2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन समाचार सेवा, सनमिंग, १५ अगस्त (यिन ज़ीयी) १५ अगस्त दिनाङ्के २०२४ तमस्य वर्षस्य राष्ट्रिय पारिस्थितिकदिवसस्य जियाङ्गले काउण्टी इत्यस्य "आर्थिक-सामाजिक-विकासस्य व्यापकं हरित-परिवर्तनं प्रवर्धनम्" इति विषयेण क्रियाकलापानाम् श्रृङ्खला, जियाङ्गले-मण्डले, सनमिंग-नगरस्य, २०१८ तमे वर्षे आयोजिता । फुजियान प्रान्त चांगकोउ ग्राम लिआंगशान विद्यालय आयोजित हुआ। शङ्घाई, नानन्, ताइवान इत्यादीनां स्थानानां १०० तः अधिकाः विशेषज्ञाः व्यापारप्रतिनिधिः च विकासकार्यक्रमेषु भागं ग्रहीतुं पारिस्थितिकीसंस्कृतेः प्रचारार्थं च चाङ्कौ ग्रामे एकत्रिताः आसन्।
जियाङ्गल्-मण्डलस्य वन-कवरेज-दरः ८०.८% अस्ति Most Beautiful Counties" इति षड् वर्षाणि यावत् क्रमशः ।
फुजियान्-नगरे, काउण्टी प्रमुखपारिस्थितिकीस्थानेषु वनसंसाधनसंरक्षणार्थं पीपीपी-परियोजनानां कार्यान्वयनस्य अन्वेषणं कृतवान् अपि च शङ्घाई-नान'न-सहितं हरित-कम-आय-समुदायस्य निर्माणार्थं, वन-सुधारं अधिकं गभीरं कर्तुं, पारिस्थितिकी-सभ्यतायाः निर्माणं नूतन-स्तरं प्रति निरन्तरं प्रवर्तयितुं च कार्यं कृतवान्
“वयं आशास्महे यत् एतस्य आयोजनस्य उपयोगं जियाङ्गले तथा नान’आन् इत्यत्र पारिस्थितिकपर्यावरणस्य रक्षणं सुधारं च प्रवर्धयितुं, हरितविकासस्य नूतनानां प्रतिमानानाम् सक्रियरूपेण अन्वेषणं कर्तुं, संयुक्तरूपेण पारिस्थितिकसभ्यतानिर्माणस्य प्रभावीमार्गान् अभ्यासान् च अन्वेष्टुं, कार्यं कर्तुं च अवसररूपेण उपयोक्तुं शक्नुमः एकत्र नूतनयुगे पर्वत-समुद्र-सहकारि-पारिस्थितिकी-निर्माणं कर्तुं सभ्यनिर्माणे समकक्षसहकार्यस्य प्रतिरूपम्," इति नान'आन्-नगरविकास-सुधारब्यूरोतः चेन् युएशेङ्गः अवदत्।
आयोजनस्य कालखण्डे नान्ताई युवा रोजगारः उद्यमिता च सेवा कम्पनी, ज़ियामेन् जुचेङ्ग पर्यावरण संरक्षण प्रौद्योगिकी कम्पनी लिमिटेड् इत्यादिभिः कम्पनीभिः प्रत्येकं ५० टन कार्बन तटस्थवनकार्बनसिंकस्य सदस्यतां दत्त्वा दानं कृतम्, येन आयोजनेन उत्पन्नस्य कार्बन उत्सर्जनस्य प्रतिपूर्तिः कृता, येन जियाङ्गल् वानिकी इत्यस्य निर्माणं जातम् कार्बनटिकटं एकं अधिकं सफलतां भौगोलिकप्रतिबन्धाः।
अन्तिमेषु वर्षेषु जियाङ्गल्-मण्डलेन वानिकी-कार्बन-टिकट-प्रणाल्याः कार्यान्वयनस्य सक्रियरूपेण अन्वेषणं कृतम्, वानिकी-कार्बन-सिंक-प्रबन्धन-उपायाः निर्मिताः, कार्बन-उत्सर्जक-उद्यमान्, बृहत्-परिमाणेन आयोजन-आयोजकाः, जनसमूहः च वानिकी-कार्बन-सिंक-क्रयणेन स्वस्य सामाजिक-दायित्वं निर्वहणार्थं प्रोत्साहितम् , एकं सम्पूर्णं स्थानीयं वानिकी कार्बनसिंकं निर्माय हुई पारिस्थितिक उत्पादमूल्यसाक्षात्कारतन्त्रम्।
वर्तमान समये जियाङ्गल्-मण्डले नगर-ग्राम-सामूहिकैः प्रायः १५६,००० एकर् प्राकृतिकवनानां अधिग्रहणस्य भण्डारणक्षेत्रस्य च अनुमोदनं कृतम् अस्ति, येषु ५९,००० एकर् प्राकृतिकवनानाम् अधिग्रहणस्य भण्डारणस्य च प्रमाणपत्रं सम्पन्नम् अस्ति, ३४,००० एकर् तः अधिकं क्षेत्रं च अधिग्रहणं संग्रहणं च करणीयम् अस्ति।
स्थानीयाधिकारिणः अवदन् यत् जियाङ्गल् काउण्टी सर्वदा मनसि धारयिष्यति यत् "हरितपर्वताः स्वच्छजलं च अमूल्यनिधिः अस्ति", हरितविकासस्य अवधारणां सम्यक् कार्यान्वितं करिष्यति, प्रदूषणविरुद्धं युद्धं निरन्तरं करिष्यति, हरितस्य न्यूनकार्बनयुक्तस्य च औद्योगिकव्यवस्थायाः निर्माणं त्वरितं करिष्यति, हरितजलस्य हरितपर्वतानां च रक्षणं कुर्वन्ति, तथा च "उच्चगुणवत्तायुक्तं "सुदृढं" पारिस्थितिकीवातावरणं उच्चगुणवत्तायुक्तविकासस्य समर्थनं करोति। (उपरि)