2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १५ दिनाङ्के सायं हेशेङ्ग् सिलिकॉन् इत्यनेन घोषितं यत् कम्पनीयाः कृते अद्यैव "आपराधिकनिर्णयः" प्राप्तः यः झेजियांग-प्रान्तस्य पिङ्गुनगरस्य जनन्यायालयेन जारीकृतः अस्ति
अस्मिन् प्रकरणे प्रतिवादी कम्पनीयाः पूर्वनिदेशकः महाप्रबन्धकः च फाङ्ग होङ्गचेङ्गः अस्ति, प्रकरणस्य पीडित-एककं च हेशेङ्ग-सिलिकन-उद्योगः अस्ति ।
कानूनी समीक्षायाः अनन्तरं .प्रतिवादी फाङ्ग होङ्गचेङ्गः अराज्यकर्मचारिभिः घूसग्रहणस्य दोषी इति निर्णीतः, तस्य चतुर्वर्षषड्मासस्य कारावासस्य दण्डः, १० लक्षं आरएमबी-दण्डः च दत्तः
तदतिरिक्तं "दैनिक आर्थिकसमाचार" इति प्रतिवेदनानुसारं न्यायालयेन ज्ञातं यत् फाङ्ग होङ्गचेङ्गः सार्वजनिकाभियोजनपक्षेण आनयितस्य कार्यगबनस्य दोषी न निर्णीतः। फाङ्ग होङ्गचेङ्गस्य अनुजः फाङ्ग होङ्ग्क्सिङ्ग् इत्यस्य अपि अराज्यकर्मचारित्वेन घूसग्रहणस्य कारणेन ४ वर्षाणि २ मासाः च कारावासस्य दण्डः दत्तः ।
न्यायालयस्य निर्णयस्य विरुद्धं अपीलं करिष्यामः इति फाङ्ग होङ्गचेङ्गस्य परिवारः पत्रकारैः उक्तवान्।
होशिने सिलिकॉन् इत्यनेन घोषणायाम् स्मरणं कृतं यत् कम्पनीयाः सार्वजनिकसुरक्षाअङ्गेभ्यः १८ नवम्बर् २०२२ दिनाङ्के ज्ञातं यत् कम्पनीयाः पूर्वनिदेशकः महाप्रबन्धकः च फाङ्ग होङ्गचेङ्गः सार्वजनिकसुरक्षाअङ्गैः कार्यगबनस्य शङ्कायाः कृते अन्वेषणं कृत्वा समीक्षायै अभियोजकालये स्थानान्तरितः अस्ति तथा च... अभियोजनम्।The crime involved आचरणं कम्पनी सह रोजगारस्य समये अभवत्।
तदनन्तरं झेजियांग-प्रान्तस्य पिङ्गु-नगरस्य जन-अभियोजक-संस्थायाः प्रतिवादी फाङ्ग-होङ्गचेङ्ग-इत्यस्य उपरि गैर-राज्य-कर्मचारिभिः घूस-ग्रहणस्य, रोजगारस्य गबनस्य च आरोपः कृतः, २०२३ तमस्य वर्षस्य मे-मासस्य ३१ दिनाङ्के च झेजियांग-प्रान्तस्य पिङ्घु-नगरस्य जनन्यायालये सार्वजनिक-अभियोजनं दाखिलम् झेजियांग-प्रान्तस्य पिङ्गु-नगरस्य जनन्यायालयेन २०२३ तमस्य वर्षस्य जून-मासस्य २ दिनाङ्के एतत् प्रकरणं स्वीकृतम्, कानूनानुसारं कॉलेजियल-पैनलस्य निर्माणं कृत्वा, न्यायाधीशस्य पूर्वं सभा कृता, ततः प्रकरणस्य जनसुनवायी कृता