समाचारं

किं भवन्तः अकाल अण्डकोषस्य विफलतायाः शङ्काम् अनुभवन्ति ? भवतः न्याये सहायकं चत्वारि अभिव्यक्तयः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अण्डकोषस्य कार्यक्षयः मूलतः एतादृशी स्थितिः भवितुमर्हति या रजोनिवृत्तिपश्चात् महिलासु रजोनिवृत्तिप्रवेशं कुर्वतीषु महिलासु च भवितुम् अर्हति, परन्तु सम्प्रति अधिकाधिकाः प्रसववयोवृद्धाः महिलाः अस्मिन् रोगे पीडिताः सन्ति यतो हि प्रारम्भिकपदे अण्डकोषस्य अकालविफलतायाः लक्षणं स्पष्टं न भवति, अतः बहवः युवतयः प्रायः वंध्यपरीक्षाकाले अकालविफलतां प्राप्नुवन्ति इति आविष्करोति

अकाल अण्डकोषस्य विफलता किम् ?

अण्डकोषस्य विफलतायाः कारणेन ४० वर्षाणां पूर्वं अण्डकोषस्य विफलता (POF) इति अण्डकोषस्य विफलतायाः कारणेन अमेनोरिया इत्यस्य घटनां निर्दिशति । अस्य लक्षणं भवति यत् रक्ते गोनाडोट्रोपिन्-स्तरस्य वृद्धिः, एस्ट्रोजेन्-स्तरस्य न्यूनता च भवति, तथा च उष्णता, अत्यधिकस्वेदना, मुखस्य रक्तस्रावः, न्यूनता च इत्यादीनि भिन्न-भिन्न-अवस्थायाः न्यून-एस्ट्रोजन-लक्षणस्य श्रृङ्खला भवति कामेच्छा ।

अकाल अण्डकोषस्य विफलतायाः लक्षणं कानि सन्ति ?

01. मासिकधर्मविकाराः

मासिकधर्मस्य स्थितिः अनेकान् महिलाप्रजननरोगान् प्रतिबिम्बयितुं शक्नोति, तथा च स्त्रियाः शारीरिकस्वास्थ्यस्य अवगमनाय अपि एतत् तुल्यकालिकं वस्तुनिष्ठं कारकं भवति

सामान्यतया यदि त्रिंशत् वा चत्वारिंशत् वर्षेषु मासिकधर्मः विरलः, लघुः, न्यूनीकृतः वा भवति तर्हि अण्डकोषस्य क्षतिं निवारयितुं अण्डकोषस्य कार्यस्य परीक्षणं सर्वोत्तमम्