2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हमासस्य वरिष्ठः अधिकारी सामी अबू जुहरी इत्यनेन १५ तमे स्थानीयसमये मीडियासञ्चारमाध्यमेषु उक्तं यत् हमासः युद्धविरामवार्तालापप्रक्रियायाः कृते प्रतिबद्धः अस्ति तथा च मध्यस्थेभ्यः आग्रहं कृतवान् यत् इजरायल् इत्यनेन पूर्वं तानि शर्ताः स्वीकुर्वन्तु येषां विषये हमासः द्वन्द्वस्य समाप्त्यर्थं इजरायलसैन्यस्य च विषये सहमतः अस्ति गाजापट्टिकातः सैन्यं पूर्णतया निष्कासयितुं ।
तस्मिन् एव दिने हमास-सङ्घस्य वरिष्ठः अधिकारी ओसामा हम्दानः अवदत् यत् गाजा-युद्धविराम-सम्झौतेः कृते हमास-सङ्घः नूतनानां शर्तानाम् विषये वार्ता न करिष्यति इति ।
हमदानः अवदत् यत् हमास-सङ्घस्य मतं यत् अधिकवार्तालापस्य नूतनसम्झौतेः वा आवश्यकता नास्ति, परन्तु इजरायल्-देशः पूर्वं अमेरिका-देशेन प्रस्तावितं युद्धविराम-सम्झौतां स्वीकुर्वितुं बाध्यः भवेत्, हमास-सङ्घः पूर्वमेव सहमतः अस्ति इति। हमदानः अमेरिकादेशेन इजरायल्-देशे युद्धविरामस्य सहमतिः कर्तुं दबावं न स्थापयति इति आरोपः कृतः । सः इजरायल्-देशेन वार्ता-प्रक्रियायां बाधां जनयति इति अपि आरोपं कृतवान् ।
तस्मिन् सायंकाले हमास-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् वार्तायां स्पष्टयोजनायाः आधारेण भवितुमर्हति यत् पक्षैः पूर्वं यत् सहमतिः कृता तत् कार्यान्वितुं शक्नोति, यत्र व्यापकः युद्धविरामः, गाजातः इजरायलसैनिकानाम् पूर्णनिवृत्तिः, विस्थापितानां जनानां स्वदेशं प्रति प्रत्यागमनं च सन्ति गृहाणि, गाजा-नगरस्य पुनर्निर्माणं च निरुद्धानां आदान-प्रदानम् इत्यादयः ।
फतह-अधिकारी : आशास्ति यत् वार्तायां द्वन्द्वस्य समाप्तेः वास्तविकः आरम्भः अस्ति
तस्मिन् एव दिने प्यालेस्टिनीराष्ट्रीयमुक्ति-आन्दोलनस्य (फतह) केन्द्रीयसमितेः महासचिवः राजौबः अवदत् यत् प्यालेस्टिनी-पक्षः आशास्ति यत् दोहा-नगरे गाजा-पट्टिकायां युद्धविराम-वार्तालापस्य एषः नूतनः दौरः समाप्तेः वास्तविकः आरम्भः भविष्यति | प्यालेस्टिनी-इजरायल-सङ्घर्षः क्षेत्रीयस्थिरतां प्राप्तुं, धमकीनां निवारणाय च प्रथमं सोपानम् अस्ति ।
गाजापट्टिकायां युद्धविरामवार्तालापस्य नूतनः दौरः १५ दिनाङ्के कतारराजधानी दोहानगरे अभवत् । कतार-मिस्र-अमेरिका-इजरायल-देशयोः प्रतिनिधिभिः वार्तायां भागः गृहीतः, परन्तु तस्मिन् दिने हमास-सङ्घः वार्तायां अनुपस्थितः आसीत् ।