समाचारं

जुएवेई फूड् इति चीनप्रतिभूतिनियामकआयोगेन दाखिलम् आसीत् : तस्य नामकरणं विनिमयद्वारा वर्षत्रयेषु त्रिवारं कृतम्, तस्य विपण्यमूल्यं च पुनः दशकोटिरूप्यकाणि यावत् पतितम्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ अगस्तदिनाङ्के शेयरबजारस्य बन्दीकरणानन्तरं जुएवेई फूड्स् इत्यनेन घोषणा जारीकृता यत् सूचनाप्रकटीकरणकायदानानां विनियमानाञ्च उल्लङ्घनस्य शङ्कायाः ​​कारणात् चीनप्रतिभूतिनियामकआयोगेन कम्पनी सञ्चिकायां स्थापिता इति।

तस्मिन् एव दिने जुएवेई फूड् इत्यस्य घोषणायाम् सूचनाप्रकटीकरणस्य संदिग्धानां उल्लङ्घनस्य विशिष्टसामग्री न प्रकटिता तस्य प्रतिक्रियारूपेण १५ अगस्तस्य अपराह्णे बीजिंग न्यूज शेल् वित्तस्य एकः संवाददाता जुवेई खाद्यसचिवस्य कार्यालयं प्रतिभूतिविभागं च बहुवारं फ़ोनं कृतवान् प्रेससमयपर्यन्तं अद्यापि गन्तुं न शक्तवान् ।

संवाददाता सार्वजनिकसूचनाः कंघी कृत्वा ज्ञातवान् यत् २०२१ तः २०२३ पर्यन्तं शङ्घाई-स्टॉक-एक्सचेंजेन त्रिवारं नियामक-उपायानां अधीनम् आसीत् तेषु गतवर्षस्य अगस्त-मासे जुवेई-फूड्-संस्थायाः नियामक-चेतावनी प्राप्ता इति कारणम् सम्बन्धितपक्षैः अप्रकटितसंयुक्तनिवेशाः आसन् आवश्यकतानुसारं सम्बन्धितपक्षेषु सम्बन्धितव्यवहारेषु च प्रकटीकरणे विफलता, कम्पनीभण्डारसञ्चालननिधिषु अनियमितप्रबन्धनं, मताधिकारशुल्कं, प्रबन्धनशुल्कं च अन्ये च उल्लङ्घनानि।

१५ अगस्तदिनाङ्के व्यापारस्य समापनपर्यन्तं जुवेई फूड् इत्यस्य शेयरमूल्यं १४.६९ युआन् आसीत्, यत् एकदिवसीयं ०.०७% न्यूनता अभवत् । यथा यथा स्टॉकमूल्ये उतार-चढावः भवति तथा तथा जुवेई फूड्स् इत्यस्य कुलविपण्यमूल्यं तस्य शिखरक्षणात् अधिकं दूरं जातम् अस्ति तथा च चॉयस् वित्तीयटर्मिनलस्य आँकडानि दर्शयन्ति यत् जुवेई फूड्स् इत्यस्य कुलबाजारमूल्यं ९ फरवरी २०२१ दिनाङ्के ६३.५ अरब युआन् अतिक्रान्तम्।

पत्रप्रकाशनस्य उल्लङ्घनानि क्रमेण ज्ञातानि सन्तिहुनान प्रतिभूति नियामक ब्यूरोतथा शङ्घाई-स्टॉक-एक्सचेंज-चेतावनी