समाचारं

एथलेटिक्स-अखण्डता-समितिः अमेरिकन-क्रीडकस्य नाइटनस्य डोपिंग-प्रकरणस्य विषये क्रीडायाः मध्यस्थता-न्यायालये अपीलं करोति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त १६ दिनाङ्कः : एथलेटिक्स-अखण्डता-एककेन (AIU) १४ दिनाङ्के घोषितं यत् अमेरिकी-ट्रैक-एण्ड्-फील्ड्-क्रीडकस्य एरियान् नाइटन्-इत्यस्य कृते अन्तर्राष्ट्रीय-क्रीडा-मध्यस्थता-आयोगाय अनुरोधः प्रदत्तः यस्य डोपिंग-परीक्षायां सकारात्मकं ज्ञातं किन्तु तदपि अनुमतिः प्राप्ता पेरिस-ओलम्पिक-क्रीडायां भागं ग्रहीतुं न्यायाधिकरणस्य (CAS) अपीलम् ।

अस्मिन् वर्षे मार्चमासस्य २६ दिनाङ्के प्रतियोगितायाः बहिः डोपिंगपरीक्षायाः समये नाइटन् स्टेरॉयड् (ट्रेन्बोलोन्) इत्यस्य सकारात्मकं ज्ञातम् । परन्तु संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी (USADA) इत्यनेन पेरिस् ओलम्पिकस्य घरेलुयोग्यताप्रतियोगितायाः आरम्भात् पूर्वं आकस्मिकनिर्णयः कृतः यत् नाइटन् इत्यस्य सकारात्मकपरिणामस्य कारणं क्रीडकस्य दूषितमांसस्य सेवनेन अभवत्, ततः क ban on him and allow him to अन्ततः पेरिस् ओलम्पिकक्रीडायां अमेरिकादेशस्य प्रतिनिधित्वं कृतवान् ।

पेरिस् ओलम्पिकक्रीडायां पुरुषाणां २०० मीटर् ट्रैक एण्ड् फील्ड् अन्तिमस्पर्धायां नाइटन् चतुर्थस्थानं प्राप्तवान् । क्रीडायाः अनन्तरं नाइटन् मिश्रितसाक्षात्कारक्षेत्रे पत्रकारैः सह न भाषमाणः त्वरितरूपेण प्रस्थितवान् । एआइयू-आधिकारिकजालस्थले अभिलेखानुसारं नाइटन्-महोदयस्य आह्वानं २०० मीटर्-अन्तिम-क्रीडायाः दिने अगस्त-मासस्य ८ दिनाङ्के आसीत् ।

एआइयू सामाजिकमाध्यमटिप्पणीक्षेत्रे केचन नेटिजनाः अवदन् यत् "एतत् षड्यंत्रम् अस्ति। यदि सः केन्यादेशीयः स्यात् तर्हि सः परीक्षणेषु भागं ग्रहीतुं अपि न अनुमन्यते स्म।" पेरिस्-नगरे मौनम् अभवत् इति कारणेन अहं स्तब्धः अभवम्” इति ।

विश्व एथलेटिक्स इत्यस्मात् स्वतन्त्रा एथलेटिक्स अखण्डता समितिः २०१७ तमे वर्षे स्थापिता आसीत् यत् ते सर्वाणि खतराणि निवारयितुं ये ट्रैक एण्ड् फील्ड् इत्यस्य अखण्डतां प्रभावितं कर्तुं शक्नुवन्ति।