्वयनम्, गाजादेशे स्थायियुद्धविरामस्य तत्कालं साकारीकरणं, यमन-लालसागरयोः सहितं क्षेत्रीयतनावानां शीघ्रं न्यूनीकरणं च आग्रहं करोति. चीनदेशः यमन-समस्यायाः राजनैतिकरूपेण समाधानं कर्तुं, क्षेत्रीयशान्तिं स्थिरतां च पुनः स्थापयितुं, मध्यपूर्वे दीर्घकालीनशान्तिं स्थिरतां च प्राप्तुं प्रयत्नाः कर्तुं अन्तर्राष्ट्रीयसमुदायेन सह निरन्तरं कार्यं कर्तुं इच्छति।