2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सोहु इन्टरटेन्मेण्ट् विशेषलेखः (शान् जिन्/पाठः) झू यिलोङ्गः पञ्च दीर्घदिनानि व्यतीतवान् ।
"द नेगेटिव इज पॉजिटिव" इति चलच्चित्रेण पञ्चसु नगरेषु पञ्चदिवसीयमार्गप्रदर्शनस्य योजना कृता आसीत् । परन्तु वुहान-मार्गप्रदर्शनस्य अनन्तरं केचन प्रशंसकाः मुख्यसृजनात्मकदलस्य सम्मुखे कलाकारदलस्य प्रचारकम्पनीं च उच्चैः भर्त्सयन्ति स्म ।
तस्य ट्रिगरः आसीत् यत् चेङ्गडुनगरस्य एकस्मिन् लाइव् हाउस् इत्यत्र झू यिलोङ्ग् इत्यस्य छायाचित्रं गृहीतम् । अनेकप्रशंसकानां दृष्टौ झू यिलोङ्गस्य मूल अभिप्रायः चलच्चित्रप्रशंसकैः सह संवादः आसीत्, परन्तु दृश्यस्य स्थितिः स्पष्टतया विकृता अभवत् ।
घरेलुमनोरञ्जनेषु एतादृशं अद्भुतं माधुर्यपूर्णं च दृश्यं दुर्लभं भवति, अन्तर्जालमाध्यमेन च एषा समग्रघटना शीघ्रमेव प्रसृता ।
अयं प्रहसनम् अन्ते कलाकारस्य प्रतिक्रियायाः अग्रे आगत्य समाप्तम् - "यतो हि वयं पर्वतस्य उपरि गच्छामः, वयं आरोहन्तः स्मः, अतः कदाचित् मार्गे वयं पादौ मोचयिष्यामः, परन्तु यदा अहं मम पादौ मोचयामि तदा आशासे सर्वे मिलित्वा कार्यं करिष्यन्ति, परस्परं समर्थनं कुर्वन्तु, एकत्र अग्रे गच्छन्तु इति मन्ये यतः सर्वेषां लक्ष्यं समानम् अस्ति” इति ।
निष्कपटप्रतिक्रियायाः कारणेन नाटकस्य समाप्तिः अभवत् ।
०१ अतिरक्षणम्
व्यजनानाम् मानसिकतां ज्ञातुं न कठिनम् ।
प्रशंसकस्य दृष्ट्या कथा एतादृशी भवति यत् मद्यस्य एलर्जी इति शङ्कितः कलाकारः दुर्लभतया एव बार-स्थानेषु दृश्यते, आरक्षितव्यक्तित्वं च भवितव्यः आसीत् कश्चन यः अधिकतया चलच्चित्रप्रशंसकः नासीत् प्रेक्षकाः गीतानि गायन्ति स्म, पिबन्ति स्म च।