2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग, शाङ्घाई, हाङ्गकाङ्ग, ग्वाङ्गझौ, शेन्झेन्, चेङ्गडु इत्यादिषु प्रमुखनगरेषु विमानस्थानकस्य यात्रिकयानयानस्य सामूहिकरूपेण वृद्धिः अभवत् ।
अस्मिन् वर्षे एतत् एव भवति।
विश्लेषकाः मन्यन्ते यत् एकतः एतत् आन्तरिकपर्यटनविपण्यस्य दृढपुनरुत्थानम् अस्ति, अपरतः च चीनदेशे यात्रायै बहुसंख्याकाः विदेशिनः प्रवहन्ति
01
वर्षस्य प्रथमार्धे विमानस्थानकयात्रीयातायातस्य श्रेणी : १.
प्रथमं शङ्घाई-नगरस्य पुडोङ्ग-नगरे, ग्वाङ्गझौ-नगरस्य बैयुन्-नगरे द्वितीयम्
अस्मिन् वर्षे प्रथमार्धे देशस्य सर्वेषां विमानस्थानकानाम् यात्रिकाणां प्रवाहः ३५ कोटिः अभवत्, यत् २०१९ तमस्य वर्षस्य समानकालस्य तुलने वर्षे वर्षे २३.५% वृद्धिः, ९.०% च वृद्धिः अभवत् ३५ कोटिजनानाम् यात्रिकप्रवाहः चीनदेशस्य कुलजनसंख्यायाः चतुर्थांशस्य (१.४०९ अब्जस्य) बराबरः अस्ति ।
प्रमुखनगरानां विमानस्थानकदत्तांशं पश्यामः ।
अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं,शङ्घाई पुडोङ्ग विमानस्थानकयात्रिकाणां प्रवाहः ३६.८७९४ मिलियनं यावत् अभवत्, यत् वर्षे वर्षे ६७.६% वृद्धिः अभवत्, यत् बैयुन् विमानस्थानकं किञ्चित् अन्तरेन अतिक्रान्तवान्, देशस्य व्यस्ततमं विमानस्थानकं च अभवत्
वर्षस्य प्रथमार्धे, २.गुआंगझौ बैयुन विमानस्थानकयात्रिकाणां प्रवाहः ३६.६५२८ मिलियनं यावत् अभवत्, यत् वर्षस्य प्रथमार्धे गुआङ्गडोङ्ग-नगरे नित्यं प्रचण्डवृष्ट्या अन्येषां च तीव्र-मौसमस्य कारणात् बैयुन्-विमानस्थानकस्य यात्रिकाणां प्रवाहः द्वितीयस्थानं प्राप्तवान् अस्य वर्षस्य द्वितीयत्रिमासे ग्वाङ्गझौ-नगरे ५२ दिवसेषु केवलं ७ दिवसाः एव वर्षा अभवत् ।