समाचारं

किशोराणां एषः समूहः स्वस्य यौवनस्य विषये लिखति!

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Qianlong.com News Hongbojiayuan तृतीयसमुदायस्य युवा स्वयंसेवीसेवादलः, Chaoyang District, Beijing ऊर्जायाः, जुनूनस्य च पूर्णः दलः अस्ति। एषः युवानां समूहः समाजस्य सेवां प्रेम समर्पणं च स्वस्य दायित्वं गृह्णाति, समुदाये विविधस्वयंसेवाकार्यक्रमेषु सक्रियरूपेण भागं गृह्णाति, सामाजिकविकासे स्वशक्तिं च योगदानं ददाति
Hongbo Home Third Community युवानां कृते स्वयंसेवीसेवामञ्चस्य अधिकतमं प्रावधानं कर्तुं युवानां समूहानां आयुः, व्यवसायः, अवकाशसमयः च आधारीकृत्य वर्गीकरणं परिष्कृत्य, समयस्य व्यवस्थां करोति, स्वयंसेवीसेवासामग्रीणां डिजाइनं च करोति।
सभ्य मार्गदर्शन एवं मानकीकृत यातायात व्यवस्था
यथा यथा ग्रीष्मकालीनावकाशः समीपं गच्छति तथा तथा होङ्गबो होम थर्ड कम्युनिटी इत्यस्य कर्मचारिभिः ग्रीष्मकालीनयुवानां स्वयंसेवीसेवाक्रियाकलापानाम् समग्रयोजनाः पूर्वमेव कृताः सन्ति।
जूनमासस्य अन्ते आरभ्य प्रतिशनिवासरे प्रातः ७:३० तः ८:३० पर्यन्तं सायं १७:०० तः १८:०० पर्यन्तं च किशोरसमूहः मुख्यचतुष्पथेषु "प्रकाशानां प्रतीक्षा" इति कार्यक्रमे भागं गृह्णीयात् ते षट् सप्ताहान् यावत् क्रमशः दावान् कुर्वन्ति, ग्रीष्मकालस्य तप्ततापस्य वा निरन्तरवृष्टेः वा परवाहं विना।
आयोजनस्य समये वेस्ट् धारयन्तः चिह्नानि च धारयन्तः युवानः स्वयंसेवकाः यातायात-चतुष्पदी-प्रकाशेषु स्थित्वा स्मितं कृत्वा केषाञ्चन पदयात्रिकाणां कृते रक्तप्रकाश-धावनं, मार्गं पारं च इत्यादिभ्यः असभ्य-व्यवहारेभ्यः अनुनयन्तः, पदयात्रिकान् यातायात-सुरक्षायाः विषये ध्यानं दातुं स्मारयन्ति स्म किशोराणां सक्रियमार्गदर्शने पदयात्रिकाः अतीव सहकारिणः आसन्, असभ्ययातायातव्यवहारस्य च महती न्यूनता अभवत् ।
एकघण्टायाः आयोजनं शीघ्रं गतं, सर्वेषां मनसि आसीत् यत् अद्यापि अधिकं आनन्दं प्राप्तुं शक्यते इति । यद्यपि समयः अल्पः आसीत् तथापि युवानः अतीव स्पृष्टाः अभवन् ।
"यद्यपि मौसमः अतीव उष्णः आसीत्, सूर्यः उज्ज्वलः आसीत्, अहं च अतीव श्रान्तः आसम्, तथापि अस्माकं मार्गदर्शनेन वयं पदयात्रिकाणां असभ्यव्यवहारं निवारितवन्तः। मया सिद्धेः भावः अनुभूतः, अपि च मया मिशनस्य, उत्तरदायित्वस्य च भावः अपि अवगतः a volunteer." युवा स्वयंसेवकः फेङ्ग कैयुः अवदत्।
मृतबिन्दुं न त्यक्त्वा पर्यावरणं सुन्दरं स्वच्छं च कुर्वन्तु
न्यायक्षेत्रे युवानः सामुदायिकपर्यावरणस्वच्छतानिर्माणे सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहयितुं होङ्गबो होम तृतीयसमुदायः हालदिनेषु पर्यावरणस्य सौन्दर्यार्थं "I Check-in and Volunteer Walk" इति स्वयंसेवी अभ्यासक्रियाकलापं निरन्तरं कुर्वन् अस्ति।
होङ्गबो होम तृतीयसामुदायिकयुवास्वयंसेवकसेवादलेन सामुदायिकपक्षभवनस्थानानि, प्रचारमण्डलानि, मुख्यमार्गाणि, स्वच्छताअन्धस्थानानि अन्यसार्वजनिकक्षेत्राणि च स्वच्छं कर्तुं पुनः कार्यवाही कृता।
ते तृणेषु, मार्गपार्श्वे च जनानां कृते क्षिप्तानाम् कागदस्य अवशेषाणां, कचराणां च सावधानीपूर्वकं स्वच्छतां वर्गीकृत्य च सफाईसाधनानाम् उपयोगं कुर्वन्ति, येन ते एतां सकारात्मकां ऊर्जां समुदायस्य निवासिनः कृते प्रसारयितुं व्यावहारिकक्रियाणां उपयोगं कुर्वन्ति, येन अधिकाः जनाः सचेतनतया लघुवस्तूनाम् आरम्भं कर्तुं शक्नुवन्ति around them. , तथा च मिलित्वा सुन्दरं गृहं निर्मातुं स्वशक्तिं योगदानं कुर्मः।
अवगम्यते यत् एषा क्रियाकलापः न केवलं युवानां स्वयंसेवकानां मध्ये पर्यावरणसंरक्षणस्य, कचरावर्गीकरणस्य च जागरूकतां वर्धयति स्म, अपितु "अन्यसेवां समाजे योगदानं च" इति स्वयंसेवीसेवासंकल्पनायाः प्रचारं करोति स्म
प्रतिवेदन/प्रतिक्रिया