समाचारं

कतारदेशे गाजायुद्धविरामवार्तायाः नूतनः दौरः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः : CCTV News Client

अगस्तमासस्य १५ दिनाङ्के स्थानीयसमये गाजापट्टिकायां युद्धविरामवार्तालापस्य नूतनः दौरः कतारराजधानी दोहानगरे अभवत् ।कतार-मिस्र-अमेरिका-इजरायल-देशयोः प्रतिनिधिभिः वार्तायां भागः गृहीतः, तस्मिन् दिने प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनम् (हमास) वार्तायां अनुपस्थितः आसीत्


△12 अगस्त, स्थानीय समय, गाजा पट्टी

अस्मिन् वार्तायां भागं गृह्णन्तः इजरायलस्य प्रतिनिधिमण्डले इजरायल्-गुप्तचर-गुप्तसेवायाः (मोसाड्) निदेशकः डेविड् बानिया, इजरायल्-सामान्यसुरक्षासेवायाः (सिन् बेट्) प्रमुखः रोनान् बर्र्, इजरायल-रक्षायाः प्रतिनिधिः नित्जान् ए च सन्ति बलानि दीर्घकालं यावत् नेतृत्वं कृतवन्तः। अमेरिकादेशस्य प्रतिनिधित्वं सीआयए-निदेशकः बर्न्स् तथा राष्ट्रियसुरक्षापरिषदः मध्यपूर्वस्य उत्तराफ्रिकादेशस्य समन्वयकः ब्रेट् मेक्गर्क् च कृतवान् । कतारस्य प्रधानमन्त्री विदेशमन्त्री च मोहम्मदः, मिस्रस्य सामान्यगुप्तचरनिदेशकः कमलः च वार्तायां भागं गृहीतवन्तः ।

व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी इत्यनेन २०१९ तमस्य वर्षस्य १५ दिनाङ्के उक्तम् ।कतार-मिस्र-देशयोः हमास-सङ्घस्य वार्ताम् प्रसारयितुं. जॉन् किर्बी इत्यनेन अपि उक्तं यत् कतारदेशे गाजा-युद्धविरामवार्तालापस्य पुनः आरम्भः "उत्तमः आरम्भः" अस्ति, परन्तु सः तत्कालं सम्झौतां न अपेक्षते यतोहि अद्यापि बहु कार्यं कर्तव्यम् अस्ति तथा च वार्ता १६ दिनाङ्कपर्यन्तं निरन्तरं भवितुं शक्नोति। स आह ।युद्धविरामसम्झौतेः रूपरेखा मूलतः सर्वैः पक्षैः सहमतिः कृता अस्ति, परन्तु सम्झौतेः कार्यान्वयनस्य विषये अद्यापि भेदाः सन्ति, ते च भेदानाम् विशिष्टविवरणं प्रकटयितुं न अस्वीकृतवन्तः. सः अपि अवदत् यत् वार्ताप्रक्रियायां अवशिष्टाः बाधाः पारयितुं शक्यन्ते, सर्वेषां पक्षेभ्यः वार्ताप्रक्रियायाः समाप्तिः, क्षेत्रीयतनावानां निवारणाय सम्झौताः करणीयाः इति। (मुख्यालयस्य संवाददाता याङ्ग युआन्, झाओ युआनफाङ्गः च)